Book Title: Agamiya Suktavalyadi
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Jain Pustak Pracharak Samstha

View full book text
Previous | Next

Page 71
________________ जंबू० श्री निशीथयो। लोकोक्तयः आगमीयलोकोक्तो ॥६९॥ EFFERREkha FEVERE न हि सती जनप्रतीति वयमपलपामः।। जो जिग्गहसमत्थो न भवति तस्स किं । भणिता । (३२५-२-१३), कहिएण( २६६-१-९) समलस्स य कओ धम्मो । (३४३-२-१) अथ निशीथचूर्णिलोकोक्तयः जो वहति सो तणं चरति (२६७-१-२) जिणसासणं पवण्णेहिं मरणस्स न प्रथमखंडे: साधुं दृष्ट्वा ध्रुवा सिद्धिः (२७३-१-९) मेयव्वं । (३४७-१-४) तवस्स मूलं धिती । (२७-१-९) जइ तुम्मे सव्वं लोग पवावेह किं करेमो एस भट्टपडिण्णो हतो मया । तुमं किं जाणासि कूवमंडुक्को। (३४-२-१) (२७५-२-३) (३४९-२-४) शस्त्रग्रहणाच्च संक्लिष्टतरं चित्तं । नडपढिरण वा किं तस्स णाणेण । सरणागया णो पहरिजंति । (३५०-२-५) (२८९-२-१) (१०४-२-१२) द्वितीयखंडे कूवमंडुक्के दक्षिणावहो पहाणो । साधुता या वणवासो। (१०८-२-७) (२९५-१-१) णिस्सणिधिसंचया समणत्ति । (५१-१-१३) रायरक्खियाय तवोहणा वणवासिणो । । अणुवसंताणकउसंजमो कओवा सज्झाओ अगीयत्थो चउरंग णासेइ । (५४-१-८) (१७४-२-१०) (२९६-१-१०) अहो दुदिट्ठधम्मा परतत्तिवाहिणो। क्रोधप्रहरणा ऋषयः (१७६-१-१२) रोषणो य गुरुसीसपाडिच्छयाणं दुरहिदीहो राइहत्थो (१७७-१-९) गमो (२९९-१-५) परं पभायकाले दधिकरं सुणगावि खाइउं अहिरण्णसोवणिया समणा(१७८-१-१३) किं मज्झ घरं सुसाणकुडी (३२४-१-१२) णेच्छिहिंति । (८४-१-१२) लुद्धदिटुंतभाविता । (२०२-१-८) एगो दंडो दो जमदूआ चउरो णीहारी।। कामी एस अजिइंदिओत्ति (८८-२-१२) आतुरदृष्टांतसामर्थ्यात् । (२०२-२-१) । (३२४-२-६) || उविक्खितो वाही दुच्छेजो । (९०-१-१) जहा राया तहा पया (२४४-१-४) वेजसत्थो य जहवि भावा ते इच्छा । दुल्लभो पुत्तजम्मो । (९३-२-११) ॥ ६९॥

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76