Book Title: Agamiya Suktavalyadi
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Jain Pustak Pracharak Samstha
View full book text
________________
II
श्री
श्री|
आगमीयलोकोक्तौ
RAAN HA.Aम
वइस्सो कम्मुणा होइ, सुद्दो हवद कम्मुणा | लक्षणं प्रपश्चश्वोच्यते । ६३५-११) आरंभमाणा विणयं वयंति । (७८-१९) उत्तराध्य॥ ३१ ॥ (५२५-६) ग्रामः समागतः। (७०१-१६)
जे गुणे से मूलट्ठाणे । (९८-२३) ||यनाचारांभासच्छन्ना इवऽग्गिणो। (५२६-१५)
जे मूलट्ठाणे से गुणे । (९८-२३)
गयोअथाचारांगलोकोक्तयः आ | भोगी भमइ संसारे । (५३०-७)
किं किलास्य हसितेन हास्यास्पदस्येति । आलोकोक्तयः अभोगी विप्पमुच्चई । (५३०-७) अस्माकं यावजीवमनाकुट्टिः । (२१-१५)
(१०६-२४)| ग उवलेवो होइ भोगेसु । (५३०-७) वीरभोग्या वसुन्धरा । (२६-१९) न लजते भवान् न पश्यति आत्मानं अभोगी नोवलिप्पई । (५३०-७) दण्डभयाच सर्वा प्रजा बिभ्यति । नावलोकयति शिरः पलितभस्मावगुण्डितं | इच्छं निओइउ भंते !, बेयावच्चे व सज्झाए ।
(२६-१९) मां दुहितृभूतामेवं गृहितुमिच्छसीति । (५३६-२) पणया वीरा महावीहिं । ४३-२४)
(१०६-२६) | पूर्वस्मिन्नभश्चतुर्भागे आदित्ये समुत्थिते वीरेहिं पय अभिभूय दिटुं । (५३-१४) खणं जाणाहि पंडिए । (१०९-१९) इव समुत्थिते । (५३६-१३) जे पमत्ते गुणट्ठीए । (५३-२७)
अरई आउट्टे से मेहावी । (१११-१८) | वृथा श्रुतमचिन्तितम् । (६२२-१३) साधारणास्त्वनन्ताः । (५८-१६)
मंदा मोहेण पाउडा । (११२-२७) ब्राह्मणा आयाता वशिष्ठोऽप्यायातः ।। सम्यग्ज्ञानपूर्विका हि क्रिया फलवती । मांसेन पुष्यते मांसम् । (११५-६) (६२४-१५)
(६२-६)
इणमेव नावखंति जे जणा धुवचारिणो। विवित्तवासो मुणिणं पसत्थो । (६२५-९) जे गुणे से आवट्टे जे आवटे से गुणे ।
(१२१-१७)| गः कामाणुगिद्धिप्पभवं खुदुक्ख । (६२५-११)
(६२-२२) नत्थि कालस्स णागमो । (१२१-१८) | ८ ॥६१॥ | त एव विधयः सुसंगृहीता भवन्ति येषां । संति पाणा पुढो सिया। (७१-२६) । सवे पाणा पियाउया। (१२१-१८) ।

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76