Book Title: Agamiya Suktavalyadi
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Jain Pustak Pracharak Samstha
View full book text
________________
बृहत्कल्पस्य लोकोक्तयः
आगमीयकोकोक्तौ ॥७२॥
नायकए पुण अत्धे जा वि विवत्ती स | सेणा बह य सोभइ बलवह गुत्ता तह- । अकसायं निवाणं । (७६-२-१०) निहोसा। (५-१-७) जावि । (३७-२-९)
दत्त्वा दानमनीश्वरः । (८६-२-१५) चूयफलदोसद्रिसी चूपच्छायपि बजेद। ऋषयो मन्युप्रहरणाः (४६-१-२) कडगा य बहु महि लियाणं ।(८८-१-९)
(५-२-१०) खट्टामल्लो (वृद्धार्थे) पूलिआखाओ ण हु अस्वीरो भवद धम्मो (१०३-१-१३) पासगएवि विवकखे घरद सपखं (वृद्धाथै) । ५९-१-८
पाणियसबेण उवाहणाउ णाविष्भलो अवेक्खंतो। (६-१-७)
साधुमप्रावृतं दृष्ट्वा गृहस्था आदर्शो दृष्ट मुयइ । (१३९-१-८) भोजिकामिवादिषु शरीरमात्रभिन्नेषु न इत्यमंगलं मन्यते (६०-१-१३)
पंच य सक्खीउ धमस्स । (१४४-१-१२) किमपि गोपनीयम् । (७-१-७)
वंदामि उप्पलजं अकालपरिसडिय- अलं विरोहेण अपंडिपहिं । (१४९-१-१५) निग्गधं नवि वायद । (११-२-१४)
पेहुणकलावं । धम्मं किहणुन काहि किं सत्तजुसस्स करे। बुद्धी-वसुंधरेय छापउं व पभायं न वि सक्का (११-२-१४) कण्णा जस्सेत्तिया विद्धा ॥ (६१-१-३) जह वीरभोजा । (१५०-१-१७) बालाश्च वृद्धाश्च अजंगमाश्चेति लोकेऽपि
गोसे च्चिय अदाए पेच्छंताणं सुहं कत्तो कजे सच्चेण होयव्वं । (१६२-१-३) तावदेतेऽनुकम्पनीयाः । (२२-२-५)
(६१-१-२०) । एते धर्मकंचुकाः प्रविष्टा लोकं मुष्णन्ति दुग्घासे खीरवती गावी पुस्सह कुटुंबभरअश्रद्दधतः कलह उपजायते (६६-२-१२)
एवमप्रीतिके चतुर्गुरवः । (१६५-१-७) णट्ठा मोत्तुं फलदं व रुक्खं को मंद
अवच्छलत्ते य दसणे हाणी (७३-२-६) सउणीवि रखए णेडू । (१६५-१-५) फलऽफले पोसे। (२३-१-३) | अकसायं खु चरित्तं
अम्हे ठितेल्लकश्चिय अहपवत्तं वहह बहुसंगहिया अज्जा होइ थिरा ईदलट्ठीव। कसायसहिओन संजओ होइ / (७३-२-८)
तुम्मे । (१६६-१-३) (३७-२-५) | सीयघरसमो उ आयरिओ । (७६-२-६) | जो जग्गति सो सया धणो।
॥७२॥

Page Navigation
1 ... 72 73 74 75 76