Book Title: Agamiya Suktavalyadi
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Jain Pustak Pracharak Samstha
View full book text
________________
श्री
॥६२॥ ग
सब्वेसिं जीवियं पियं । (१२१-१९)
आयाणिजं च आयाय तंमि ठाणे जआगमीय- चिट्ठइ । (१२२-१) लोकोक्तौ आ
| वितह पप्पऽखेयन्ने तमि ठाणंमि चिट्ठइ ।
| आसंच छंदं च विगिंच धीरे!। (१२७-३) मो| जेण सिया तेण नो सिया। (१२७-३)
थीभि लोए पवहिए । (१२७-४) | नाइवाइज कंचणं । (१२८-१७) थोवं लटुं न खिसए । (१२८-१८)
अदिस्समाणे कयविक्कयेसु । (१३१-१५) | दुहओ छेत्ता नियाइ । (१३३-१४) | लाभुत्ति न मजिजा । (१३४-११) अलाभुत्ति न सोइजा । (१३४-१२) बहुंपि लधु न निहे । (१३४-१२) | कामा दुरतिक्कमा । (१३५-२३) | जीवियं दुप्पडिवूहगं । (१३५-२३)
Rao भAAAA
कामकामी खलु अयं पुरिसे (१३५-२३) । कम्मुणा उवाही जायद । (१५५-२०) ते धुणे कम्मसरीरगं । (१४३-११)
संमत्तदंसी न करेइ पावं । (१५८-२७)18
18| आचारांवीरा संमत्तदसिणो । (१४३-१२) संसिच्चमाणा पुणरिति गम्भ। (१५९-१४) गस्य क्रियमाणं कृतम् । (१४४-७) कामेसु गिद्धा निचय करंति । (१५९-१४)
लोकोक्तयः जे अणंतदंसी से अणंतारामे । (१४५-७) अलं बालस्स संगेण । (१५९-२३) केयं पुरिसे कं च नए? । (१४६-९) आयंकदंसी न करेइ पावै । (१६०-६) एस वीरे पसंसिए, जं बद्धे पडिमोयए । सञ्चमि धिई कुव्वहा । (१६२-२२)
(१४६-१०) अणण्णं चर माहणे । (१६३-१४) कामा न सेवियब्वा । (१५१-२२) छिदिज सोय लहुभूयगामी । (१६४-७) सया मुणिणो जागरंति । (१५१-२७) आयगुत्ते सया वीरे । (१६६-२) मूढे धम्म नाभिजाणइ । (१५४-२७) से न छिजह न भिजइन डज्झइन हमद आरंभ दुक्खमिणंति णचा । (१५५-१६) कंचणं सवलोए । (१६६-३) माई पमाई पुण एइ गम्भ । (१५५-१७) अवरेण पुब्धि न सरंति एगे । (१६७-३) जे पजवजायसत्थस्स खेयपणे से अस- का अरई के आणंदे? । (१६८-६) स्थस्स खेयन्ने । (१५५-२८) इत्थेपि अग्गहे चरे। (१६८-६)
॥६२ अकम्मस्स ववहारो न विजा ।
तुममेव तुम मित्तं । (१६८-७) (१५५-२०) | भात्मैवात्मनोऽप्रमत्तो मित्रम् । (१६८-२४) |

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76