Book Title: Agamiya Suktavalyadi
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Jain Pustak Pracharak Samstha
View full book text
________________
श्री
(९४-१-१३)
अपणो जहिच्छा पुण्णेहिं वलति । आगमीय - रुट्ठो कालं ण पडिक्खति त्ति (९७-१-१०) आत्मन: क्रियाचरितेन गुरोः क्रियाचरितं ज्ञापयति । ( ९७-२-७)
लोकोक्तौ
जो मणोगत भावं जाणाति तस्स लोगो आउट्टति । ( ९९-१-११) विणणय बहुफलं दाणं (१०३-१-५) बारवइवणिया थावश्चासुताहरणं कहियं । (१०४-२-९)
सं सत्तगेसु य घतं दातव्यं । (१०५-१-९) समत्थस्स किं दिजति । (११६-२-१९०) हे णाणे भावे मूढो भवति । (१३५-२-६) मूढस्त य दंसणचरणा ण भवंति ।
भा
(१३५-२-६) गः आदीप पडिसेहियाए सव्यं पडिसेहियं । (१३५-२-१३) रजं विलुत्तसारं । (१३६-२-१२)
॥ ७० ॥
आ
ग
मो
द्धा
ग्र
scho
लोउत्तरे जे धम्मा ते अणुधम्मा ।
( १४४-२-९) दुट्टसंसग्गीतो बहूदोसा, अदुट्ठसंसग्गीतो य गुणा । (१६०-२-१२) बहू महिलियाणं कृतकभावा भवंति पुत्तपतिपित्ति । (१७० - २-२ ) सभावेण च इत्थी अल्पसत्वा भवंति । (१७१-२-१)
तृतीयखंडे:रिसओ कोवपहरणा । ( ६-१-६) पते धम्मकंचुगपविट्ठा छगलेस्सा लोगं मुसंति | (१४-१-३) रायकरभरेहिं भग्गाणं समणकारो वोढव्यो ति । (१४-१-४)
अहो णिरणुकंपा मग्गंतस्स वि ण देति । (१९-२-६) साधुपदोसे णियमा संसारो। (२४-१-६) इत्थीओ सत्थेण णेयव्वाओ। (३२-१-४)
पातो सव्वाकरिसित्ति । (४७-२-६) सीहावलोयणेण भणति । (५४-२-२) ससल्लो न सिज्झति । (९१-१-९) उद्धरियसल्लो य सिज्झइ । ( ९१-१-९) णिग्भओ घाहं बंधति । ( १३३-१-१० ) णिरासो अंगे मुयति मरति य ।
अथ बृहत्कल्पलोकोक्तयः
निशीथ
श्री हत्कल्पयोआ लोकोक्तयः
(१३३-१-१०) मो
द्धा
प्रथमखंडे:
दाभरो य विलुतो नगरद्दारे अवारिंतो ।
(१६५-१-२) लोउत्तरया धम्मा । ( १६६-१९-२) अणुगुरुणो धमा । (१६६-१-८) नत्थि अनिदाणओ होइ उब्भवो तेण परिहर निदाणं । (१७४-१-२) यतश्च दोषाः समुत्पद्यन्ते तत् प्रेक्षावतां नोपादातुमुचितम् । (१७५-२-१४)
55 d
भा
८
॥ ७० ॥

Page Navigation
1 ... 70 71 72 73 74 75 76