Book Title: Agamiya Suktavalyadi
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Jain Pustak Pracharak Samstha
View full book text
________________
जंबू० श्री निशीथयो।
लोकोक्तयः
आगमीयलोकोक्तो
॥६९॥
EFFERREkha FEVERE
न हि सती जनप्रतीति वयमपलपामः।। जो जिग्गहसमत्थो न भवति तस्स किं । भणिता । (३२५-२-१३), कहिएण( २६६-१-९)
समलस्स य कओ धम्मो । (३४३-२-१) अथ निशीथचूर्णिलोकोक्तयः जो वहति सो तणं चरति (२६७-१-२) जिणसासणं पवण्णेहिं मरणस्स न प्रथमखंडे:
साधुं दृष्ट्वा ध्रुवा सिद्धिः (२७३-१-९) मेयव्वं । (३४७-१-४) तवस्स मूलं धिती । (२७-१-९)
जइ तुम्मे सव्वं लोग पवावेह किं करेमो एस भट्टपडिण्णो हतो मया । तुमं किं जाणासि कूवमंडुक्को। (३४-२-१)
(२७५-२-३)
(३४९-२-४) शस्त्रग्रहणाच्च संक्लिष्टतरं चित्तं ।
नडपढिरण वा किं तस्स णाणेण । सरणागया णो पहरिजंति । (३५०-२-५)
(२८९-२-१) (१०४-२-१२)
द्वितीयखंडे कूवमंडुक्के दक्षिणावहो पहाणो । साधुता या वणवासो। (१०८-२-७)
(२९५-१-१)
णिस्सणिधिसंचया समणत्ति । (५१-१-१३) रायरक्खियाय तवोहणा वणवासिणो । । अणुवसंताणकउसंजमो कओवा सज्झाओ
अगीयत्थो चउरंग णासेइ । (५४-१-८) (१७४-२-१०)
(२९६-१-१०)
अहो दुदिट्ठधम्मा परतत्तिवाहिणो। क्रोधप्रहरणा ऋषयः (१७६-१-१२)
रोषणो य गुरुसीसपाडिच्छयाणं दुरहिदीहो राइहत्थो (१७७-१-९) गमो (२९९-१-५)
परं पभायकाले दधिकरं सुणगावि खाइउं अहिरण्णसोवणिया समणा(१७८-१-१३) किं मज्झ घरं सुसाणकुडी (३२४-१-१२)
णेच्छिहिंति । (८४-१-१२) लुद्धदिटुंतभाविता । (२०२-१-८)
एगो दंडो दो जमदूआ चउरो णीहारी।। कामी एस अजिइंदिओत्ति (८८-२-१२) आतुरदृष्टांतसामर्थ्यात् । (२०२-२-१) ।
(३२४-२-६) || उविक्खितो वाही दुच्छेजो । (९०-१-१) जहा राया तहा पया (२४४-१-४) वेजसत्थो य जहवि भावा ते इच्छा । दुल्लभो पुत्तजम्मो । (९३-२-११)
॥ ६९॥

Page Navigation
1 ... 69 70 71 72 73 74 75 76