Book Title: Agamiya Suktavalyadi
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Jain Pustak Pracharak Samstha

View full book text
Previous | Next

Page 68
________________ भग० ज्ञाता० आगमीयलोकोक्तौ श्री आ प्रश्न औप० जीवाजीवाभिगमानां लोकोक्तयः FERRENEVER घृतकुम्भादिन्यायः । (६२३-२१) पणिवश्यवच्छला पं देवाणुप्पिया! उत्त- अथ जीवाजीवाभिगमलोकोक्तयः खंतिखमा पुण अणगारा भगवंतो। . मपुरिसा । (२१९-११) पञ्चालदेशनिवासिनः पुरुषाः पञ्चाला (६७१-१०) अपूईवयणा णं पिउत्था ! उत्तमपुरिसा इति । (१४४-२४) सूक्ष्मो वायुः सूक्ष्मं मनः । (७६६-८) वासुदेवा बलदेवा चक्कवट्टी । (२२५-१०) विकसितानि यानि शतपत्राणि पुण्डरीन ह्योदनमात्रायामतिमात्र व्यञ्जनं जो णं णवियाए माउयाए दुद्धं पाउकामे काणि च द्वारादिषु प्रतिकृतित्वेन स्थियुक्तम् । (९५४-१९) से णं निग्गच्छउत्ति । (२३७-२०) तानि । (१७५-१९) अथ ज्ञाताधर्मकथालोकोक्तयः । अथ प्रश्नव्याकरणलोकोक्तयः तैलेन हि पक्कोऽपूपः प्रायः परिपूर्णवृत्तो | तव य मम य भिक्खाभायणे भविस्सति । यथाजातपशुभूताः-शिक्षारक्षणादिवजि भवति न घृतपक्व इति तैलविशेषणम् । (१८५-२५) तबलीव दिसदृशाः । (६४-५) (१७७-२७) भीयस्स खलु भो! पब्वजा सरणं अथौपपातिकलोकोक्तयः सबाटशब्दो युग्मवाची यथा साधुसङ्घाट उक्कंट्ठियस्स सद्देसगमणं, छुहियस्स अत्रं, कपोतस्य हि पाषाणलवानपि जठराग्नि- इत्यत्र । (१८१-२२) तिसियस्स पाणं, आउरस्स मेसजं, जरयतीति किल श्रुतिः । (१६-६) तोरणेषु हि शोभार्थ तारका निबध्यन्ते माइयस्स रहस्सं, अभिजुत्तस्स पञ्चय- सिंहस्य हि मैथुनानिवृत्तस्यात्याकर्षणात् इति लोकेऽपि प्रतीतमिति । (१९९-४) करणं, अद्धाणपरिस्संतस्स चाहणगमणं, कदाचिन्मेहनं त्रुट्यति एवं ये क्वचिदप यत्रागत्य मनुष्या आत्मानमन्दोलयन्ति तरिउकामस्स पवहणं, किच्चं परं अभि- राधे राजपुरुषेत्रोटितमेहनाः क्रियन्ते ते ते अन्दोलका इति लोके प्रसिद्धाः ।। ओजितुकामस्स सहायकिच्चं । (१९१-६) | सिंहपुच्छितका व्यपदिश्यन्त इति । . (२००-६) मारामुक्के विव काए । (२०२-७) (८७-२१) । जालकानि यानि भवनभित्तिषु लोके

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76