SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ बृहत्कल्पस्य लोकोक्तयः आगमीयकोकोक्तौ ॥७२॥ नायकए पुण अत्धे जा वि विवत्ती स | सेणा बह य सोभइ बलवह गुत्ता तह- । अकसायं निवाणं । (७६-२-१०) निहोसा। (५-१-७) जावि । (३७-२-९) दत्त्वा दानमनीश्वरः । (८६-२-१५) चूयफलदोसद्रिसी चूपच्छायपि बजेद। ऋषयो मन्युप्रहरणाः (४६-१-२) कडगा य बहु महि लियाणं ।(८८-१-९) (५-२-१०) खट्टामल्लो (वृद्धार्थे) पूलिआखाओ ण हु अस्वीरो भवद धम्मो (१०३-१-१३) पासगएवि विवकखे घरद सपखं (वृद्धाथै) । ५९-१-८ पाणियसबेण उवाहणाउ णाविष्भलो अवेक्खंतो। (६-१-७) साधुमप्रावृतं दृष्ट्वा गृहस्था आदर्शो दृष्ट मुयइ । (१३९-१-८) भोजिकामिवादिषु शरीरमात्रभिन्नेषु न इत्यमंगलं मन्यते (६०-१-१३) पंच य सक्खीउ धमस्स । (१४४-१-१२) किमपि गोपनीयम् । (७-१-७) वंदामि उप्पलजं अकालपरिसडिय- अलं विरोहेण अपंडिपहिं । (१४९-१-१५) निग्गधं नवि वायद । (११-२-१४) पेहुणकलावं । धम्मं किहणुन काहि किं सत्तजुसस्स करे। बुद्धी-वसुंधरेय छापउं व पभायं न वि सक्का (११-२-१४) कण्णा जस्सेत्तिया विद्धा ॥ (६१-१-३) जह वीरभोजा । (१५०-१-१७) बालाश्च वृद्धाश्च अजंगमाश्चेति लोकेऽपि गोसे च्चिय अदाए पेच्छंताणं सुहं कत्तो कजे सच्चेण होयव्वं । (१६२-१-३) तावदेतेऽनुकम्पनीयाः । (२२-२-५) (६१-१-२०) । एते धर्मकंचुकाः प्रविष्टा लोकं मुष्णन्ति दुग्घासे खीरवती गावी पुस्सह कुटुंबभरअश्रद्दधतः कलह उपजायते (६६-२-१२) एवमप्रीतिके चतुर्गुरवः । (१६५-१-७) णट्ठा मोत्तुं फलदं व रुक्खं को मंद अवच्छलत्ते य दसणे हाणी (७३-२-६) सउणीवि रखए णेडू । (१६५-१-५) फलऽफले पोसे। (२३-१-३) | अकसायं खु चरित्तं अम्हे ठितेल्लकश्चिय अहपवत्तं वहह बहुसंगहिया अज्जा होइ थिरा ईदलट्ठीव। कसायसहिओन संजओ होइ / (७३-२-८) तुम्मे । (१६६-१-३) (३७-२-५) | सीयघरसमो उ आयरिओ । (७६-२-६) | जो जग्गति सो सया धणो। ॥७२॥
SR No.600311
Book TitleAgamiya Suktavalyadi
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherJain Pustak Pracharak Samstha
Publication Year1949
Total Pages76
LanguageSanskrit
ClassificationManuscript & agam_related_other_literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy