Book Title: Agamiya Suktavalyadi
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Jain Pustak Pracharak Samstha
View full book text
________________
श्रीआगमीय - लोकोक्तौ
॥ ६४ ॥
श्री
55ws ho
आ
ग
मो
न मे देहे परीसहा । ( २९४ - १८ ) भेडरेसु न रजिज्जा । (२९४-२० ) इच्छा लोभं न सेविजा । ( २९४-२० ) द्धा दिव्यमायं न सद्दहे । ( २९४-२१) र सोबहिए हु लुप्पई बाले । (३०४-७) अहाकडं न से सेवे । (३०५-१४) सव्वजगज्जीवहियं अरिहं ! तिस्थं पवन्ते हि । (४२२-२६)
हे अलूसप सव्वसहे महामुनी । (४३०-८) अथ सूत्रकृतां लोकोक्तयः
भा
गः
अशो गुडमेव विषमिति मन्यते किं तस्य मारयितुकामेनापि बुद्धिमता गुड एव
सं
दुहओवि न सजिजा । (२८९-१९ ) मज्झत्थो निज्जरापेही, समाहिमणुपालए। (२९०-१८)
ग्र
ठावर तत्थ अपगं ।
( २९४ - १८)
दीयते । (१७-२५)
सवे अतदुक्खा य, अओ सव्वे अहिंसिता । एयं खु नाणिणो सारं, जन्न हिंसइ किंचण । (५१-८) अत्तहि खु दुहेण लब्भइ । (६९-६) गुरुणो छंदानुवत्तगा विरया । ( ७०-४) एगस्स गतीय आगती । (७५-१४) सव्वे सयकम्मकप्पिया, अवियत्तेण दुहेण पाणिणो हिंडंति भयाउला सढा । (७५-१५) तिविहेण वि पाण मा हणे । ( ७६-१९ ) दैवायत्ताः कार्यसिद्धयः । (८९-७) किं परं मरणं सिया ? । ( ९०-४) . जेणsने णो विरुज्झेजा, तेण तं तं समायरे । (९४-३)
सांत सातेण विजती । ( ९६-२ ) जेहिं काले परिकंत न पच्छा परितप्पए ।
(९९-१८)
बहुमायाओ इथिओ (११२-८) आहंसु विजाचरणं पभोक्खं ।
आ
ग
( २१९-२० ) स्वजनाश्च न बान्धवा इति व्यवहारदर्श नात् । ( २९४ - ११ ) सरागा अपि वीतरागा इव चेष्टन्ते । (३८४-१८) डा
मो
अथ स्थानांगलोकोक्तयः कण्टकशाखामर्दनम् । (१-१६) न हि पुरुषार्थानुपयोगि भगवन्तो भाषन्ते ।
4.
(८-१४) प्र
काकदन्तपरीक्षा । ( ८-१९) न कदाचिदनीदृशं जगत् । ( ७८-१३) मि दधिन गुडतया नापि दधितया व्यपदिश्यते । (१०७-८ ) तन्दुलान् वर्षति पर्जन्यः । (१२९-५)
आचारांग
सूत्रकृतांग
स्थनांगानां
लोकोक्तयः
भा ॥ ६४ ॥
ST:

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76