Book Title: Agamiya Suktavalyadi
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Jain Pustak Pracharak Samstha
View full book text
________________
श्री
आगमीयलोकोक्तौ
॥६७॥
AAAAAA
प्रतीतानि । (२०९-१७) इति । (७१-३)
धृत्या चातीव बलवती, पुरुषोऽपि च || नीवाजीवातुल्येष्वपि सर्वशब्दो दृष्टो यथाऽनेन सर्व जालकानि तानि च भवनभित्तिषु लोके
कश्चित्तुच्छप्रकृतिरूपो लभ्यते स्तोकाया
| भिगमप्रप्रतीतानि । (९९-१२) पीतं घृतमिति । (२४५-१६)
मपि चापदि क्लीबतां भजते, नपुंसकोऽपि यथा सुराष्ट्रेभ्यो संक्रान्तो मगधदेशं यत्र सुषिरं तत्र व्यन्तराः । (११८-१९) कश्चिन्मन्दमोहानलो दृढसत्त्वश्च ।
ज्ञापनयोमागध इति । (२६१-२३) लोके व्यवहारः-सकषायोऽयं कषायोदय
(२५१-२६) लोकोक्तयः यथा तर्जन्या संस्पृष्टा ज्येष्ठाऽङ्गुलिज्येष्टेवानित्यर्थः । (१३५-१८)
कश्चित् कञ्चन त्वरयन् दिवसे वर्तमान वेति । (२६२-२३)
हे साधो! प्रतिक्रमणं कुरु स्थण्डिलानि एव वदति उत्तिष्ठ रात्रिर्यातेति, रात्रौ कपोतस्य हि जाठराग्निः पाषाणलवानपि प्रत्युपेक्षस्वेति । (२४८-१६)
वा वर्तमानायामुत्तिष्ठोद्गतः सूर्य इति ।
(२५९-८) यथा अमुका ब्राह्मणी साध्वी शुभ नक्षत्रजरयतीति श्रुतिः । (२७७-२०)
प्रथमपौरुष्यामेव वर्तमानायां कश्चित् यथा पञ्चालदेशनिवासिनः पञ्चालाः ।। मद्येत्यमुकमङ्गं श्रुतस्कंन्धं च पठेत्यादि।
(२५१-१८)
कश्चन त्वरयन् एवं वदति चल मध्याह्नी(३८६-१६) पुरुषः स्वभावाद् गम्भीराशयो भवति
भूतमिति । (२५९-१०) न खलु पश्यति सूक्ष्मान् रूपविशेषान् महत्यामपि चापदि न क्लीवतां भजत
गिरिदह्यते गलति भाजनं अनुदरा कन्या मन्दलोचनः । (४६६-३८)
इत्यादि । (२५१-२३) स्थूलदर्शनमपि हिताय मध्यस्थानाम् ।
अलोमिका एडका । (२५८-६) नपुंसका स्वभावात् क्लीवो भवति, प्रबल- अहो मे निष्कारणः कोपो नैव (कोऽपि)
विरुपं भाषते न च किश्चिद्विनाशयति । अथ प्रज्ञापनालोकोक्तयः
मोहानलज्वालाकलापज्वलितश्च । (२५१-२४)
(२९०-२१) | यथा 'पश्चालदेशनिवासिनः पश्चाला । समाऽपि काचिद् गम्भीराशया भवति । तथाविधमुहर्तवशाद्गुणदोषविचारणा

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76