Book Title: Agamiya Suktavalyadi
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Jain Pustak Pracharak Samstha
View full book text
________________
श्रीआगमीयलोकोक्तौ
॥ ७१ ॥
AEE 4. AAHA
उपभोगफलाः शालयः । (२०१-२-९) नच बहुगुणपरित्यागेन स्वल्पगुणोपादानं | सब्वेवि हु ते जिणाणाए । (२५०-२-६) || बृहत्कसूत्रं पुनरर्थकरणफलम् । (२०१-१-९) विदुषां कर्तुमुचितम् । (२११-१-६) सावेक्खो जेण गच्छो उ । (२५०-२-६).
ल्पस्य न खलु सद्विवेकसुधाधाराधीतचेतसः कुसला सुपइट्ठियारंभा । (२११-१-१२) यतीनां न कल्पते गृहिणः स्नपनादि कर्नु
आ लोकोक्तयः सन्तः कदाचनापि खगुणविकत्थने प्रवृत्ति- तं तु न विज्जइ सज्झं जं धिइमंतो न | भवतश्च मुधा कुर्वतो बहुफलं । मातन्वते मिथ्याभिमानाख्यप्रबलतमस्ति- साहेइ । (२१९-२-२१)
(२९७-२-५) रस्कृतसंज्ञानकोचनप्रसराणामितरजन्तू- वालाय लोकाः पराभवनीयतया दर्शनात्
अहिरण्यकाः श्रमणाः (३००-२-६) । नामेव तत्र प्रवृत्तिसम्भवात् ।।
(२३२-२-१२)
न वर्तते शिष्टानां यतिभ्यो हिरण्यादि . (२०४-२-११) नातिबलवन्तो न चातिदुर्बलाः साधवः ।
दातुं (३००-२-७) मुक्खेसु महाभागा विजापुरिस्सा न
(२४०-१-५)
जो चरई सो तणं वहा । (३०९-२-८) भायति ॥ १२५५ ॥ (२०५-१-१)
पकरात्रमपि हि यस्य गेहे स्थीयते तमना- निप्फायगनिष्फन्ना दोनिवि होंति महितविहजणे य निउणे विजापुरिसा वि
पृच्छय गच्छतां भवत्यौचित्यपरिहाणिः। हीया । (३१६-२-४) भायति । (२०५-१-१३)
(२४०-२-१४) सीसोश्चिय सिक्खंतो आयरिओ होइनइय दिप्पंति गुणड्डा मुक्खेसु हसिज्जमा- जोगमि वट्टमाणे अमुगं बेलं गमिस्सामो नत्तो। (३१६-२-९) णावि ॥ १२५८ ॥ (२०५-२-२) ।
(२४२-१-५) गच्छो उ भवे महडीओ । (३१६-२-५) | प्रणिपातपर्यवसितप्रकोपा हि भवन्ति लोके हि यो यस्याश्रयदानादिना उप- रयणायरो उ गच्छो (३१७-१-१०) महात्मानः । (२०९-२-३) कारी स ततः स्निग्धदृष्ट्यवलोकनमधु- द्वितीयखंडे:
। ७१ ॥ परिणामसुन्दरं तदा पातकटुकमप्युपादे- | रसम्भाषणादिकां महतीं प्रतिपत्तिमर्हति ।। रीढा संपत्तीविहु न खमा संदेहियंमि यम् (२०९-२-१२)
(२४५-१-१३) । अत्थंमि (५-१-७)
%

Page Navigation
1 ... 71 72 73 74 75 76