Page #1
--------------------------------------------------------------------------
________________ श्रीआगमोद्धारसंग्रहे भागः 8 णमोऽत्थु णं समणस्स भगवओ महावीरस्स श्रीआगमीयसूक्तावल्यादि (आगामीयसक्तावलि 1 सुभाषित 2 संग्रहश्लोक 3 लोकोक्तयः 4 प्रकाशिका-सूर्यपुरीया श्रीजैनपुस्तकप्रचारकसंस्था । इदं पुस्तकं सूर्यपुरे श्रीसरस्वतीमुद्रणालये बालुभाइ हीरालालद्वारा मुद्रयित्वा प्रकाशितम् प्रतयः 250] विक्रमसंवत् 2005, वीरसंवत् 2475, i. स. 1949 [वेतनम् रु. 2-4-0
Page #2
--------------------------------------------------------------------------
________________ आ ग्रंथर्नु नाम श्रीआगमीयसूक्तावल्यादि छे. तेनी अंदर परमतारक आगमोद्धारक आचार्यदेव श्रीआनन्दसागरसूरीश्वरजी महाराजश्रीए आगमोमांथी तारवेला तेप्पन (53) विषयोमांधी (1) आगमीयसूक्तावलि (पत्र. 49 सुधी.), (2) आगमीयसुभाषित (पत्र. 49 थी 50 सुधी), (3) आगमीयसंग्रहश्लोको (पत्र. 50 थी 51 सुधी) अने (4) आगमीयलोकोक्ति (पत्र. 52 थी अंत्य पत्र सुधी)-पम चार विषयो आपवामां आव्या छे. आ सर्व वस्तुने समजवाने माटे जे पत्र अंक अने पंक्ति अंक आपवामां आवेल छे ते आगमोदय समिति अने देवचंद लालभाइना छपायेला आगमोना छे. छेद ग्रंथोनाज विभाग अंक, पत्र अंक अने पंक्ति अंक जे आपेला छे ते तेओश्रीना भंडार श्रीजैनानंद पुस्तकालयनी हाथपोथी उपरथी आपवामां आवेला छे. आ ग्रंथ पत्र 51 सुधी जैन विजयानंद प्रिन्टिंग प्रेसमा अने बाकीना पत्रो सरस्वती प्रिन्टिंग प्रेसमा छपायेला छे. आ ग्रंथर्नु आटलु मूल्य वर्तमानकालने आभारी che.A ग्रंथना फोर्नु कार्य मुनि श्रीकंचनविजयजी तथा मनि श्रीक्षेमकरसागरजीए कर्य छे. उपरांत, ते कार्यमा ज्यारे ज्यारे शंका पडी त्यारे त्यारे आगमोद्धारक आचार्यदेवश्रीना पट्टधर, दीर्घदीक्षित, विद्याव्यासंगी अने निरभिमानी आचार्य महाराजश्री माणेक्यसागरसूरीश्वरजी महाराजने पूछीने तेनुं निवारण करवामां आव्यु छे. वळी तेओधीप प्रूफ उपर पण दृष्टिपात कर्यो छे. तेथी तेओश्रीओना अमे RNI छीए. A. ग्रंथ- प्रकाशन श्रीजैन पुस्तक प्रचारक संस्था तरफथी श्रीआगमोद्धारसंग्रह भाग 8 तरीके बहार पाडवामां आब्यु छे. सज्जन पुरुषो आ सूक्तावलि आदिनो उपयोग करशे अने आ प्रयत्नने सफळ करशे. वि. सं. 2005 लि. प्रकाशक. अक्षयतृतीया.
Page #3
--------------------------------------------------------------------------
________________ श्री आगमीय श्री सूक्तावली आ ग मो 3832322 ॥ 1 ॥ द्धा र सं ह 5232322882 भा श्री आगमोद्धारसंग्रहे भागः 8 रैसेर् णं समणस्स भगवओ महावीरस्स श्रीआगमीय सूक्तावलिः नन्दितानि 1 जयति भुवनैकभानुः सर्वत्राविहत केवलालोकः । नित्योदित: स्थिरस्तापवर्जितो वर्धमानजिनः ॥ 2 जयति जगदेकमङ्गलमपहत निःशेषदुरितघन तिमिरम् । रविविम्बमिव यथास्थितवस्तुविकाशं जिनेशवचः ॥ 3 भूतस्य भाविनो वा भावस्य हि कारणं तु यलोके । तद्रव्यं तत्त्वज्ञैः सचेतनाचेतनं कथितम् ॥ 4 जयह जगजीवजोणीवियाणओ जगगुरू जगाणंदो । जगणाहो जगबंधू जयै जगपियामहो भयवं ॥ 5 दुर्गतिप्रसृतान जन्तून्, यस्माद्धारयते ततः । (23) 8 भदं सब्वजगुज्जोयगस्स भदं जिणस्स वीरस्स । भदं सुरासुरनमंसियस्स भद्दं धुयरयस्स ॥ 9 जैनेश्वरे हि वचसि प्रमासंवाद इष्यते । प्रमाणबाधा त्वन्येषामतो द्रष्टा जिनेश्वरः ॥ (30) धत्ते चैतान शुभे स्थाने, तस्माद्धर्म्म इति स्मृतः ॥ (15) 10 नाणी तबंमि निरओ चारित्ती भावणाएं जोगोति ॥ (34) (1पत्रे) (1) (2) (2) 6 जयै सुआणं पभवो तित्थयराणं अपच्छिमो जयै । जय गुरू लोगाणं जयै महप्पा महावीरो ॥ 7 सुनिश्चितं नः परतंत्रयुक्तिषु स्फुरंति याः काश्चन सूक्तिसम्पदः । तवैव ताः पूर्वमहार्णवोत्थिता, जगत्प्रमाणं जिन ! वाक्यविषः ॥ (16) 55F5Wwb the 2323232323 (15) saM zrInandeH sUktAni // 1 //
Page #4
--------------------------------------------------------------------------
________________ श्रीनन्देः सूक्ततानि आगमीयसूक्तावली (43) 11 ज कुच्छियाणुयोगो पयैविसुद्धस्स होइ जीवस्स । 19 पश्चाश्रवाद्विरमणं पञ्चेन्द्रियनिग्रहः क्स्साय्ज्य्ः। एएसिमो नियाणं वुहाण न य सुंदरं एयं ॥ दण्डत्रयविरतिश्चेति संयम: सप्तदशमेदः ॥ 12 रूबंपि संकिलेसोऽभिस्संगो पीइमाइलिंगो u। 20 अनशनमूनोदरता वृत्तेः सङ्क्षेपणं रसत्यागः । परमसुहपञ्चणीओ एयपि असोहणं चेव ॥ कायतश: संलीनतेति बाह्यं तपः प्रोक्तम् ॥ 13 विसओ य भंगुरो खलु गुणरहिओ तह य थ्थारुवो। 21 प्रायश्चित्तध्याने वैयावृत्त्य्विन्याव्थोत्स्र्ग्:॥ संपत्तिनिष्फलो केवलं तु मूलं अणत्थाणं ॥ स्वाध्याय इति तपः पट्झकारमाभ्यन्तरं भवति ॥ (43) | 14 जम्मजरामरणाई विचित्तरूवो फलं तु स्ण्सारो। | 22 भई सीलपडागूसियस तवनियमतुरयजुत्तस्स । ' बुहजणनिब्बेयकरो एसोऽवि तहाविहो चेव ॥ (34) संघरहस्स भगवओ सज्झायसुनंदिघोसस्स ॥ (43) 15 अशोकवृक्ष : सुरपुष्पवृष्टिर्दिव्यो ध्वनिश्चामरमासनं c। 23 कम्मरयजलोहविजिग्गयस्स सुय्र्य्न्न्दीह्नाल्स्स्। भामण्डलं दुन्दुभिरातपत्रं सत्प्रातिहार्याणि जिनेश्वरा- पंचमहब्वयथिरकन्नियल गुण केसरालस्स ॥ णाम् ॥ (41) |24 सावगजण महरिपरिखुडस्स जिन्न्सूर्तेय्बुद्ध्स्स्। 16 पिंडस्स जा विसोही समिई औ भावणा तवो दुविहो। संघपउमस्ल भई समणगणसहस्सपत्तस्स ॥ पडिमा अभिग्गहावि य उत्तरगुणमो बियाणाहि ॥ (42) | 25 संपत्तदसणाई पदियह जैजणा सुणेई य । 17 गुणभवणगहणसुयरयणभरिय द्ण्स्न्न्विसुद्ध्र्त्यागा। सामायारिं परमं जो खलु तं सावगं बिति ॥ (44) संघनगर! भई ते अखंडचारित्तपागारा ॥ (42) | 26 यः समः सर्वभूतेषु, अलेषु स्थावरेषु c॥ 18 संजमतवतुंबारयस्स नमो सम्मत्तपारियल्लस्स । तपश्चरति शुद्धात्मा, श्रमणोऽसौ प्र्कीर्तित्ः॥ अप्पडिचकस्स जओ हौ सया संघचकस्स ॥ (43) 27 तवसंजममयलंछण अकिरियराहमुहदुद्धरिस निच्च्ण्। zakhaF E___theEVRRIER
Page #5
--------------------------------------------------------------------------
________________ श्रीनन्देः सक्तानि आगमीयसूक्तावली जय संघचंद ! निम्म्ल्स्म्म्त्त्विसुद्ध्जोन्न्हागा!॥ (45) | 36 निबुइवहसासणयं जयै सया सव्वभावदेसणयं । 28 परतित्थियगहपहनासगस्स त्व्तेय्दिरालेस्स्स्। कुसमयमयनासणयं जिणिंदवरवीरसासणयं ॥ (48) नाणुजोयस्स जए भई दमसंघसूरस्स ॥ 37 न य कत्थइ निम्नाओ न य पुच्छर परिभवस्स दोसेणं । 29 भई थीवेलापरिगयस्त सज्झायजोगमगरस्ल । वस्थिव वायपुण्णो फुट्टै गामिल्लयविअहो ॥ (64) / अक्खोहस्स भगवओ संघसमुदस्स रुंदस्त ॥ 38 पिंडविसोही समिई5 भावण12 पद्धिमा12 य ईदिय30 सम्मईसणवरवैर दढ रूद्ध्गाद्धाव्गाद्ध्वेद्ध्स्स्। निरोहो5 / पडिलेहण25 गुत्तीओ3 अभिग्गहा चेव धम्मवररयणमंडेइअचामीयरमेहलागस्स ॥ करणं तु ॥ (50, 210) द्वा 31 नियमूसियकणयसिलायलुज्जलजलंतचित्तकूडस्स । 39 नरोगसहावते आभिणियोहाइ विकओ भेदो?| नंदणवणमणहरसुरमिसीलगंधुद्धमायस्त ॥ | लेयविसेसाओ चे न सव्वविसयं जओ चरिमं ॥ 32 जीव्द्यासुण्द्र्क्ण्द्रुद्द्रिय्मुन्निय्र्मीद्र्म्स्स्। 40 अह पडिवत्तिविसेसा मेगंमि अजेग्मेय्भावाओ। हेउसयधाउपगलंतरयण दित्तोसहिगुहस्स ॥ (45) आवरणविमेओवि हु सभायमेयं विणा न भवे ॥ 33 संवरवरजलपगलियौज्झरपविरायमाणहारस्स । 41 तमिम य सह सब्वेसिं खीणावरणस्त पावई भावो । 'सावगजणपौररवंतमोरनच्चंतकुहरस्स ॥ तद्धम्मत्ताउ च्चिय जुत्तिविरोहा स चाणिट्ठो ॥ 34 vinnynypvrmunnivrphurNtvijjujjlNtsihrss| 42 अरहावि असब्वन्नू आभिणिवोहाइभावओ निय्मा। विविहगुणकप्परुक्खगफलभरकुसुमाउलवणस्स ॥ केवलभावाओ चे सवण्णू नणु विरुद्धमिर्ण ॥ (67) 35 नाणवररयणदिपंतकंतवेरुलियविमलचूलस्स । |43 तम्हा अवग्गहाओ आरम्भ इहेगमेव नाणति । वंदामि विनयपणओ संघमहामंदरगिरिस्स ॥ (46) / जुत्तं छउमत्थस्सासगलं इयरं च केवलिणो ॥ (68) BaaRAppy_4A
Page #6
--------------------------------------------------------------------------
________________ श्री श्री आगमीय - सूक्तावली आ ग ॥ 4 ॥ मो द्धा र सं ग्र भा 3: 44 न य पडिवत्तिविसेसा एगंमि य णेगमेयभावेवि । जं ते तहा विसिट्ठे न जाइए विलंघेइ ॥ 45 नत्तेगसहावत्तं आहेण विसेसओ पुण असिद्धं । एगंततस्सहावत्तणओ कह हाणिबुडीओ ? ॥ (69) 46 जं अविचलिय सहावे तत्ते एगंततस्सहावतं । न य तं तहोवलद्धा उक्करिसावगरिसविसेसा ॥ 47 तम्हा परिधूराओ निमित्तमेयाओ समय सिद्धाओ । उववत्तिसंगओ चिचय आभिणिबोहाइओ भेओ ॥ 48 घाइक्खओ निमित्तं केवलनाणस्स वनिओ समए । मणपजवनाणस्स उ तहाविहो अप्पमाउति ॥ (68) 49 ओहीनाणस्स तहा अणिदिसुंपि जो खओवसमो । मसुयनाणाणं पुण लक्खणमेयादिओ भेओ । 50 जं सामिकालकारणविसय परोक्खत्तणेहिं तुहाई । तभावे सेसाणि य तेणाईए मरयाई ॥ 51 दो वारे विजयाइसु गयस्स sina'ccue अहव ताई । ऐरेगं नरभवियं नाणाजीवाण सव्वदा ॥ (70) (50) 52 कालविवजयसामित्तलाभसाहम्मओऽवही तत्तो । माणसमित्तो छउमत्थविसयभावाइसाहम्मा ॥ अथानुयोगद्वारसूक्तानि (71) श्रीनन्य श्री नुयोगद्वाराआवश्यकानां सूक्तान 1 यस्याः प्रसादमतुलं संप्राप्य भवन्ति भव्यजननिवहाः । अनुयोगवेदिनस्तां प्रयतः श्रुतदेवतां वन्दे ॥ 2 सम्यक सुरेन्द्रकृतसंस्तुतिपादपद्ममुद्दाम कामकरिराजकठोरसिंहम् । सद्धर्म्मदेशकवरं वरदं नतोऽस्मि, वीरं विशुद्धतरबोधनिधि सुधीरम् ॥ 3 अनुयोगभृतां पादान् बन्दे श्रीगौतमा दिसूरीणाम् । निष्कारण बन्धूनां विशेषतो धर्म्मदातृणाम् ॥ 4 अभुअतरमिह एतो अन्नं किं अस्थि जीवलोगंमि । जं जिणवयणे अत्था तिकालजुत्ता मुणिजंति ? ॥ अथावश्यक सूक्तानि । 1 तित्थयरे भगवंते, अणुत्तरपरक्कमे अभियनाणी । तिण्णे सिद्धगैगए, सिद्धिपहपदेसए वंदे ॥ 2 पङ्कदाहपिपासानामपहारं करोति यत् । तद्धर्म्मसाधनं तथ्यं तीर्थमित्युच्यते बुधैः ॥ 3 वंदामि महाभागं महामुणिं महायसं महावीरं । (1) मो द्धा (1) सं (136) हे (59) (59) 23232322232 // 4 //
Page #7
--------------------------------------------------------------------------
________________ श्री- | आवश्यकस्य सूक्तानि अमरनररायमहिलं तित्थयरमिमस्स तित्थस्स ॥ . (60) / 12 अह वड्डइ सो भयवं दियलोयचुओ अन्नोव्म्सिरीओ। आगमीय- 4 त्वद्वाक्यतोऽपि केपाश्चिदबोध इति मेऽद्भतम् । | देवगणसंपरिबुडो नंदाइ सुमंगला सहिओ ॥ भानोर्मरीचयः कस्य, नाम नालोकहेतवः ? ॥ 13 असिअसिरओ सुनयणो बिबुट्टो धवलदंतपंतीओ । सूक्तावली श्री 5न चाङ्गतमुलूकस्य, प्रकृत्या क्लिष्ट वेत्स्ः। वरपउमगम्भगोरो फुल्लुप्पलगंधनीसासो ॥ ॥ 5 ॥ स्वच्छा अपि तमसवेन, भासन्ते भास्वतः क्राः॥ (68)|14 जाइस्सरो अ भयवं अप्परिवडिएहि तिहि उ नाणेहिं । 6 संसारसागराओ उब्वुड्डो मा पुणो निबुड्डिज्जा । ___कंतीहि य बुद्धिहि य अभहिओ तेहि मणुएहिं ॥ (126) चरणगुण धिप्पहीणो बुडा सुबहुंपि जाणतो ॥ . (70)| 15 अमूढलक्खा तित्थयरा । द्धा 7 उवसामं उवणीआ गुणमहया जिणचरित्तसरिसंपि । 16 दुब्भासिएण इक्केण मरीई दुक्खसायरं प्त्तो। .. पडिवायंति कसाया किं पुण सेसे सरागत्थे? ॥ भमिओ कोडाकोडि सागरसरिनामधेजाणं ॥ / 8 जह उवसंतकसाओ लहर अणंतं पुणोऽवि पडिवायं । 17 तम्मूलं संसारो नीआगोतं च कासि तिवईमि । ण हु मे बीससियवं थेवे य('यि) कसायसेसंमि ॥ अपडिकंतो मे कविलो अंतद्धिओ कहए ॥ (171) 9 अणथोयं वणथोवं अग्गीथोवं कसायथोवं च । 18 जस्स य इच्छाकारो मिच्छाकारो य परिचिया दोऽवि । ःट्णहु मे वीससियब्वं थेवंपि हु तं बहु होइ ॥ (83) तइओ.य तहकारोन दुल्लभा सोग्गई तस्स ॥ . 10 कस्स न होही वेसो अनभुवगओ अनिरुवगारी a। -19 एगग्गस्स पसंतस्स न होंति इरियाइया गुणा होंति । अप्पच्छंदमईओ पट्टिअओ गंतुकामो a॥ ___गंतब्वमवस्सइ कारणंमि आवस्सिया होइ । 265 11 विणओणएहिं कयपंजलीहि छंदमणुअत्तमाणेहिं । 20.णिहाविगहापरिवजिएहिं गत्तेहिं पंजलिउडेहिं । आराहिओ गुरुजणो सुर्य बहुविहं लहुं देइ ॥ (100) / भत्तिबहुमाणं पुवं उवउत्तेहिं सुणेयव्वं ॥ 38888804A.ANA
Page #8
--------------------------------------------------------------------------
________________ shriiaagmiiysuuktaavlai| Avazyakasya सूक्तानि 21 अभिकखंतेहिं सुहासियाई बयणाई अस्थ्साराई। चरणकरण पहओ निब्वाणपहो जिन्निदेहिण्॥ (386) विम्हियमुहेहिं हरिसागएहिं हरिसं जणंतेहिं ॥ 30 सिद्धिवसहिमुवगया निव्याणसुहं च ते अन्नुप्प्त्ता। 22 गुरुपरिओसगएणं गुरुभत्तीए तहेव विणएणं । / | सासयमब्बावाहं पत्ता अयरामरं ठाणं ॥ (386) इच्छियसुत्तत्थाणं खिप्पं पारं समुवयंति ॥ (269)| 31 पावंति जहा पारं सम्म निजामया smudss। 23 माणुस्स खेत्त जाई कुलरूवाऽऽरोग्गमाउयं बुद्धी। ___भवजलहिस्स जिणिंदा तहेव जम्हा अओ अरिहा ॥ (386) सवणोग्गहसद्धा संजमो य लोगंमि दुलहाई ॥ 32 मिच्छत्तकालियावायविरहिए सम्मत्तगजभपवाए । 24 इदियलद्धी निव्वत्तणा य पज्जत्ति निरुवहय खेमं । ___ एगसमरण पत्ता सिद्धिवसहिपट्टणं पोया ॥ धायारोग्गं सद्धा गाहगौवओग अहोय ॥ (अन्यदीया.) 33 निजामगरयणाणं अमूढनाणमैकण्णधाराणं । ' 25 चोल्लग पासग धणे जूए रयणे य सुमिण चकके य । वंदामि विणयपणओ तिविहेण तिदंडविरयाणं ॥ चम्मजुगे परमाणू दस दिटुंता म्न्नुय्ल्ण्भे॥ (341) | 34 पालंति जहा गावो गोवा अहिसावयाइदुग्गेहिं । 26 जह तमिह सत्यवाहं नमै जणो तं पुरं तु ग्ण्तुम्न्नो॥ | पौरतणपाणिआणि अ वणाणि पावंति तह चेव ॥ परमुवगारित्तणओ निविग्घत्थं च भ्त्तीए॥ 35 जीवनिकाया गाबो जं ते पालंति ते महागोवा । 27 अरिहो उ नमुकारस्स भावओ खीन्न्राग्म्य्मोहो। मरणाइभया उ जिणा निव्वाणवणं च पावंति ॥ मुक्खत्थीणंपि जिणो तहेव जम्हा अओ अरिहा ॥ 385/36 तो उवगारित्तणो नमोऽरिहा भविअजीवलोगस्स । 28 संसाराअडवीए micchatta'nnANamohiapahAe / सव्वस्सेह जिणिंदा लोगुत्तमभावो तह य ॥ जेहिं कय देसिबत्तं ते अरिहंते पणिवयामि ॥ 37 रागहोसकसाए य, इंदिआणि अ पंचवि । 29 सम्मैंसणदिट्ठो नाणेण य सुट्ट तेहिं उव्ल्द्धो। परीसहे उवसग्गे, नामयंता नमोऽरिहा ॥
Page #9
--------------------------------------------------------------------------
________________ श्री आवश्यकस्य सूक्तानि आगमीया सूक्तावले श्री FEEEEH REE VRIBE 38 नेह लोके सुखं किञ्चिच्छादितस्यांहसा भृशम् । मंगलाणं च सव्वेसिं, पढमं हवह मंगलं ॥ (407) मितं च जीवितं नृणां, तेन धर्म मतिं कुरु ॥ . (399) 47 उवओगदिट्टसारा कम्मपसंगपरिघोलणविसाला । 39 इंदियविसयकसाए, परीसहे वेयणा uvssgge। ___ साहुकारफलवई कम्मसमुत्था हवै बुद्धी ॥ (416) एए अरिणो हंता अरिहंता तेण चुच्चंति ॥ 48 अणुमाणहेउदिद्रुतसाहिया वयविवागपरिणामा । 40 अट्टविहंपि य कम्मं अरिभूअं होइ सव्वजीवाणं ॥ हिअनिस्सेअसफलवई, बुद्धी परिणामिआ नाम ॥ (427) तं कम्ममरिं हंता अरिहंता तेण बुच्चंति ॥ 49 निव्वाणसाहए जोए, जम्हा साहति साहुन्नो॥ 41 अरिहंति बंदणनमंसणाई अरिहंति पूअसकारं । समा य सब्बभूएसु, तम्हा ते भावसाहुणो ॥ (449) सिद्धिगमणं च अरिहा अरहंता तेण बुच्चंति ॥ 50 विसयसुहनियत्ताणं विसुद्धचारित्तनिअमजुत्ताणं । 42 देवासुरमणुपसुं अरिहा पूआ सुरुत्तमा जम्हा । तश्चगुणसाहयाणं सदायकिच्चुज्जयाण नमो ॥ अरिणो हंता रयं हंता अरिहंता तेण वुच्चंति ॥ 51 असहाइ सहायत्तं करंतिमे संजमं करितस्स । 43 अरहंतनमुकारो, जीवं मोएइ bhvshssaao। एएण कारणेणं namAmi'haM सव्वसापूर्ण ॥ (450) भावेण कीरमाणो, होइ पुणो बोहिलाभाए॥ (406)|52 जीवो अणाइनिहणो तब्भावणभाविओ य संसारे । 44 अरिहंतनमुकारो, धन्नाण भवक्खयं कुर्न्न्तान्न्ण्'| खिप्पं सो भाविजइ, मेल्न्न्दोसान्नुभावेन्न्ण्॥ (521) हिअयं अणुम्मुअंतो विसुत्तियावारओ होइ ॥ .. 53 सब्बाओवि गईओ अविरहिया, नाणदसणधरेहिं । 45 अरहंतनमुक्कारो एवं खलु पण्णिओ महत्थुत्ति । ता मा कासि पमायं नाणेण चरित्तरहिएणं ॥ (532) जो मरणमि उवग्गे, अभिक्खणं कीरए बहुसो ॥ 54 जम्हा दंसणनाणा संपुण्णफलं न दिति पत्तेयं । / 45 अरिहंतनमुक्कारो, स्व्व्पाव्प्प्न्नास्न्नी। चारित्तजुया दिति उ बिसिस्सए तेण चारित्तं ॥ (533) ॥ 7 ॥
Page #10
--------------------------------------------------------------------------
________________ आवश्यकस्य सूक्तानि श्रीआगमीयसूक्तावली ॥ 8 ॥ 55 उज्जममाणस्स गुणा जह hu~ti ससत्तिओ त्व्सुएसुण्। / तम्हा उ वयंति विऊ विणउत्ति विलीनसंसारा ॥ (545) पमेव जहासत्ती संजममाणे कहं न गुणा? ॥ |64 तरियव्वा य पैणिया मरियव्वं वा समरे समथएणं । अणिगृहंतो विरियं न विराहेइ चरणं तवसुरसुं । / असरिसजणउल्लावा न हु सहियब्वा कुलपसूयएणं ॥ (557) जै संजमेऽवि विरियं न निगूहिज्जा न हाविज्जा ॥ (534) | 65 जीव ! तुमे संसारं हिंडतेणं रियतिरियगईसुं कहमवि 57 सुत्तत्थबालवुढे य असहुदव्वाइआवईओ या। माणुसत्ते सम्मत्तणाणचरित्साणि लद्धाणि, जेसिं पसाएण निस्साणपयं काउं संथरमाणावि सीयंति ॥ (538) / सव्वलोयमाणणिजो पूयणिज्जो य, ता मा गव्वं काहिसि जे जत्थ जया जइया बहुस्सुया चरणकरणपन्भट्ठा । / जहाअहं बहुस्सुओ उत्तिमचरित्तो वत्ति ॥ (561) जंते समायरंती आलंवण मंदसड्डाणं ॥ | 66 थोवाहारो थोवभणिओ य जो होइ थोवनिहो य । 59 कीकम्मं च पसंसा सुहसीलजणम्मि कम्मबंधाय । . | थोवोवहिउवगरणो तस्स हु देवावि पणमंति ॥ जे जे पमायठाणा ते ते उवहिया हंति ॥ (539)|67 सिद्धे नमंसिऊणं संसारत्था य जे महाविज्जा । 60 पसंते आसणत्थे य, उवसंते उव्त्त्त्थिए। वोच्छामि दंडकिरियं सव्वविसनिवारणि विजं ॥ __अणुन्नवित्तु मेहावी, किडकम्मं पुजे॥ (541)/68 सव्वं पाणैवायं पच्चक्खाई मि अलियवयणं च । 61 विणओवयार माणस्स भंजणा पूयणा गुरुज्ञ्न्स्स्। सवमदत्तादाणं अब्बंभ परिग्गह स्वाहा ॥ (568) तित्थयराण य ANA सुअधम्माराहणाऽकिरिया ॥ 69 पुष्वावरसंजुत्तं वेरग्गकरं stNtmviruddhN। 62 विणओ सासणे मूलं, विणीओ संजओ भ्वे। पोराणमद्धमागहभासानिययं हवै सुत्तं ॥ (628) विणयाउ विप्पमुक्कस्स, को धम्मो ? को त्वो?॥ 70 असम्यकत्वपरीषह-सर्वपापस्थानेभ्यो विरतः प्रक63 जम्हा विणयै कम्मं अट्टविहं चाउरंतमुक्खाए । | पृतपोऽनुष्ठायी निःसंङ्गश्चाई तथापि धर्माधर्मात्मदेव
Page #11
--------------------------------------------------------------------------
________________ श्री आगमीय सूक्तावली आवश्यकविशेषावश्यकयोः सूक्तानि नारकादिभावान्ने क्षे अतो मृषा समस्तमेतदिति अस- 75 मायाए उस्सग्गं सेसं च तवं अकुब्वओ shunno। म्यक्त्वपरीषहः, तत्रैवमालोचयेत्-धर्माधर्मा पुण्यपाप- | को अन्नो अणुहोही सकम्मसेसं अणिजरियं ? ॥ लक्षणी यदि कर्मरूपी पद्गलात्मकी ततस्तयोः कार्यदर्श 76 निक्कूडं सविसेसं वयाणुरूवं बलाणुरूवं च । नानुमानसमधिगम्यत्वम्, अथ क्षमाक्रोधादि की धर्मा- खाणुव्व उद्धवेहो काउस्सगं तु ठाइजा ॥ (797-799) धौ ततः स्वानुभवत्वादात्मपरिणामरूपत्वात् प्रत्यक्ष 77 अन्नं इमं सरीरं अन्नो जीवृत्ति एव्क्य्बुद्धी। विरोधः, देवास्वत्यन्तसुखासक्तत्वान्मनुष्यलोके कार्या- दुक्खपरिकिलेसकरं छिद ममत्तं सरीराओ ॥ भावात् दुप्षमानुभावाञ्च न दर्शनगोचरमायान्ति, नार- 78 जावैया किर दुक्खा संसारे जे मए समणुभूया । कास्तु तीनवेदनार्ताः पूर्वकृतकर्मोदयनिगडबन्धनव इत्तो दुब्दिरूहतरा नरपसु अणोवमा दुक्खा ॥ (801) शीकृतत्वादस्वतन्त्राः कथमायात ति, एवमालोचय- / 79 पच्चक्खाणंमि कए आसवदाराई हुंति पिहियाई । तोऽसम्यक्त्वपरीषहजयो भवति ॥ आसघवुच्छेएणं तण्हावुच्छेअणं होई ॥ 71 जहाजलंताइ(त) कट्ठाई, उवेहा न चिरं ज्ले। 180 तण्हावोच्छेदेण य औलोवसमो भवे मणुस्साणं । घट्टियार झत्ति, तम्हा सहह घट्टणं ॥ ___औलोवसमेण पुणो पच्चक्खाणं हवा सुद्धं ॥ 72 सुचिरंपि वंकुडाई होहिंति अणुपम ज्मान्नाई। 81 तत्तो चरित्तधम्मो कम्मविवेगो तओ अपुव्वं तु । - करमद्दिदारुयाई ग्य्ण्कुसागार्बेत्ताई॥ तत्तो केवलनाणं तओ अ मुक्खो स्यासुक्खो॥ (851) 73 अङ्गष्ठपर्वमात्रो द्वीन्द्रियाद्यात्मेति । (730) अथ विशेषावश्यकसूक्तानि । 74 पमेव बलसमग्गो न कुणह मायाइ स्म्म्मुस्स्ग्ग्ण्। [1 नामाइतियं दब्यट्रियस्स भावो ya pjjvnyss। (50) मायावडियं कम्मं पावै उस्सग्गकेसं च ॥ (797)| 2 देहप्फुरणं सहसोइयं च सिमिणो य काइयाईणि ।
Page #12
--------------------------------------------------------------------------
________________ श्री आगमीय 5 थो सूक्तावली ग मो ॥ 10 ॥ द्धा र सं ग्र हे भा 2222 (138) | 15 अह देवेणं भणियं जिणिडं घेप्यंति रयणाई ॥ (620 ) (245) 16 केषाञ्चित् तीर्थिकानामयं प्रवादः ' पुण्यमेवैकमस्ति न पापम् । अन्ये त्वाहु- पापमेवैकमस्ति न तु पुण्यम्' / अपरे तु वदन्ति - 'उभयमप्यन्योऽन्यानुविद्धस्वरूपं मेचकमणिकल्पं संमिश्रसुख-दुःखाख्य फल हेतुः साधारणं पुण्यपापाख्यमेकं वस्तु' इति । अन्ये तु प्रतिपादयन्ति स्वतन्त्रमुभयं विविक्तसुख-दुःखकारणं 'होजत्ति' भवेदिति । अन्ये पुनराहु:- 'मूलतः कर्मैव नास्ति स्वभावसिद्ध सर्वोऽव्ययं जगत्प्रपञ्चः । (792) 17 जे जन्तिया पगारा लोए भयहेअत्रो अविरयाणं । ते चैव य विरयाणं पलत्थभावाण मोक्खाय ॥ (2026) 18 अणुरत्तो भत्तिगओ अमुई अणुअत्तओविसेसन्नू (1293) freemmo मो saMviggo'vajja'bhIru असढो य । खंतो दंतो गुत्तो थिरव्वय जिंइंदिओ उज्जू ॥ असो तुला माणो समिओ तह साहुसंगहरओ य । गुणसंपओवबोओ जुग्गो सेसो अजुग्गो य ॥ 19 नाणस्स होइ भागी थिरतरओ दंसणे चरिते य । (1294) लगाई निमित्ताई सुभासुभफलं निवेति ॥ 3 एगपएस खेत्तं सत्तपसा य से फुसणा ॥ 4 दो वारे विजयाईसु गयस्स tina'ccue अहव ताई । ऐरेगं नरभवियं नाणाजीवाण सव्वद्धं ॥ 5 जं वत्थुमत्थि लोए तं सव्वं सव्वपज्जायं ॥ 6 आसज उ सामित्तं लोइय लउत्तरे भयणा ॥ 7 jar3a उवसंतकसाओ लहै अनंतं पुणोवि पडिवाय न हु मे वीससियध्वं थेवेवि कसायसेसम्मि ॥ 8 अण थोवं वण थोवं अग्गी थोवं कसाय थोवं च न हु मे वीससियव्वं वंपि हु तं बहुं होइ ॥ 9 दास देइ अणं ऐरा मरणं वणो विसप्पती । सव्वस्तदाहमग्गी दिति कसाया भवमतं ॥ 10 सीसोवि पहाणयरो नेगंतेणावियारियग्गाही 11 अविगलगोविया व जो विमद्दक्खमो सुगंभीरो 12 अधिणासियसुसत्था सीसा-यरिया विणिद्दिट्ठा । 13 संभव, जं अगहिउं परदोसं चिटुए कोइ 14 गरुया पिच्छति परस्स न हु दोसं । (246) (266) (283) (569) (570) (618) // (619) (619) (620 ) (620) श्रा आ मो Who 88888888 सं T: विशेषर श्यकस्य सूक्तानि ॥ 10 ॥
Page #13
--------------------------------------------------------------------------
________________ श्री आगमीयसूक्तावला विशेषावश्यकदशवैकालिकपिण्डनियुक्तीनां सूक्तानि ॥ 11 ॥ धन्ना आघकहाए गुरुकुलवासं न मुंचंति ॥ (1308) / - अथ पिंडनियुक्तिसूक्तानि 20 गीयावासो रई धम्मे अणाययणवज्जणं । 1 जयति जिनवर्धमानः परहितनिरतो विधूत्क्र्म्र्जाः। निग्गहो य कसायाणं, एयं धीराण सासणं ॥ (3309) / मक्तिपथचरणपोषकनिरवद्याहारविधिदेशी ॥ | 21 किच्चाकिच्चं गुरवो विदंति विणयपडिवत्तिहेउं च । 2 अवि नाम होज्ज सुलभो गोणाईणं तणाइ आहारो। उस्सासाइ पमोत्तुं तदणापुच्छाई पडिसिद्धं ॥ हिच्छिक्कारहयाणं न हु सुलहो होइ सुणगाणं ॥ 22 विणओ सासणे मूलं, विणीओ संजओ भवे । 3 केलासभयणा एप, आगया गुज्झगा महि । विणयाउ विप्पमुक्कस्स, कओ धम्मो? कओ तवो? ॥ चरंति जक्खरूवेणं, पूयाऽपूया हियाऽहिया ॥ (131) 23 विणओवयार माणस्स भंजणा पूयणा गुरुजणस्स । 4 जति चित्तकम्मंठिया व कारुणिय दाणरुणो वा। . तित्थयराण य ANA सुयधम्माराहणाऽकिरिया ॥ (1310) अवि कामगद्दहेसुवि न नस्सई किं पुण जई सु ॥ (131) ... अथ दशवकालिकसूक्तानि 5 'लोयाणुग्गहकारिसु भूमी देवेसु बहुफलं दाणं । / 1 जयति विजितान्यतेजाः सुरासुराधीशसेवितः श्रीमान् । / अवि नाम बंभबंधुसु किं पुण छकम्मनिरपसु ॥ व्याख्या-पिण्डपदानादिना लोकोपकारिषु भूमिदेवेषु विम्ल्स्त्रास्विर्हित्खिलोक्चिन्ताम्न्निवीर्ः॥ (1 ब्राह्मणेष्वपि नाम ब्रह्मवन्धुष्वपि-जातिमात्रब्राह्मणेष्वपि 2 अन्नं पित्र से नाम कामा रोगत्ति पंडिया बिति । / दानं दीयमानं बहुफलं भवति, किं पुनर्यजनयाजनादिकामे पत्थेमाणे रोगे पत्थेइ खलु जंतू ॥ रूपषट्कर्मनिरतेषु?, तेषु विशेषतो बहुफलं भविष्य3 इंदियविसयकसाया परीसहा वेयणा य उवसग्गा । तीति भाव्ः। "एए. अबराहपया जत्थ विसीयंति दुम्मेहा ॥ (88)| 6 किवणेसु दुम्मणेसु य अबंधवायंकजुंगियंगेसुं च । ॥ 11 ॥
Page #14
--------------------------------------------------------------------------
________________ 122222145 shov 22282 श्री आगमीय श्री सूक्तावली ॥ 12 ॥ मो FET ऋस् सं भा पूयहिज्जे लोए दाणपडागं हरै दितो ॥ (131) 137 7 पाएण देइ लोगो उवगांरिसु परिचिएस झुलिप वा । जो पुण अद्धाखिनं अतिहिं पूण्ड तं दाणं ॥ 8 दीहरसील परिचालिऊण विसपसु वच्छ ! मारमसु । को गोपयंमि बुइ उयहिं तरिऊण वाहाहिं ? ॥ 9 छउमत्यो सुयनाणी उवउसो उज्जुओ पयसेणं । आवन्नो पणवीसं सुयनाणपमाणओ सुद्धो ॥ 10 ओहो ओवउत्तो सुयनाणी जहवि हिण्ड असुद्धं । तं केवलीवि भुंजर अपमाण सुयं भवे इहरा ॥ (147) 11 सुत्तस्स अप्पमाणे वरणाभावो तओ य मोक्खस्स । mokrasfar अभावे दिक्खपवित्ती निरत्था उ ॥ (148) अथ उत्तराध्ययनसूक्तानि (147) 131 1 क्वचित् सौम्या शैल्या क्वचिदधिकृतप्राकृतभुवा, कचिवरेवर् safaaipa समारोपविधिना । कचिच्चाध्याहारात् कचिदविकलप्रक्रमबलादियं व्याख्या ज्ञेया कचि (71) दपि तथास्स्नायवशतः ॥ 2 भयपि धूलभहो तिक्खे चकम्मिओ न उण छिन्नो । अग्गिसिहाए त्यो चाउम्मासे न उण दडो ॥ 3 माणुस्सं धम्मसुई सद्धा तब संजमंमि विरिअं च । एए भावंगा खलु दुलभगा हुंति संसारे ॥ 4 माणुस्स खिस जाई कुल रुवाऽऽरोग्ग आउयं बुद्धी । सवणुग्गह सद्धा संजमो अ लोगंमि दुलहाई ॥ 5 बुल्लग पासग धन्ने जूए रयणे अ सुमिण चके य । चम्मजुगे परमाणू दस दिहंता मणुअलंमे ॥ 6 आलस्स moha'vannA थंभा कोहा पमाय किविणता । भय सोगा अनाणा वक्खेव कुऊहला रमणा ॥ एएहिं कारणेहिं लडूण सुदुलहंपि माणुस्सं । न लहै सुई हिमकरिं संसारुतारिणि जीवो ॥ 7 मिच्छादिट्ठी जीवो उवइटुं पवयणं न सद्दहर । सद्दह असम्भावं उवह वा अणुवाई । 18 सम्मद्दिट्ठी जीवो उवैङ्कं पवयणं तु सद्दहै । सद्दहर असम्भावं अणभोगा गुरुनिओगा वा ॥ 9 खितं वत्थु हिरण्णं च पसवो दास पोरुसं । (104) (144) (145) दा (145) सं (151) 5555 Www his the 523232323222 (151) (151) gra भा पिण्डयुक्त्यु त्तराध्यय नयोः सूक्तानि ॥ 12 ॥
Page #15
--------------------------------------------------------------------------
________________ श्री आगमीयसूक्तावला ॥ 13 ॥ उत्तराध्यय नस्य सूक्तानि चत्तारि कामखंधाणि, तत्थ से उववजइ ॥ 16 अहे वयै कोहेणं, माणेणं अहमा गी। 10 मित्तवं नाइवं होइ, उच्चागोत्ते य घण्णवं । माया गैपडिग्धाओ, लोहाओ दुहओ भयं (318) अपायके महापन्ने, अभिजायजसोबले ॥ (187) 17 एवं खलु जाया ! शिनगंथे पाधयणे सच्चे अणुत्तरे केव11 मुक्खमग्गं पवन्नेसु, साहसु बंभयारिसु । लिए एवं जहा पडिक्कमणे जाव सव्वदुक्खाण अंतं करेति, अहिवत्थं निवारितो, न दोसं वत्तमरिहसि ॥ (300) / किंतु अहीच एगंतदिट्ठीए खुरो इव एगंतधाराए लोहमया वा 12 एकोऽहं न च मे कश्चिन्नाहमन्यस्य कस्यचित् । जवा चावेयव्वा वालुयाकवले इव निस्साए। (328) न तं पश्यामि यस्याहं, नासी दृश्योऽस्ति यो मम ॥ (307) / 28 धण्णे सि तुमं देवाणुप्पिया! एवं सपुण्णोऽसि णं, कयत्थे, 13 यद् द्रुमे महति पक्षिगणा विचित्राः, कृत्वाऽऽश्रयं ___ कयलक्खणे, सुलद्धे णं तव देवाणुप्पिया! माणुस्सण हि निशि यान्ति पुनः प्रभाते । तद्वजगत्यसकृदेव कुटुम्ब । जम्मे जीविय्फ्ले। (329) जीदाः, सर्वे समेत्य पुनरेव दिशो भजन्ते ॥ 14 आत्मार्थ सीदमानं स्वजनपरिजनो रीति हाहारवार्ता, EHIM अल् |19 तए णं से अधारणिजमितिकट्ठ करयलपरिग्गहियं जाव 1 भार्या चात्मोपभोगं गृहविभवसुखं स्वं च यस्याश्च कार्य्म्। अंजलिं कट्ट णमोऽत्थु णं अरहंताणं भगवंताणं जाव संपक्रन्दत्यम्योऽन्यमन्यस्त्विह हि बहुजनो लोकयात्रा निमित्तं, ताणं, नमोऽत्थु णं थेराणं भगवंताणं मम धम्मायरियाणं यो वाऽन्यस्तत्र किश्चिन्मृगयति हि गुणं रोदितीष्टः स धम्मोवएसयाणं पुविपि य णं मए थेराणं अंतिते सव्ये त्स्मै॥ (309) पाणाइवाए पच्चक्खाए जावजीघाए जाच सव्वे अकर15 एकोऽहं न च मे कश्चित्, स्वपरो वाऽपि विद्य्ते। / णिज्जे जोगे पच्चक्खाए, इयाणिपि तेसिंचेवणं भगवंताणं यदेको जायते जन्तुम्रियतेऽप्येक एव हि ॥ (350) | अंतिते जाच सव्वं पाणातिवायं जाव सव्वं अकरणिज्जं ॥ 1 ॥
Page #16
--------------------------------------------------------------------------
________________ श्री आगमीय सूक्तावली ॥ 14 ॥ 222222 5 5 Who 2222222 श्री आ जोगं पश्ञ्चक्खामि, जंपिय मे इमं सरीरगं जाव एयंपि चरिमेहिं ऊसासनीसासेहिं वोसिरामिति । (331) ग (335) 20 दुलहे खलु माणुसे भवे, चिरकालेणवि सव्वपाणिणं । गाढा य विवागकम्मुणो, समयं गोयम मा पमायण ॥ मो 21 भवसिद्धिया उ जीवा सम्महिर्3I उ जं अहिजंति । तं सम्मसुरण सुर्य कम्मविहस्स सोहिकरं ॥ 22 मिच्छद्दिट्टी जीवा अभव्वसिद्धी य जं अहिजंति । तं मिच्छसुरण सुयं कम्मादाणं च तं भणियं ॥ 23 अह चोहसहि ठाणेहिं, वहमाणो उ संजए । अविणीए बुच्चती सो u, णिव्वाणं च ण गच्छ 24 अह पन्नरसहि ठाणेहिं सुविगीपत्ति वच्च । नीयावित्ती अचवले, अमाई अकुऊहले ॥ 0 25 भद्दपणेव होयं, पावै भद्दाणि भओ । (343) ॥ (345) सविसो हम्म सप्पो, भेरुंडो तत्थ मुच्चर ॥ 26 सव्वं विलवियं गीयं सव्यं नहं विडंवणा । सत्रे आभरणा भारा, सधे कामा दुहावहा ॥ 27 बालाभिरामेसु दुहाघहेसु, न तं सुहं कामगुणेसु रायं ! | सं (430) (431) वित्तकामांण तबोधणाणं, अं भिक्खुणं सीलगुणे रयाणं (386) 28 जाणमाणोऽवि जं धम्मं, कामभोगेसु मुच्छिओ ॥ 29 सव्यं जगं जर तुहं सव्वं वावि धणं भवें । सव्वंपि ते अपजत्तं, नेव ताणाय तं तव ॥ 30 देवदाणवगंधव्वा, जक्खरक्खसकिन्नरा । भयारिं नमसंति, दुक्करं जे करंति तं ॥ 31 नाणी संजमसहिओ नायव्य भावओ समणो । 32 अभयं तुज्झ नरवई ! जलबुब्बुअसंनिभे अ माणुस्से । किं हिंसाइ पसजसि जाणंतो अप्पणो दुक्खं ? 33 सव्वमिणं चइऊणं अवसस्स जया य होइ गंतव्यं । किं भोगे पसजसि ? किंपागफलोवमनिभेसुं ॥ 34 अम्मताय ! मए भोगा, भुत्ता बिसफलोबमा । पच्छा कडुयविवागा, अणुबंधदुहावहा ॥ 354 35 इमं सरीरं अणिच्चं, असुरं असुइसंभवं । असासयावासमिणं, दुक्खकेसाण भायणं ॥ 36 असासए सरीरंमि, रई नोवलभामहं । पच्छा पुरा व चश्यब्वे, फेणबुब्बुयसंनिभे ॥ (441) (442) (390) श्री आ (408) ग 3222255 4 who 23232223232 (453) मो उत्तराध्यय नस्य सूक्तानि ॥ 14 ॥
Page #17
--------------------------------------------------------------------------
________________ श्रीआगमीय - सूक्तावली ॥ 15 ॥ 122238322 55s थे 22222222 37 माणुसत्ते असारंमि, वाहीरोगाण आलए । जरामरणघत्थमि, खर्णपि न रमामहं ॥ 38 जम्म दुक्खं जरा दुक्खं, रोगा य मरणाणि य । अहो दुक्खो हु संसारो, जत्थ कीसंति जंतुणो ॥ 39 खित्तं वत्युं हिरण्णं च पुत्तदारं च बंधवा । चैताण इमं देहं गंतव्यमवसस्स मे ॥ 40 जह किंपागफलाणं, परिणामो न सुंदरी । एवं भुत्ताण भोगाणं, परिणामो न सुंदरी ॥ 41 तं विम्मापियरो, एवमेयं जहाफुडं । इहलोगे निष्पिवासस्स, नत्थि किंचिवि दुक्करं ॥ 42 सारीरमाणसा चैव देयणा उ अनंतसो । म सोढाओं] [6] भीमाओ [I], असई दुक्खभयाणि य ॥ 43 जरामरणकंतारे, चाउरंते भयागरे । (458) मया सोढाणि भीमाइ, जम्माई मरणाणि य ॥ 44 सो vita'mmApiyaro ! एवमेयं जहाफुडं । परिकम्मं को कुणई, अरने मिगपक्खिणं ? ॥ 45 एगभूओ अरम्ने वा जहा ऊ चरई मिगो । एव धम्मं चरिस्सामि, संजमेण तवेण य ॥ 46 जया मिगस्स आयंको महारण्णंमि जायई । अच्छंतं रुक्खमूलंमि, को णं ताहे चिगिच्छई ? ॥ 47 को वा से ओसहं देइ, को वा से पुच्छई सुहं । को से भत्तं व पाणं वा, आहरित पणामई ? ॥ 48 जया य से सुही होइ, तया गच्छइ गोअरं । भत्तपाणस्स अट्ठाए, बल्लराणि सराणि य ॥ (454) 49 खाइत्ता पाणियं पाउं, वल्लरेहिं सरेहि य । मिगचारियं चरित्ताणं, गच्छई मिगचारियं ॥ 50 एवं समुट्टिए भिक्ख, एवमेव अगए । मिगचरियं चरिताणं, उहं पक्कमई दिसं ॥ 55 Www x h (464) द्धा. 51 जहा मिए एग अणेगचारी, अगेगवाले धुवगोअरे अ । एवं मुणी गोयरियं पविट्ठे, नो हीलए नोवि य खिंसइज्जा ॥ (462) भा 52 सीहत्ता निक्खमि सीहत्ता चैव विहरसु पुत्ता ! / जह नवरि धम्मकामा विरत्तकामा उ विहरंति ॥ 53 नाणेण दंसणेण य चरिततवनियमसंजमगुणेहिं । ती मुलीए होहि तुमं वह्नमाणो उ उत्तराध्यय नस्य सूक्तानि ॥ 15 ॥
Page #18
--------------------------------------------------------------------------
________________ श्री आगमीयसूक्तावली ॥ 16 ॥ उत्तराध्यय नस्य सूक्तानि 54 पंचमहब्बयजुत्तो पंचसमिओ तिगुत्तिगुत्तो अ । | एसेव धम्मो विसओववन्नो, हणाइ बेयाल इवाविवन्नो (477) सभिंतरबाहिरिए, तवोकम्मंमि उज्जुओ ॥ 58 दसमसगसामाणा जलूयकविच्छुयसमा य जे हुंति । निम्ममो निरहंकारो, निस्संगो चत्तगारयो । ते किर होंति खलुंका तिक्खमिउचंडमद्दविया ॥ समो अ सब्वभूएसु, तसेसु थावरेसु a॥ 59 जे किर गुरुपडिणीआ सबला असमाहिकारगा पावा। लाभालामे सुहे दुक्खे, जीविए मरणे था। अहिगरणकारगप्पा जिणवयणे ते किर ख्लुण्का॥ समो निंदापसंसासु, तहा माणावमाणओ ॥ 60 पिसुणा परोयतावी भिन्नरहस्सा परं परिभवति । ' गारवेसु कसापसु, दंडसल्लभपसु a। निविअणिजा य सढा जिणवयणे ते किर खलुका ॥ (549) नियत्तो हाससोगाओ, अनियाणो ऽअब्ण्ध्न्नो॥ 61 नाणेण जाणाई भावे, संमत्तेण य स्द्धे। अणिस्सिओ इहं लोए, परलोए अन्निस्सिओ। चरित्तेण निगिण्हाइ, तवेण परिसुज्झई ॥ (569) वासीचंदणकप्पो a, असणे अणसणे तहा ॥ | 62 आहारमिच्छे मियमेसणिजं, सहायमिच्छे निउणस्थबुद्धि । / अप्पसत्थेहिं दारेहिं, सबओ पिहियास्वो। निकेयमिच्छिज विवेगजोगं, समाहिकामे समणे त्व्स्सी॥ अज्झप्पझाणजोगेहिं, pstthdmsaasnno|| (464)| 63 tassesa maggo गुरुविद्धसेवा, विवज्जणा बालजणस्स दूरा। 55 अप्पा नई वेयरणी, अप्पा मे कूद्द्साम्ली। ___ सज्झायएगंतनिसेवणाय, सुत्तत्थसंचिंतणया धिई y॥(622) अप्पा. कामदुहा घेणू, अप्पा मे नंदणं वणं ॥ 64 जहा य अंडप्पभवा बलागा, अंडं बलागप्पभवं जहा य । 56 अप्पा कत्ता विकत्ता य, दुहाण य सुहाण y। एमेव मोहाययणं खु तण्हं, मोहं च तण्हाययणं vyNti। अप्पा मित्तममित्तं च, दुप्प्त्त्त्तिय्सुप्त्त्त्तिओ॥ (476) | 65 रागो य दोसोविय कम्मबीयं, कम्मं च मोहप्पभवं वयंति । 57 विसं तु पीयं जह कालकूडं, हणाइ सत्थं जह कुग्घीय्ण्। / कम्मं च जाईमरणस्स मूलं, दुक्खं च जाईमरणं वयंति ॥ ॥ 16 ॥
Page #19
--------------------------------------------------------------------------
________________ श्री आगमीयसूक्तावली उत्तराध्यय नस्य सूक्तानि ॥ 17 ॥ 66 दुक्खं हयं जस्स न होइ मोहो, मोहो हओ जस्स न । इत्थीजणस्सारियझाणजुग्गं, हियं सया बंभवए रयाणं ॥ होइ तण्हा । तण्हा हया जस्स न होइ लोभो, लोभो |73 कामं तु देवीहिं विभूसियाहिं, न चाइया खोभिउतिगुत्ता। हओ जस्स न किंचणाई ॥ (623)| तहावि एगंतहियंति नच्चा, विवित्तवासो मुणिणं प्स्त्थो॥ - 67 रसा पगामं न हु सेषियव्वा, पायं रसा दित्तिकरा 74 मुक्खाभिकंखिस्सवि माणवस्स, संसारभीरुस्स ठियस्स नराणं । दित्तं च कामा समभिद्दवंति, दुर्म जहा । धम्मे । नेयारिस्सं दुत्तरमत्थि लोए, जहत्थिओ बालसाउफलं व पक्खी ॥ . .. म्न्नोह्राओ॥ 68 जहा दधग्गी परिंधगे वणे, समारुओ नोवसमं 75 एए य संगा समैक्कमित्ता, सुहुत्तरा व हवंति सेसा । उबेद । एविंदियग्गीवि पगामभोइणो, न बंभयारिस्स । जहा महासागरमुत्तरित्ता, नई भवे अवि गंगासमाणा ॥ हियाय कस्सइ ॥ | 76 कामाणुगिद्धिप्पभवं खु दुक्खं, सबस्स लोगस्स सदेव19 विवित्तसिज्जाऽऽसणजंतियाणं, ओमासणाणं द्मीण्दियान्न्ण्। गस्स । जं काइयं माणसियं च किच्चि, तस्संतयं न रागसत्तू धरिसेइ चित्तं, पराइओ baahirivoshehiN|| | गच्छद वीय्रागो॥ 70 जहा बिरालावसहस्स मूले, न मूसगाणं वसहीपस- | 77 जहा य किंपागफला मणोरमा, रसेण वन्नेण य भुज्मान्ना। स्था । एमेव इत्थीनिलयस्स मज्झे, न बंभयारिस्स ते खुद्दए जीविय पच्चमाणा, एओवमा कामगुणा विवागे (625) खमो निवासो॥ . | 78 न कामभोगा समयं उविति, न यावि भोगा विगई उविति । 71 न रूबलावण्णविलासहासं, न जंपिअं इंगिय पहियं वा। / जे तप्पओसी य परिग्गही य, सो तेसु मोहा विगई उवेद ॥ (635) इत्थीण चित्तंसि निवेसइत्ता, द?, वयस्से समणे तवस्सी ॥ 79 अच्चणं रयणं चेच, बंदणं पूअणं तहा । 72 असणं चेव अपत्थणं च, अचितणं चैव अकित्तर्ण च । / इड्डीसकारसम्माणं, मणसावि न पत्थए ॥ (169) ॥ 17 //
Page #20
--------------------------------------------------------------------------
________________ श्री आगमीय सूक्तावली ॥ 18 ॥ उत्तराध्ययः नाचारांगयोः सूक्तानि FFERVEhEE VERBER 80 जिणवयणे अणुरत्ता जिणवयणं जे करेंति भावेणं । 5जह सव्वपायवाणं भूमी' पट्ठियाई मूलाई । अमला असंकिलिट्ठा ते डंति परित्तसंसारी ॥ ___ इय कम्मपायवाणं संसारपइट्ठिया मूला ॥ 81 बालमरणाणि बहुसो अकाममरणाणि चेव भुयान्नि। |6 अट्ठविहकम्मरुक्खा सचे ते मोहणिजमूलागा । मरिहंति ते वराया जिणवयणं जे न याति ॥ (708)| कामगुणमूलगं वा तम्मूलगं च संसारो ॥ अथाचारांगसूक्तानि 7 संसारस्स उ मूलं कम्मं तस्सवि हंति य कसाया । (91) 8 पुत्रा मे भ्राता मे स्वजना मे गृहकलत्रवर्गो मे । 1 एकं हि चक्षुरमलं सहजो विवेकस्तद्वद्भिरेव सह । इति कृतमेमेशब्द पशुमिव मृत्युर्जनं हरति ॥ संवसतिद्वितीयम् । एतद् द्वयं भुवि न यस्य स तत्त्वतो |9 पुत्रकलत्रपरिग्रहममत्वदोषैर्नरो व्रजति नाशम् । उन्धस्तस्यापमार्गचलने खलु कोऽपराधः ॥ (41-119)| कृमिक इव कोशकारः परिग्रहाइखमाप्नोति ॥ 2 विजिओ कसायलोगो सेयं खु तओ नियत्तिउं होइ। 10 संसारं छेत्तुमणो कम्म उम्मूलए तदट्ठाए । __कामनियत्तमई खलु संसारा मुच्चई खिप्पं ॥ (84) उम्मूलिज कसाया तम्हा उ चैज सयणाई ॥ 3 पंचसु कामगुणेसु ya sddpphrisrsruuvgNdhesuN| 11 माया मेत्ति पिया मे भगिणी भाया य पुत्तदारा मे। जस्स कसाया बट्टति मूलट्ठाणं तु संसारे ॥ (89) अत्थंमि चेव गिद्धा जम्मणमरणाणि पावंति ॥ (101) 4 दृश्यं वस्तु परं न पश्यति जगत्यन्धः पुरोऽवस्थितं, |12 स्वतोऽन्यत इतस्ततोऽभिमुखधावमानापदामहो निपुणता रागान्धस्तु यदस्ति तत्परिहरन् यन्नास्ति तत् पश्यति । / नृणां क्षणमपीह यज्जीव्यते । मुखे फलमतिक्षुधा सरकुन्देन्दीवरपूर्णचन्द्रकलशश्रीमल्लतापल्लवानारोप्याशुचि- समल्यमायोजितं,कियच्चिरमचवितं दशनसङ्कटे स्थास्य्ति॥ राशिषु प्रियतमागात्रेषु यन्मोदते ॥ 13 उच्छ्वासावधयः प्राणाः, स चोच्छ्वासः समीरणः । RRA AARE ॥ 18 //
Page #21
--------------------------------------------------------------------------
________________ आचारांगस्य सूक्तानि आगमीय. / सूक्तावला ॥ 19 ॥ समीरणाच्चवलं नान्यत् , क्षणमप्यायुरद्भुतम् ॥ (103) च तत्र गुणोऽस्ति ते ॥ 14 गात्रं सङ्कचितं गतिविगलिता दन्ताश्च नाशं गताः, दृष्टिभ्र । 21 तज्ज्ञानमेव न भवति यस्मिन्नुदिते विभाति राग्ग्न्न्ः। श्यति रूपमेव हसते वकत्रं च लालायते । वाक्यं नैव करोति । तमसः कुतोऽस्ति शक्तिदिनकरकिरणाग्रतः स्थातुम् ॥ बान्धवजनः पत्नीन शुषते, धिकष्टं जरयाऽभिभूतपुरुषं । 22 अज्ञानान्धाश्चटुलवनितापाङ्गविक्षेपितास्ते, कामे सक्ति पुत्रोऽप्य्व्ज्ञ्याय्ते॥ . (106) / दधति विभवाभोगतुङ्गार्जने वा। विद्वच्चित्तं भवति 15 न विभूषणमस्य युज्यते, न च हास्यं कुत एव विभ्र्म्ः1॥ हि महन् मोक्षमार्गकतानं, नाल्पस्कन्धे विटपिनि कष अथ तेषु च वर्तते जनो, ध्रुवमायाति परां विडम्बनाम् ॥ त्यंशभित्तिं गजेन्द्र: ॥ 16 जं जं करेइ तं तं न सोहए जोवणे अतिकंते । 23 अशानं खलु कष्टं क्रोधादिभ्योऽपि सर्वपापेभ्यः । पुरिसस्स महिलिया इव एक धम्म पमुत्तूर्ण ॥ __अर्थ हितमहितं वा न वेत्ति येनावृतो लोकः ॥ | 17 सम्प्राप्य मानुषत्वं संसारासारतां च विशाय । 25 स्वेच्छाविरचितशास्त्रैः प्रव्रज्यावेषधारिभिः क्षुद्रः । हे जीव ! किं प्रमादान चेष्टसे शान्तये सततम ॥ नानाविधैरुपायैरनाथवन्मुष्यते लोकः ॥ 18 नन पुनरिदमतिदुर्लभमगाधसंसारजलधिविभ्रष्टम् । 25 इन्द्रियाणि न गुप्तानि, लालितानि न चेच्छया । मानुष्यं खद्योतकतडिल्लताविलसितप्रतिमम् ॥ | मानुष्यं दुर्लभं प्राप्य, न युक्तं नापि शोषितम् ॥ (113) 19 नैवेगसमं चवलं च जीवियं जोवणं ca kusumsmN। |26 धावेइ रोहणं तरै सायरं भमै गिरिन्निगुण्जेसुण्। सोक्वं च ज अणिच्चं तिण्णिवि तुर्मान्न्भोज्जाइण्॥ (107)| मारेर बंधबंपि हु पुरिसो जो होइ ध्न्न्ल्द्धो॥ 20 सह कलेवर! दुःखमचिन्तयन् , स्ववशता हि पुनस्त- |27 अडै बहुं वहा भरं सहै छुहं पावमायरह घित्तो। व दुर्लभा । बहुतरं च सहिष्यसि जीव हे!, परवशो न । कुलसीलजाइपच्चयधींच लोभद्दओ च्यि॥ (194) ॥ 19 ॥
Page #22
--------------------------------------------------------------------------
________________ श्रीआगमीयसूक्तावली ॥ 20 ॥ आचारांगस्य सूक्तानि 28 तिथिपर्वोत्सवाः सर्वे, त्यक्ता येन महात्मना । 36 जीवन्नेव मृतोऽन्धो यस्मात्सर्वक्रियासु प्र्त्न्त्र्ः। अतिथि तं विजानीयाच्छेषमभ्यागतं विदुः ॥ नित्यास्तमितदिवाकरस्तमोऽन्धकारार्णवनिमग्नः ॥ 29 आराध्य भूपतिमवाप्य ततो धनानि, भोक्ष्यामहे किल । 37 लोकद्वयव्यसनवद्विविदीपिताङ्गमन्धं समीक्ष्य कृपणं वयं सततं सुखानि । इत्याशया धनविमोहितमानसानां, परयष्ठिनेयम् । को नोद्विजेत भयकृजननादिवोग्रात्, कालः प्रयाति मरणावधिरेव पुंसाम् ॥ कृष्णाहिनैकनिचितादिव चान्धगर्त्तात् ॥ (120) 30 एहि गच्छ पतोत्तिष्ठ, वद मौनं समाचार । 38 धर्मश्रुतिश्रवणमङ्गलवर्जितो हि, लोकश्रुतिश्रवणसंव्यवैत्याद्याशाग्रहग्रस्तः, कीडन्ति ध्निनोऽथिभिः॥ (115) व्हार्बाह्य्ः। किं जीवतीह बधिरो भुवि यस्य शब्दाः, 31 सर्वसुखान्यपि बहुशः प्राप्तान्यटता मयाऽत्र संसारे । स्वप्नोपलब्धधननिष्फलतां प्रयान्ति ॥ उच्चैः स्थानानि तथा तेन न मे विस्मयस्तेषु ॥ . | 39 स्वकलत्रयालपुत्रकमधुरबच श्रवणबाआकरणस्य । 32 जै सोऽवि निजरमओ पडिसिद्धो अट्ठमाणमहणेहिं । बधिरस्य जीवितं किं जीवन्मृतकाकृतिधरस्य ॥ अवसेस. मयट्ठाणा परिहरिअव्वा पयत्तेणं ॥ 40 दुःखकरमकीर्तिकरं मूकत्वं स्र्व्लोक्प्रिभूत्म्। 33 अवमानात्परिभ्रंशाद्धधबन्धधनक्षयात् । प्रत्यादेशं मूढाः कर्मकृतं किं न पश्यन्ति ॥ प्राप्ता रोगाश्च शोकाश्च, जात्यन्तरशतेष्वपि ॥ 41 काणो निमग्नविषमोन्नतदृष्टिरेकः, शक्तो विरागजनने 34 संते य अविम्हाउं असोइउं पंडिएण य असंते । जननातुराणाम् । यो नैव कस्यचिदुपैति मनःप्रियत्वसक्का हु दुमोवमिअं हिअएण हि धरंतेण ॥ मालेख्यकर्म लिखितोऽपि किमु स्व्रूप्ः॥ (120) 35 होऊण चक्कवट्टी पुहइबई विम्ल्प्ण्द्द्र्च्छ्त्तो। |42 दाराः परिभवकारा बन्धुजनो बन्धनं विषं विषयाः । सो चेव नाम भुजो अणाहसालालो होह ॥ (118) / कोऽयं जनस्य मोहो? ये रिपवस्तेषु सुहृदाशा ॥ ॥ 20 ॥
Page #23
--------------------------------------------------------------------------
________________ आचारांगस्य सूक्तानि श्रीआगमीयसूक्तावला ॥ 21 ॥ 43 इणमेव नावखंति, जे जणा धुवचारिणो । जाई मरणं परिनाय, चरे संकमणे दढे ॥ नत्थि कालस्स णागमो, सब्वे पाणा पियाउया, सुहसाया दुक्खपडिकूला अप्पियवहा पियजीविणो जीविउकामा, सब्बेसि जाधियं पियं, तं परिगिज्झ दुपयं चौपयं अभिजिया णं संसिंचिया णं तिविहेण जाऽवि से तत्थ मत्ता भवै अप्पा वा बहुया वा से तत्थ गड्डिए चिट्ठा भोअणाप, तओ स एगया विविहं परिसिढे संभूयं महोवगरणं भवर, तंपि से एगया दायाया वा विभयंति, अदत्तहारो वा से अवहरंति, रायाणो वा से बिलपंति, नस्सर वा से विणस्सा वा से, अगारदाहेण वा से डज्झइ, इय से parassa'TTAe कराई कम्माई वाले पकुब्वमाणे तेण दुक्षेण संमूढे विप्परियासमुवेद, मुणिणा हु एयं पबेइयं, अणोहंतरा पए नो य ओहंतरित्तए, अतीरंगमा पए नो य तीरं गमित्तए, अपारंगमा एए नो य पारं गमित्तए, आयाणिजं च आयाय तंमि ठाणे न चिटुइ, वितह pappa'kheyanne तंमि ठाणमि चित्त्त्थि। (121) | 44 सन्दिग्धेऽपि परे लोके, त्याज्यमेवाशुभं बुधैः। यदि नास्ति ततः किं स्यादस्ति चेन्नास्तिको हतः ॥ 45 शिशुमशिशु कठोरमकठोरमपण्डितमपि च पण्डितं, धीरमधीरं मानिनममानिनमपगुणमपि च बहुगुणम् । यतिमयतिं प्रकाशमवलीनमचेतनमथ सचेतनं, निशिदिव सेऽपि सान्ध्यसमयेऽपि विनश्य(नाशय)ति कोऽपि कथमपि ॥ 46 रमै विहवी विसेसे ठितिमित्तं थेववित्थरो म्ही॥ मग्गा सरीरमहणो रोगी जीए च्चिय कयस्थो ॥ (122) 47 कृमिकुलचित्तं लालाक्लिन्नं विगन्धि जुगुप्सितं, निरु पमरसप्रीत्या खादन्नरास्थिनिरामिषम् । सुरपतिमपि वा पार्श्वस्थं सशङ्कितमीक्षते, न हि गणयति क्षुद्रो लोकः परिग्रहफल्गुताम् ॥ |48 राग्द्वेस्साभिभूत्त्वात्कार्याकार्य्प्रान्ग्मुख्ः। | एष मूढ इति ज्ञेयो, विपरीतविधायकः ॥ (123) |49 उप्तो यः स्वत एव मोहसलिलो जन्माऽऽलवालोऽशुभो, | रागद्वेषकषायसन्ततिमहानिर्विघ्नबीजस्त्वया । रोगैरङ्क 838380PAAAAA3888 // 21 //
Page #24
--------------------------------------------------------------------------
________________ श्रीआगमीय सूक्तावली आचारांगस्य सूक्तानि ॥ 22 ॥ रितो विपत्कुसुमितः कर्मद्रमः साम्प्रतं, सोढा नो यदि 56 मसटिरुहिरणहारुवणद्धकलमलयमेयमजासु । सम्यगेष फलितो दुःखैरधोगामिभिः ॥ | 'पुण्णंमि चम्मकोसे दुग्गंधे असुइबीभच्छे ॥ 50 पुनरपि सहनीयो दुःखपाकस्त्वयाऽयं, न खलु भवति । 57 संचारिमजंतगलंतवञ्चमुत्तंतसेअपुण्णमि । नाशः कर्मणां संचितानाम् । इति सह गणयित्वा देहे हुजा किं रागकारणं असुइहेउम्मि ? ॥ (137) यद्यदायाति सम्यग्, सदसदिति विवेकोऽन्यत्र भूयः 58 दुःखातः सेवते कामान् , सेवितास्ते च दुःखदाः । / कुतस्त्यः ? ॥ 26)| यदि ते न प्रियं दुःखं, प्रसङ्गास्तेषु न क्षमः ॥ (139) 51 यल्लोके ब्रीहियवं, हिरण्यं पशवः स्त्रियः । 159 दुःखद्विद सुख्लिप्सुमोहान्ध्त्वाद्दृस्स्त्त्गुन्न्दोस्स्ः। नालमेकस्य तत्सर्वमिति मत्वा शमं कुरु ॥ यां यां करोति चेष्टां तया तया दुःखमादत्ते ॥ (141) 52 उपभोगोपायपरो वाञ्छति यः शमयितुं विषयतृष्णाम् । 60 विभव इति किं मदस्ते ? च्युतविभवः किं विषादमुपयासि ? / धावत्याक्रमितमसो परोऽपराण्हे निजच्छायाम् ॥ (128) करनिहितकन्दुकसमाः पातोत्पाता मनुष्याणाम् ॥ (143) 53 जरामरणदौर्गत्यव्याधयस्तावदासताम् । 61 शिवमस्तु कुशास्त्राणां वैशेषिकषष्टितन्त्रबौद्धानाम् । मन्ये जन्मैव धीरस्य भूयो भूयस्त्रपाकरम् ॥ (132) / येषां दुर्विहितत्वाद् भगवत्यनुरज्यते चेत्ः॥ (145) 54 लभ्यते लभ्यते साधुः, साधुरेव न लभ्यते । 62 सीउपहफाससुहदुहपरीसहकसायवेयसोयसहो । अलब्धे तपसो वृद्धिलब्धे तु प्राणधारम् ॥ 1 ॥ (135) तुज समणो सया उज्जुओ य तवसंजमोवसमे ॥ (151) 55 लज्जां गुणीघजननी जननीमिवार्यामत्यन्तशुद्धहृदया- | 63 नातः परमहं मन्ये, जगतो दुःखकारणम् । मनुवर्तमानाः । तेजस्विनः सुखमसूनपि सन्त्यजन्ति, | यथाऽज्ञानमहारोगो, दुरन्तः सर्वदेहिनाम् । (152) सत्यस्थितिव्यसनिनो न पुनः प्रतिज्ञाम् ॥ (135) / 64 रक्तः शब्दे हरिणः स्पर्श नागो रसे च वारिच्र्ः। ॥ 22 ॥
Page #25
--------------------------------------------------------------------------
________________ आगमीयसूक्तावला आचारांगस्य सूक्तानि ॥ 23 ॥ कृपणपतङ्गो रूपे भुजगो गन्धे ननु विनष्टः ॥ न खलु नरः सुरौघसिद्धासुरकिन्नरनायकोऽपि य । सोऽपिः पञ्चसु रक्ताः पञ्च विनष्टा यत्रागृहीतपरमार्थाः । कृतान्तदन्तकुलिशाक्रमेण कृशितो न नश्यति ॥ (183) एकः पञ्चसु रक्त प्रयाति भ्स्मान्त्ताम्बुध्ः॥ (153) | नश्यति नौति याति. वितनोति करोति रसायनक्रियाम , 65 रागद्वेषवशाविद्धं, मिथ्यादर्शनदुस्तरम् । चरति गुरुवतानि विवराण्यपि विशति विशेषकातरः । जन्मावर्ते जगत् क्षिप्त, प्रमादाद् भ्राम्यते. भृशम् ॥ (154)| तपति तपांसि खादति मितानि करोति च मन्त्रसाधनं, 66 यथेष्टविषयाः सातमनिष्टा इत्र्त्त्व्। . . तदपि कृतान्तदन्तयन्त्रक्रकचक्रमणैर्विदार्यते ॥ (184) अन्यत्रापि विदित्वैवं न कुर्यादप्रियं ज्ञे॥ (159) 71 संसार एवायमनर्थसारः कः कस्य कोऽत्र स्वजनः परो 67 कुण माणोऽपि निवित्तिं परिच्चयंतोऽवि सयणधणभोए । वा? / सर्वे भ्रमन्तः स्वजनाः परे च, भवन्ति भूत्वा न दितोऽवि दुहस्स उरं मिच्छदिट्ठी न सिज्झइ u.॥ भवन्ति भूयः ॥ 68 सम्मत्तुपत्ती सावए य विरए. .अणंतकम्यसे । विचिन्त्यमेतद् भवताऽहमेको, न मेऽस्ति कश्चित् पुरतो दसणमोहक्खए उवसामन्ते य उबसंते ॥ ... न पश्चात् । स्वकर्मभिर्धान्तिरियं ममैव, अहं पुरखवए य खीणमोहे जिणे अं सेढी भवे अस्ण्खिज्जा। . स्तादहमेव पश्चात् ॥ तविवरीओ कालो संख्रिजगुणाइ सेढीप ॥ .. .(177) सदैकोऽहं न मे कश्चित् , नाहमन्यस्य कस्यचित् । .. 69 आहारौवहिपूआइडीसु य गारवेसु कैतवियं । न तं पश्यामि यस्याहं, नासौ भावीति यो मम ॥ एमेव वारसविहे तवंमिन हु कैतवे समणो ॥ (178) / एकः प्रकुरुते कर्म, भुनक्त्येकश्च तत्फलम् । 70 वदति यदीह कश्चिदनुसंततसुखपरिभोगलालितः । / जायते म्रियते चैक, एको याति भवान्तरम् ॥ (191) प्रयत्नशतपरोऽपि विग्त्व्य्थ्मायुर्वाप्त्वान्न्र्ः। - 72 क्षितितुलशयनं वा प्रान्तभैक्षाशनं वा, सहजपरिभवो ॥ 23 ॥
Page #26
--------------------------------------------------------------------------
________________ श्री आचारांगस्य सूक्कानि आगमीयसूक्तावली ॥ 24 ॥ वा मीचदुर्भाषितं वा । महति फलविशेषे नित्यमभ्यु भ्रूचापाकृष्टमुक्ताः श्रवणपथजुषो नीलपक्ष्माण एते, याव- चतानां, न मनसि न शरीरे दुःखमुत्पादयन्ति ॥ .. ल्लीलावतीनो न हदि धृतिमुषो दृष्टिबाणाः पतन्ति ॥ (219) 73 तणसंथारनिसण्णोऽवि मुणिवरो भ्त्त्त्थ्राग्म्य्मोहो। 80 किमिदमचिन्तितमसदृशमनिष्टमतिकष्ठमनुपमं दुःखम् । जं पावर मुत्तिसुहं तं कत्तो च्क्क्व्त्त्त्तीवि?॥ | सहसैवोपनतं मे नैरयिकस्येव सत्त्वस्य? ॥ (234) 74 लोगंमि कुसमपसु य काम्प्रिग्घ्कुम्ग्ग्ल्ग्गेसुण्। 81 श्रवणलवनं नेत्रोद्धारं करक्रमपाटनं, हृदयदहनं नासासारो हु नाणदंसणतवचरणगुणा हिय्त्त्त्थाए। (197) च्छदं प्रतिक्षणदारुणम् । कटविदहनं तीक्ष्णापातत्रिशूलवि75 लोगस्स सार धम्मो धम्मपि य नाणसारियं बिति। भेदन, दहनवदनः कङ्कोरैः समन्तविभक्षणम् ॥ नाणं संजमसार संजमसारं च निब्वाणं ॥ (198) तीक्ष्णैरसिभिर्दीप्तः कुन्तै विषमः परश्वधैश्चकः । 76 पावोवरए अपरिग्गहे अ गुरुकुलनिसेवर जुत्ते। परशुत्रिशूलमुद्गरतोमरवासीमुषण्ढीभिः ॥ उम्मग्गवजए रागदोसविरए य से बिहरे ॥ (203) सम्भिन्नतालुशिरसश्छिन्नभुजा श्छिन्नकर्णनासौष्टाः । 77 सुकृतपरिणतानां दुर्नयानां विपाकः, पुनरपि सह- भिन्नहृदयोदरान्त्रा भिन्नाक्षिपुटाः सुदुःखार्ताः ॥ नीयोऽन्यत्र ते निर्गुणस्य । स्वयमनुभवतोऽसौ दुःखमो- निपतन्त उत्पतन्तो विचेष्टमाना महीतले दीनाः। क्षाय सद्यो, भवशतगतिहेतुर्जायतेऽनिच्छतस्ते ॥ (206) नेक्षन्ते त्रातारं नरयिकाः क्र्म्प्त्त्लान्धाः॥ 78 जो चंदणेण बाहुं आलिंपइ वासिणा व त्च्छेति। छिद्यन्ते कृपणाः कृतान्तपरशोस्तीक्ष्णेन धारासिना, संथुणै जो अणिंदति महेसिणो तत्थ समभावा ॥ (209) क्रन्दन्तो विषवीचिभिः परिवृताः संभक्षणव्यापृतैः । 79 सन्मार्गे ताबदास्ते प्रभवति पुरुषस्तावदेवेन्द्रियाणां, पाठ्यन्ते क्रकचेन दारुवदसिना प्रच्छिन्नबाहुद्वयाः, लजां तावद्विधत्तं विनयमपि समालम्बते तावदेव । / कुम्भीषु त्रपुपानदग्धतनवो मूषासु चान्तर्गताः ॥ ॥ 24 ॥
Page #27
--------------------------------------------------------------------------
________________ श्रीआगमीय आचारांगस्य सूक्तावली भृज्यन्ते ज्वलदम्बरीषहुतभुगज्वालाभिराराविणो, दीप्ता- ! तितापितेषु । आर्या ! नस्तदिह विचार्य संगिरन्तु, झारनिमेषु वज्रभवनेष्वङ्गारकेषत्थिताः । दह्यन्ते विकृतो- / यत् सौख्यं किमपि निवेदनीयमस्ति ॥ (237) बाहुबदनाः क्रन्दन्त आर्त्तस्वनाः, पश्यन्त कृपणा 83 दुर्बलान्यविनयवन्ति चेन्द्रियाणि, अचिन्त्या मोहशक्तिः, विशो विशरणाखाणाय को नो भ्वेत्?॥ (236) विचित्रा कर्मपरिणतिः किं न कुर्यादिति, उक्तश्च82 क्षुत्तहिमात्युष्णभयाहितानां, प्राभियोग्व्य्स्नातुरान्नाम्। कम्माणि गूणं घणचिकणाई गरुयाई वार्साराई। अहो तिरश्चामतिदुःखितानां, सुखानुषङ्गाः किल वार्त्त- / णाणट्ठिअंपि पुरिसं पंथाओ उप्पहं णिति ॥ (247) मेतत् ॥ (237)/ 84 कह नाम सो तवोकम्मपंडिओ जो न निघुजुत्त्प्पा। दुःखं स्त्रीकुक्षिमध्ये प्रथम मिह भवे गर्भवासे नराणां, / लहु वित्तीपरिक्खेबं वच्चै जेमंतओ चिव? ॥ बालत्वे चापि दुःख मललुलिततनु स्त्रीपयःपानमिश्रम् । / |85 आहारेण विरहिओ अप्पाहारो य संवरनिमित्त । तारुण्ये चापि दुःखं भवति विरह वृद्धभावोऽप्यसारा, हासंतो हासंतो एवाहारं निर्ण्भिजा॥ (264) संसारे रे मनुष्या! वदत यदि सुखं स्वल्पमप्यस्ति 86 एगे अहमंसि, न मे अस्थि कोई, न याहमवि क्स्स्वि। किञ्चित् ॥ 87 से भिक्खू वा भिक्खुणी वा असणं वा 4 आहारेमाणे बाल्यात्प्रभृति च रोगैर्दयोऽभिभवश्च यावदिह मृत्युः। नो वामाओ हणुयाओ दाहिणं हणुयं संचारिजा शोकवियोगायोगैर्दुर्गतदोषश्च नेक्विधैः॥ आसाएमाणे, दाहिणाओ हणुयाओ वाम हणुयं नो । क्षुत्तैहिमोष्णानिलशीतदाहदारियशोकप्रियविप्रयोगैः । संचारिजा आसाएमाणे, से अणासायमाणे लाघवियं दीर्भाग्य्मौआन्भिजात्य्दास्य्वैरूप्य्रोगादिभिर्स्व्त्न्त्र्ः॥ आगमेमाणे तवे से अभिसमन्नागए भ्वि। (283) देवेषु च्यवनवियोगदुःखितेषु, क्रोधेआमदमदना- 88 तित्थयरो चउनाणी सुरमहिओ सिज्झियध्वय धुवम्मि । BREBERRIEWANUARBIEB8 // 25 //
Page #28
--------------------------------------------------------------------------
________________ श्रीआगमीय - सूक्तावल ॥ 26 ॥ 22222225 श्री सं भा गः ~ 22222 8 अणिगृहियवलविरिओ तवोविहामि उज्जमै ॥ 297 90 किं पुण अवसेसेहिं दुक्खक्खयकारणा सुविहिहिं । होइ न उज्जमियव्वं सपच्चवायंमि माणुस्से ॥ 89 जह खलु मैलं वत्थं सुज्झइ उदगारपहिं दव्वेहिं । एवं भाववहाणेण सुज्झए कम्ममट्टविहं ॥ नाणं भविस्सई एवमाझ्या वायणाइयाओ य । सज्झाए आउत्तो गुरुकुलवासो य इय नाणे ॥ 91 आलंबणे य काले मग्गे जयणाइ चेव परिसुद्धं । भंगेहिं सोलसविहं जं परिमुद्धं पसत्थं तु ॥ 92 जम्माभिसेयनिक्खमणचरणनाणुप्पया य निव्वाणे । दियलोअभवणमंदरनंदीसरभोमनगरे ॥ 340 375 अट्ठावयमुर्जिते गयग्गपयए य धम्मचक्के य । पासरहावत्तनगं चमरुप्पायं च वंदामि ॥ 93 गणियं निमित्त जुत्ती संदिट्ठी अवित इमं नाणं । इय एतमुवनया गुणपंच्चैया हमे अत्था ॥ गुणमाहणं इसिनाम कित्तणं सुरनरिंदपूया य । पोराण वेश्याणि य इय एसा दंसणे होइ ॥ 94 साहुमहिं साधम्मो सच्चमदत्तविरई य बंभं च । साहु परिग्गहविरई साहु तवो वारसंगो य ॥ 419 95 वेरग्गमप्यमाओ एगत्ता ( ग्गे) भावणा य परिसंगं । इय चरणमणुगयाओ भणिया इत्तो तवो वुच्छं ॥ 96 किह में havija'vaMzo दिवसो ? किंवा पट्ट तवं काउं ? | को इह दब्बे जोगो खित्ते काले समयभावे ? ॥ 97 भावयितव्यमनित्यत्व 1 मशरणत्वं 2 तथैकता 3 म्यस्वे 4 / अशुचित्वं 5 संसारः 6 कर्माश्रव 7 संवर 8 विधिश्च ॥ निर्जरण 9 लोकविस्तर 10 धर्मस्वाख्याततत्त्वचिन्ता च 11 / बोधेः सुदुर्लभत्वं च 12 भावना द्वादश विशुद्धाः ॥ 420 अणिच्चे पव्वण रुप्पे भुयगस्स तहा (या) महासमुद्दे य । एप खलु अहिगारा अज्झयणंमी विमुत्तीए ॥ 429 41898 99 विऊ नए धम्मपयं अणुत्तरं, विणीयतण्हस्स मुणिस्स झायो। samAhiyassa'ggisihA व तेयसा, तवो य पन्ना य जसो य वहै ॥ 430 श्री चएघोएयि यियोग् आ मो द्धा र * क्दो v 2~~~ आचारांगस्य सूक्तानि ॥ 26 ॥
Page #29
--------------------------------------------------------------------------
________________ श्रीआगमीय - सूक्तावली ॥ 27 ॥ ग प्र छो भा गः अथ सूत्रकृतांगसूक्तानि 1 उवसग्गभीरुणो श्रीवसस्स णरएसु होज उववाओ । एव महप्पा वीरो जयमाह तहा जपज्जाह ॥ 2 अयि हु भारियकम्मा नियमा उक्कस्स निरयदितिगामी तेऽवि हु जिणोवदेसेण तेणेव भवेण सिज्यंति ॥ अथ स्थानांगसुक्तानि (8) / (302) (1) 1 श्रीवीरं जिननाथं नत्वा स्थानाङ्गकतिपयपदानाम् । प्रायोऽन्यशास्त्रदृष्टं करोम्यहं विवरणं किञ्चित् ॥ 2 स्याद्वादाय नमस्तस्मै, यं विना सकलाः क्रियाः । लोकद्वितयभाविन्यो, नैव सात्यमिति ॥ (13) नयास्तव स्यात्पदसत्त्वलाञ्छिता, रसोपविद्धा इव लोहधातवः । भवन्त्यभिप्रेतफला यतस्ततो, भवन्तमार्याः प्रणता हितैषिणः ॥ (13) 3 पञ्चेन्द्रियाणि त्रिविधं बलं च, उच्छ्वासनिःश्वासमथान्यदायुः । प्राणा दशैते भगवद्भिरुक्तास्तेषां वियोजीकरणं तु हिंसा ॥ (26) तप्पजायविणासो दुक्खुप्पाओ य संकिलेसो य । एस वहो जिणभणिओ वज्जेयत्रो पयत्तेणं ॥ 4 छट्टाणा सव्वजीवाणं णो सुलभाई भवंति, taM0- माणुस्सर भवे 1 आयरिए खित्ते जम्मं2 सुकुले पच्चायाती3 केवलिपन्नत्तस्स धम्मस्स सवणता4 सुयस्स वा सद्दहणता5 सहितस्स वा पतितस्स वा रोइतस्स वा सम्मं कारणं फासणया 6 / (355) . (360) 5 आहारत्यागिनो हि ब्रह्मचर्ये सुरक्षितं स्यादिति । अथ भगवतीसूक्तानि 1 ममं धम्मायरिप धम्मोवदेसर गोसाले मंखलिपुत्ते उत्पन्ननाणदंसणधरे जाव सव्वन्नू सव्वदरिसी । 2 आजीविया थेरा गोसालस्स मंखलिपुत्तस्स अंबकूणगपडावणट्टयाए एगंतमंते संगारं कुव्वंति । 13 गोसाले मंखलिपुत्ते अप्पणो मरणं आभोएड 2 आजीविए थेरे सहावे A0 2 एवं वयासी तुज्शे णं देवाणुप्पिया ! मम कालगयं जाणेत्ता सुरभिणा (681) 323832222 सूत्रकृतांगस्थानांगश्री भगवतीनां सुक्तानि A scho 8 ॥27॥
Page #30
--------------------------------------------------------------------------
________________ श्री आगमीय सूक्तावली भगवत्याः सूक्तानि ॥ 28 ॥ गंधोदएणं पहाणेह su0 2 पम्हलसुकुमालाए गंध- | णं एगंतबालेत्ति वत्तव्वं सिया। . कासाइए गायाई लूहेह gA0 2 सरसेणं गोसीस- 5 अन्नउत्थिया णं भंते! एवमाइक्खंति जाव परूचंदणेणं गायाई अणुलिंपह sa02 महरिहं हंस- वेति एवं खलु पाणातिवाए मुसावाए जाव मिच्छादसणलक्षणं पडसाडगं नियंसेह मह0 2 सव्वालंकार सल्ले वट्टमाणस्स अन्ने जीवे अन्ने जीवाया पाणाइवायविभूसियं करेह sa02 पुरिससहस्सवाहिणि सीयं बेरमणे जाव परिग्गहवरमणे कोहविवेगे जाव मिच्छादुरूहेह पुरि0 सावत्थीए नयरीए सिंघाडगजाब- दसणसल्लविवेगे वट्टमाणस्स अन्ने जीवे अन्ने जीवाया। (723) पहेसु महया महया सद्देणं उग्धोसेमाणा एवं वदह- 6 शरीरस्य प्राणातिपातादिषु वर्तमानस्य दृश्यत्वाच्छएवं खलु देवाणुप्पिया! गोसाले मखलिपुत्ते जिणे । रीरमेव तत्कर्तृ, न पुनरात्मेत्येके । / जिणप्पलावी जाव जिणसई पगासेमाणे विहरित्ता 7 अन्ये त्वाः-जीवतीति जीवो-नारकादिपर्यायः जीवात्मा इमीसे ओसप्पिणीए चउवीसाए तित्थयराणं चरिमे तु सर्वभेदानुगामि जीवद्रव्यं, द्रव्यपर्याययोश्चान्यत्वं तित्थयरे सिद्धे जाव सव्वदुक्खपहीणे, इहिसकारसमु- तथाविधप्रतिभासभेदनिबंधनत्वात् घटपटादिवत, दएणं मम सरीरगस्स णीहरणं करेह, तए णं ते तथाहि-द्रव्यमनुगताकारां बुद्धिं जनयति, पर्यायास्त्वभाजीषिया थेरा गोसालस्स मंखलिपुत्तस्स एयमटुं न्नुग्ताकाराम्। विणएणं प्द्दिसुन्नेति। (682)|8 अन्ये त्वाहुः-अन्यो जीवोऽन्यश्च जीवात्मा जीवानउत्थिया णं भंते! एवमाइक्खंति' जाव परू स्येव स्व्रूप्ः। (724) वैति-पवं खलु समणा पंडिया समणोवासया बाल- |9 अन्नउत्थिया णं भंते ! एवमाइक्खंति जाब परुतिपंडिया जस्स णं एगपाणाएयि दंडे अणिक्खित्ते से । एवं खलु केवली जक्खाएसेणं आति? समाणे आहच्च ॥ 28 ॥
Page #31
--------------------------------------------------------------------------
________________ श्री आगमीय सूक्तावले आ ॥ 29 ॥ मो द्धा 232323232 दो भासाओ भासति, taM0-मोसं वा सच्चामोसं वा । ( 749) 10 अन्नउत्थिया जेणेव भगवं गोयमे तेणेव उवागच्छन्ति उवागच्छत्ता भगवं गोयमं एवं वयासी तुझे गं अज्जो ! तिविहंतिविहेणं असंजया जाव एगंतवाला यावि भवह, तर णं भगवं गोयमे अन्नउत्थिए एवं वयासी-से केणं कारणं अज्जो ! अम्हे तिविहंति विहेणं अस्संजया जाव एगंतवाला यावि भवामो, तए णं ते अन्नउत्थिया भगवं गोयमं एवं वयासी तुज्झे णं अज्जो ! रीयं रीयमाणा पाणे पेचवेह अभिहणह जाव उववेह, तए णं तुज्झे पाणे पेच्चैमाणा जाव उवद्दवेमाणा तिविहंतिविहेणं जाव एगंतवाला यावि भवह, तए णं भगवं गोयमे ते अन्नउत्थि एवं व्यासी नो खलु अज्जो ! अम्हे रीयं रीयमाणा पाणे पेचवेमो जाव उवदवेमो, अम्हे णं अज्जो ! रीयं रीयमाणा कार्य च जोयं च रीयं च . पडुच्च दिस्सार पदिस्सार वयामो तप णं अम्हे दिस्सा दिस्सा वयमाणा पदिस्सा पदिस्सा वयमाणा णो पाणे ऽपेवेमो जाव णो उवहवेमो, तए णं अम्हे पागे अपेच्खे माणा जाव अणोहवेमाणा तिविहंतिविहेणं जाव एगंतपंडिया यावि भवामो, तुज्झे णं अज्जो ! अप्पणा चेव तिविहतिविहेणं जाव एगंतवाला यावि भवह, तए णं ते अन्न उत्थिया भगवं गोयमं एवं va0 केणं कारणेणं अजो ! अम्हे तिविहंतिविहेणं जाव भवामो ?, तए णं भगवं गोयमे ते अन्नउत्थिए एवं va0 तुज्झे णं अज्जो ! रीयं रीयमाणा पाणे पेच्चेह जाव उववेह, तप णं तुझे पाणे पेच्चेमाणा जाव उबवेमाणा तिविहं जाव एगंतबाला यावि भवह, तए णं भगवं गोयमे ते अन्नउत्थिय एवं पडिहणइ पडिह णित्ता जेणेव समणे भगवं महावीरे तेणेव उवाग02 समणं भगवं महावीरं वंदति nama'sati वंदित्ता णच्चासहने जाल पज्जुवासति, गोयमादि ! समणे भगवं महावीरे भगवं गोयमं एवं वयासी-सुट्ट णं तुमं go0 ! ते अनउत्थि एवं va0, साहु णं तुमं गोथमा ते ! अन्न उत्थिए एवं ba0, अस्थि णं go0 यमं बहवे अंतेवासी समणा निग्गंधा छउमत्था जेणं नो पभू एवं वागरणं 32882255 Who 8888722323 श्री भगवत्याः सुक्तानि ॥ 29 ॥
Page #32
--------------------------------------------------------------------------
________________ RBEER आगमीयसूक्तावला भगवतीज्ञाताधर्मकथयोः सूक्तानि ॥ 30 ॥ -FRESH RAWAAAAERE बागरेत्तए जहा णं तुम, तं सुट्ट णं तुम go0 ते अन्न- / उत्थिए एवं वयासी साहू णं तुमं go0 ते अन्नउथिए एवं ब्यासी। अथ ज्ञाताधर्मकथासूक्तानि 1 उग्गतवसंजमवओ पगिट्ठफलसाहगस्सवि जियस्स । / धम्मविसरवि सुहुमावि होइ माया अणत्थाय ॥ जह मलिस्स महावलभवमि तित्थयरनामवंधेऽवि । तवविसय थेवमाया जाया जुवित्थेउत्ति॥ (155) 2 जह रयणदीवदेवी तह पत्थं अविरई महापावा जह लाहस्थी वणिया तह सहकामा इह जीवा ॥ जह तेहिं भीएहिं विट्रो आघायमंडले पुरिसो । संसारदुक्खभीया पासंति तहेव धम्मकहं ॥ जह तेण तेसि कहिया देवी दुक्खाण कारणं घोरं । तत्तोबिय नित्थारो सेलगजक्खाओ न्न्न्त्तो॥ तह धम्मकही भव्याण साहए ditttthavirishaayo| मयलदुहहेउभूलो विसया विरयंति जीवाणं ॥ सत्ताणं दुहत्ताणं सरणं चरणं जिणिंदपन्न । आणंदरूबनिव्वाणसाणं तहय देसेइ ॥ जह तेसिं तरियब्यो रुद्दसमुद्दो सहेव स्ण्सारो। जह तेसि सगिहगमणं निब्वाणगमो तहा एत्थं ॥ जह सेलगपिट्ठाओ भट्टो देवी मोहिय्मीओ। सावयसहस्सपौरंमि सायरे पाविओ निहणं ॥ तह अविर नडिओ चरणचुओ दुक्ख्साव्याइप्न्ने। निवडै अपारससारसायरे दारुणसरूवे ॥ जह देवी' अखोही पत्तो सट्ठाण जीवियसुहाई । तह चरण ठिओ साहू अक्खोही जाइ निव्याणं ॥ 169 चंदोव्व कालपक्खे परिहाई पर पप, पमायपरो । तह उग्घरबिग्घरनिरंगणोवि न य इच्छियं लहद ॥ 171 जह चदो तह साहू राहुवरोहो जहा तह प्माओ। वण्णाई गुणगणो जह तहा खमाई समणधम्मो ॥ पुण्णोवि पैदिणं जह हायंतो सव्वहा ससी नस्ले । तह पुण्णचरित्तोऽवि हु कुसीलसंसग्गिमाईहिं ॥ जणियपमाओ साहू हायंतो पैदिणं समाईहिं । जायद नटुचरित्तो तत्तो दुक्खाई पावेद ॥ RA_F_ ॥ 30 // _88888888888
Page #33
--------------------------------------------------------------------------
________________ आगमीय शाताधर्मकथायाः सूक्तानि सूक्तावली तथा-हीणगुणो विहु हौं सुह्गुरुजोग्गाइज्ञ्निय्स्ण्वेगो। सव्वणवि कोरंतं सहिज सब्बंपि पडिकलं ॥ (172) पुण्णसरुवो जायै विवहमाणो ससहरोब्व ॥ (171)/5 मिच्छत्तमोहियमणा पावपसत्तावि पाणिणो विगुन्ना॥ जह दावद्दवतरुवणमेवं साह जहेव दीविच्चा। फरिहोदगं व गुणिणो हवंति वरगुरुपसायाओ ॥ (177) वाया तह समणाइय सपक्खवयणाई दुसहाई ॥ तिरियाणं चारित्तं निवारियं अह य तो पुणो तेसिं । जह सामुद्दयवाया th'nnnntitthaaiklybynnaaii| सुबह बहुयाणपि हु महव्ययारोहणं समय ॥ कुसुमाइसंपया जह सिवमग्गाराहणा तह u॥ न महब्वयसम्भाववि चरणपरिणामसम्भयो तेसि । जह कुसुमाइविणासो सिवमग्गविराहणा तहा नेया। न बहुगुणाणंपि जो केव्ल्स्ण्भूइप्रिन्नामो॥ (183) जह दीववाउजोगे बहु इड्डी ईसि य अणिड्डी ॥ 7 संपन्नगुणोवि जओ सुसाहुसंसगियजिओ पाय । तह साहम्मियवयणाण सहमाणाऽऽराहणा भवे भुया। पावै गुणपरिहाणीं दद्दरजीयो व्य म्न्नियारो॥ इयराणमसहणे पुण सिवमग्गविराहणा थोवा ॥ तित्थयरवंदणथं चलिओ भावेण पाचए. सगं । जह जलहिवाउजोगे थेविड्डी बहुयरा ya'NiDDI य ॥ जह दहरदेवेणं पत्तं वेमाणियसुरत्तं ॥ (184) तह परपक्खक्खमणे. आराहणमीसि बहु इयर ॥ जाच न तुक्खं पत्ता माणभंसं च पाणिणो पायं । / जह उभयवाउविरहे सव्वा तरुसंपया विणत्ति ॥ ताच न धम्म गेण्हति भावओ तेयलीसुदन ॥ (192) अनिमितोभयमच्छररुचे विराहणा तह y॥ चंपा इव मणुयगती धणो देव भयवं जिणो dekrso। jaha उभयवाउजोगे सव्वसमिड्डी वणस्स संजाया ॥ अहिछत्तानयरिसमं इह निब्याणं मुणेयध्वं ॥ तह उभयवयणसहणे सिवमग्गाराहणा बुत्ता ॥ घोसणया इव तित्थंकरस्स सिवमग्गदेसणमहन्छ । ता पुनसमणधम्माराहणचित्तो सया म्हास्त्तो॥ चरगाइणोव्व इत्थं सिवसुहकामा जिया वह ॥ - ॥ 3 ॥
Page #34
--------------------------------------------------------------------------
________________ 2222222 श्री आगमीय सूक्तावली आ ग ॥ 32 ॥ मो द्धा र स ग्र हे भा 22222 नंदिफलाइ v इहं सिवपहपडिवण्णगाण विसया उ । तब्भक्खणाओं मरणं जह तह विसपहिं संसारो ॥ तव्वज्जणेण जह इट्ठपुरगमो विसयवज्रणेण तहा । परमानंदनिबंधण सिवपुरगमणं मुणेयब्वं ॥ ( 195) | / ( 227 ) (227) 10 सुबहुपि तवकिले सो नियाणदोसइण दूसिओ संतो न सिवाय दोवतीय जह किल सुकुमालियाजम्मे ॥ 11 अमणुन्नमभत्तीए पत्ते दाणं भवे अणत्थाय । जह कडुयतुंबदाणं नागसिरिभवंमि दोवइए ॥ 12 जह सो कालियदीवो अणुवमसोक्खो तहेव जैधम्मो । जह आसा तह साहू vaNiyavva'NukUlakA रिजणा ॥ जह सद्दाहागिद्धा पत्ता नो पासबंधणं आसा । तह विसएस अगिद्धा बज्झति न कम्मणा साह ॥ जह सच्छंद विहारो आसाणं तहय इह वरमुणीणं । जरमरणारं विवज्जिय संपत्ताऽऽणंदनिव्वाणं ॥ जह सहाइस गिद्धा बद्धा आसा तहेव बिसयरया । पावैति कम्मबंधं परमासुहकारणं घोरं ॥ जह से कालियदीवा णीया अन्नत्थ दुहगणे पत्ता । 13 तह धम्मपरिष्भट्ठा अधम्मपत्ता इहं जीवा ॥ पार्श्वेति कम्मनरवरवसया संसारवाहयालीए । आसप्पमहपहिं व नेरइयाइहिं दुक्खाई ॥ जह सो चिलाइ पुसो सुंसुमगिद्धो अकजपडिबद्धो । धणपारदो पत्तो महाडविं वसणसयकलियं ॥ तह जीवो विसयसुहे लुद्धो काऊण पावकिरियाओ । कम्मवसेणं पावर भवाडवीए महादुक्खं ॥ धण सेट्ठीदिव गुरुणो पुत्ता इव साहवो भवो अडवी । सुयमंसमिवाहारो रायगिहं इह सिवं नेयं ॥ जह अडविनयरनित्थरणपावणत्थं तपहिं सुयमंसं । भुत्तं तहेह साहू गुरुण आणाएं आहारं ॥ भवलंघणसिव पावणहेउं भुजंति ण उण गेहीए । वण्णबलरुवहेडं च भावियप्पा महासत्ता ॥ 14 वाससहस्संपि जई काऊणं संजमं सुविउलंपि । अंते किलिट्टभावो न विसुज्झइ कंडरीड व्व ॥ अप्पेणवि कालेणं केइ जहागहियसीललामण्णा । साहिति निययकज्जं पुंडरीय महारिसिव्व जहा ॥ (246) (242) 328228855s थे F (234) श्री सं भा 32222222 ज्ञाताधर्म कथायाः सूक्तानि ॥ 32 ॥
Page #35
--------------------------------------------------------------------------
________________ श्री आगमीय सूक्तावली प्रश्नव्याकरणस्य सूक्तानि E अथ प्रश्नव्याकरणसूक्तानि पावेद वेमणस्सं दुक्खाणि अ अत्तदोसेणं ॥ 1 पंचविहो पण्णत्तो जिणेहि इह अण्हओ अन्नादीओ। 8 कृशः काणः खाः श्रवणरहितः पुच्छविकला, क्षुधाक्षामो हिंसामोसमदत्तं अध्वंभपरिग्गहंचेव ॥ . (4) जीर्णः पित्थ्र्क्क्पालार्पित्ग्ल्ः। व्रणः पूयक्लिनः 2 जारिसओ जनामा जह य कओ जारिसं फलं देति । कृमिकुलचितरावृततनुः, शुनीमन्वेति श्वा हतमपि च जेवि व करेंति पावा पाणवहं तं निसामेह ॥ हन्त्येव मदनः ॥ 3 नवि किंचि अणुनायं पडिसिद्धं वावि जिणवरिंदेहिं । |9 तिब्वकसाओ बहुमोहपरिणओ रागदोसखंजुत्तो । बंधै चरित्तमोहं दुविहंपि चरित्तगुणघाई ॥ मोत्तुं मेहुणमेगं न जं मिणा रागदोसेहिं ॥ 90 अरिह्ण्त्सिद्ध्चेइअत्व्सुअगुरुसाहुस्ण्घ्प्द्द्न्नीओ। 4 हरिहरहिरण्यगर्मप्रमुख भुवने न कोऽप्यसौ सूर्ः। बंधति दसणमोहं अणंतसंसारिओ जेणं ॥ कुसुमावशिखस्य विशिखान् अस्खलयत् या जनादन्यः ॥ | 11 संजइचउत्थभंगे चेहयदब्बे य पक्ष्यणुडाहे । 5 सन्मार्गे तावदास्ते प्रभवति पुरुषस्तावदेवेन्द्रियाणां, रिसिघाए य चउत्थे मूलग्गी बोहिलाभस्स ॥ लजां तावद्विधत्ते विनयमपि समालम्बते तावदेव । 12 नामाऽपि स्त्रीति संहादि, विकरोत्येव मानसम् । भूचापाकृष्टमुक्ताः श्रवणपथजुषो नीलपक्ष्माण पते, किं पुनदर्शनं तस्या, विलासोल्लासितभ्रवः ॥ यावल्लीलावतीनां न हृदि धृतिमुषो दृष्टिबाणाः पतन्ति ॥ 13 सवेऽनर्था विधीयन्ते, न्रैर्र्थ्क्लाल्सैः। 6 किं किं ण कुणै किं किं न भासए चितएऽवियन किं किं? | अर्थस्तु प्रार्थ्यते प्रायः, प्रेय्सीप्रेम्कामिभिः॥ परिसो विसयासत्तो विहलंघलिउव्व मज्जेण ॥ 14 काम ! जानामि ते रूपं, सङ्कल्पारिकल जायसे । जो सेवा किं लहई (थामं हारेर दुब्बलो होइ। / न त्वां सङ्कल्पयिष्यामि, ततो मे न भविष्यसि ॥ E_H__ ईसधाण FE_FREE thREEV3338 _FEVR888888888
Page #36
--------------------------------------------------------------------------
________________ 3222222 5 5 हो श्री आगमीय - सूक्तावली आ श्री ॥ 34 ॥ ग मो द्धा र सं 15 यच्चेह लोकेऽधपरे नराणामुत्पद्यते दुःखम सह्यवेगम् । विकाशनीलोत्पलचारुनेत्रा, मुक्त्वा स्त्रियस्तत्र न हेतुरन्यः ॥ 16 रसा पगामं न निसेवियब्वा, पायं रसा दित्तिकरा हवंति । दित्तं च कामा समभिद्दवंति, दुमं जहा साउफलं तु पक्खी ॥ 17 प्रशान्त वाहिचित्तस्य, संभवन्त्यखिलाः क्रियाः । मैथुनव्यतिरेकिण्यो, यद्विरागं न मैथुनम् ॥ 18 दृश्यं वस्तु परं न पश्यति जगत्यन्धः पुरोऽवस्थितं, रागान्धस्तु यदस्ति तत्परिहरन् यन्नास्ति तत्पश्यति । कुन्देन्दीवर पूर्णचन्द्रकलशश्रीमल्लता पल्लवा नाशेप्याशुचिराशिषु प्रियतमागात्रेषु यन्मोदते ॥ 19. निकडकडक्खकडप्पहारनिभिन्नजोगसन्नाहा । महरिसिजोहा जुवईण जंति सेवं विगयमोहा ॥ 20 ये रामरावणादीनां सङ्ग्रामा प्रस्तमानवाः । श्रूयन्ते स्त्रीनिमित्तेन तेषु कामो निबन्धनम् ॥ 21 दुःखात्मकेषु विषयेषु सुखाभिमानः, सौख्यात्मकेषु निय मादिषु दुःखबुद्धिः । उत्कीर्णवर्णपदपङ्क्तिरिवाम्यरूपा, सारूप्यमेति विपरीतगतिप्रयोगात् ॥ 22 जै गणी [जै मोणी जर मुंडी वक्कली तवस्सी वा । पत्थतो अ अभं बंभावि न रोयए मज्झं ॥ 23 तो पढियं तो गुणियं तो मुणियं तो य चेइओ अप्पा । आवडिय पेल्लिया मंतिओऽवि जै न कुणै अकजं ॥ ] (67) 24 परदारानिवृत्तानामिहा कीर्तिर्विडम्बना । परत्र दुर्गतिप्राप्तिदर्भाग्यं पण्डता तथा ॥ 25 रसे - तीमनास्स्रनालादौ जाता रसजाः । 26 भीयाणविव- सरणं पक्खीणंपिव गमणं तिसियाणंपिव सलिलं खुहियापिव असणं समुद्दमज्झेव पोतवहणं चौपयार्णव आसमपथं दुहट्टियाणं च ओसहिवलं अडवझे विसत्थगमणं । (99) (86) (90) 27 सत्येनाग्निर्भवेच्छीतो, गाधं दत्तेऽस्तु सत्यतः । नासिछिनत्ति सत्येन सत्याद्रज्जूयते फणी ॥ 28 प्रियं सत्यं वाक्यं हरति हृदयं कस्य न जने ?, गिरं सत्यां लोकः प्रतिपदमिमामर्थयति च । सुराः सत्याद्वाक्याद्ददति मुदिताः कामिकफलमतः सत्याद्वाक्याद्व्रतमभिमतं नास्ति भुवने ॥ (115) 322222255 र सं भा गः प्रश्नव्याक रणस्य सूक्तानि ॥ 34 ॥
Page #37
--------------------------------------------------------------------------
________________ श्री आगमीयसूक्तावली ॥ 35॥ प्रश्नव्याकरणप्रज्ञापना जंबूद्वीपप्रज्ञप्तीनां सूक्तानि B8%ESH BhoFEV338 29 व्रतानां ब्रह्मचर्य हि, निर्दिष्टं गुरुकं व्रतम् अथ प्रज्ञापनासूक्तानि तजन्यपुण्यसंभारसंयोगाद् गुरुरुच्यते ॥ 1जिनवचनामृतजलधिं वन्दे यद्विन्दुमात्रमादाय । 30 एकतश्चतुरो वेदाः, बह्मचर्य च एक्त्ः। अभवन्नूनं सत्वा जन्मजराव्याधिपरिहीणाः ॥ एकतः सर्वपापानि, मद्यं मांसं च एक्त्ः॥ 2 प्रणमत गुरुपदपङ्कजमधरीकृतकामधेनुकल्पलतम् । 31 नवि किंचि अणुन्नायं पडिसिद्धं वावि जिणवरिंदेहि । यदुपास्तिवशानिरुपममश्नुचते ब्रह्म तनुभाजः ॥ 3 जयति नमदमरमुकुटप्रतिविम्बच्छाविहितबहुरूपः । . मोत्तुं मेहुण भावं ण तं विणा रागदोसेहिं ॥ (133) उद्धर्तुमिव समस्तं विश्वं भवपङ्कतो वीरः ॥ 32 देवदाणवगंधवा, जवखरक्खस्स किण्न्रा। अथ जंबूद्वीपप्रज्ञप्तिसूक्तानि बंभचारि नमसात, दुकर ज कारात t॥ (127) | 1 सर्वज्ञोक्तोपदेशेन, यः सत्यानामनुग्रहम् । 33 दानानां साध्येऽभयदानमिव प्रवरमिदं, तत्र दानानि- / करोति दुःखतप्तानां, स प्राप्नोत्यचिराच्छिवम् ॥ ज्ञानपिग्रहाभयदानभेदात् त्रीणि ॥ (135) | 2 सम्यग्भावपरिज्ञानाद्विरता भवतो जनाः । 34 लकलकलाकलापकलितोऽपि कविरपि पण्डितोऽपि । क्रियासक्ता ह्यविघ्नेन, गच्छन्ति परमां गतिम् ॥ (3) हि, प्रकटितसर्थशास्त्रतत्त्वोऽपि हि वेदविशारदोऽपि |3 वैरं कृत्वा हि तदुत्थफलविपाके पुमाननुशेते । (123) हि । मुनिरपि वियति विततनानामृतविभ्रमदशकोऽपि । 4 सव्यपाणिगतमप्यपसव्यप्रापणावधि न देवविलम्बः । हि, स्फुटमिह जगति तदपि न स कोऽपि हि यदि न ध्रुवत्वनियमः किल लक्ष्म्यास्तद्विलम्वनविधी न विवेक्ः॥ नाक्षाणि रक्षति ॥ (137) | 5 अविलम्बितदानगुणात् समुज्ज्वलं मानवो यशो लभते । ॥ 35 ॥
Page #38
--------------------------------------------------------------------------
________________ श्री आगमीय सूक्तावली जंबूद्वीपप्रज्ञप्तिबृहत्कल्पयोः ॥ 36 ॥ सूक्तानि TARATE NEAANEARRINETIRE प्रथमं प्रकाशदानाद्विशदः पक्षोऽपरः कृष्णः ॥ (187) | मग्गप्पभावणाए जैधम्मकहा अतो पढमं ॥ 189-1-11) 6 यत्तु लोकश्रीटीकाकृता उभययोगीतिपदं व्याख्यानयता 5 जहणा(पहा उत्तिण्णगओ बहुअतरं रेणुयं छुभर अंगे । पतानि नक्षत्राण्युभययोगीनि चन्द्रस्योत्तरेण दक्षिणेन च । सुट्ठवि उज्जममाणो तह अण्णाणी मलं चिन्ना॥ 189-2-15 युज्यन्ते, कदाचिद्भदमप्युपयान्तीति, तच्च वक्ष्यमाणज्ये- 6 सज्झायं जाणतो पंचेंदियसंवुडो तिगुत्तो y। ष्ठासूत्रेण सह विरोधीति न प्रमाणम् । 49 होइ य इक्करगमणो विणएण समाहिओ साहू ॥ 192-1-14 7 आषाढाद्वयमपि प्रमर्दयोगिनक्षत्रगणमध्ये कथं नोक्तमिति 7 आयहियमजाणतो मुज्झइ मूढो समादिअति कम्मं । वदतो निरासः, अनयोर्दक्षिणदिग्योगविशिष्टप्रमर्दयोगस्य - कम्मेण तेण जंतू परिंति भवसागरमणंतं ॥ 192-1-8 सम्भवादिति । 498/8 नाणेण सब्वभावा नजंते जे जहिं जिन्न्क्खाया। अथ बृहत्कल्पसूक्तानि ___ नाणी चरित्तगुत्तो भावेण उ संवरो होइ ॥ 192-2-3 | सं प्रथमे खंडे |9 जह2 सुयमोगाहै ऐसयरसपसरसंजुयमपुवं । 1 प्रमाणानि प्रमाणस्थे, रक्षणीयानि यत्नतः । तह2 पल्हाद मुणी नवरसंवेगसद्धाभो ॥ 192-2-5 | विषीदन्ति प्रमाणानि, प्र्मान्न्स्थैर्विस्ण्स्थुलैः॥ 166-2-10 | 10 णाणाणत्तीएं पुणो दसणतवनियमसंजमे ठिच्चा । 2 नच्चा नरवणो सत्तसारबुद्धी प्रिक्म्विसेसे। विहर विसुज्झमाणो जावज्जीवंपि निकंपो ॥ 192-2-10 __ भावेण परिक्खेतं तेण तमन्ने परिहरंति ॥ 186-1-12 | 11 बारसविहम्मिवि तवे सभितरबाहिरे कुस्ल्दि?| 3 संसारदुक्खमहणो विवोहओ भवियपुंडरीयाणं । नवि अस्थि नवि अ होही सज्झायसमं तवोकम्मं ॥ 192-2-13 धम्मो जिणपन्नत्तो पगप्पजइणा कहेयब्वो ॥ 188-1-3 | 12 जं अन्नाणीकम खवेद बहुयाहिं वास्कोद्दीहिण्। 4 तित्थाणुसज्जणाए आयहियाए परं समुद्धरति । / तं नाणी तिहिं गुत्तो खवेइ ऊसासमित्तेण ॥ 193-1-4 ॥ 36 //
Page #39
--------------------------------------------------------------------------
________________ बृहत्कल्पस्य सूक्तानि आगमीयसूक्तावलौ ॥ 37 ॥ 13 धम्मोदएण रूवं करेंति रूवस्सिणोवि जै धर्म । 22 रयणगिरिसिहरसरिसे जंबूणयपवरवेइयाकलिए । गिज्झवओ य सुरूवो पसंसिमो रूवमेवं तु ॥ (198-1-1)| मुत्ताजालगपयरगखिखिण्विरसोभितविडंगे ॥ 14 वासोदगस्स व जहा बन्नादी होंति भायणबिसेसा । / वेरुलियपयरविहमखंभसहस्सोचसोभियमुदारे । ___सब्वेसिपि सभासं जिणभासा परिणमे एवं ॥ (198-1-14) / साहूण वसहिदाणा लभती पयारिसे भवणे ॥ (245-2-1) 15 जम्मणनिक्खमणेसु य तित्थयराणं महाणुभावाणं । 23 एयद्दोसविमुक्कं कडजोगिं नायसीलमायारं । / इत्थ किर जिणवराणं आगाढं दंसणं होइ॥ (202-2-7) / गुरूभत्तिमं विणीयं वेयावच्चं तु कारिजा॥ (249-2-8) 16 को नाम सारहीणं स होइ जो भद्दवाइणो दमए । 24 जीवो पमायबहुलो पडिवक्खं दुक्करं ठवेडं जे। दुट्टे यि उ जो आसे दमेहतं आसियं विति ॥ (209-25)| केत्तियमित्त वोज्झिति पच्छित्तं दुग्गयरिणीव ॥ (258-1-8) 17 होंति हुपमायखलिया पुव्यभासा य दुच्चया भंते । 209-2-8/25 एगाणियस्स दोसा साणे इत्थी तहेव पडिणीए । भिक्ख18 जेण उ आयाणेहिं न विणा कलुसाण होइ उप्प्त्ती। तो । 'विसोहि महब्वय तम्हा सबीज्जयं गमणं ॥ (265-2-9) तज्जयस्मि ववसिमो कलुसजयं चैव इच्छ्तो॥ (211-2-9)| 26 दातुरुन्नतचित्तस्य, गुणयुक्तस्य चार्थिनः । 19 एगत्तभावणाए न कामभोगे गणे सरीरे वा । दुर्लभः खलु संयोगः, सुबीज क्षेत्रयोरिव ॥ (273-1-12) __सज्जर वेरग्गगओ फासेइ अणुत्तरं करणं ॥ (219-1-10)|27 जाईकुलरूवधणबलसंपन्ना इड्डिमंतनिक्खंता । 20 खामिंतस्स गुणा खलु निस्सल्लय विणयदीवणा म्ग्गे॥ जयणाजुत्ता य जई समेच्च तित्थं पभावंति ॥ 219-2-6 लाघवियं एगत्तं अप्पडिबंधो अ जिणकप्पे ॥ (221-1-5)| 28 सोऊण जो गिलाणं उम्मग्गं गच्छ पडिवहं वावि । 21 अनियताउ वसहीओ भमरकुलाणं च गोकुलाणं c। | मग्गाओ वा मग्गं संकमई आणमाईणि ॥ 288-1-3 समणाणं सउणाणं सारदआणं च मेहाणं ॥ (225-2-4) | 29 सोऊण जो गिलाणं पंथे गामे य भिक्ख्वेलाए। ॥ 37 ॥
Page #40
--------------------------------------------------------------------------
________________ बृहत्कल्पस्य सूक्तानि आगमीयसूक्तावली ॥ 38 ॥ EEEEEEEEEEM जह तुरियं नागच्छइ लग्गइ गुरुए चउम्मासे ॥ 288-1-10, 38 न वओ एत्थ पमाणं न तवस्सित्तं सुयं न प्रिआओ। 30 जह भमरमहुयरिगणो निवतंती कुसुमियंमि चूय्व्न्ने। अविय खीणमि वेदे थीलिंगं सब्बहा रक्खं ॥ (315-1-4) / ___इय होइ निवैयब्वं गेलणे किय्व्ज्द्धेन्न्ण्॥ 288-1-13 | 39 सीहं पालेइ गुहा अविहाडतेण सा महिड्डीया । तस्स . 31 सोऊण ऊ गिलाणं जो उवयारेण आगओ सुद्धो। / पुण जोब्वर्णमि पओयणं किं गिरिगुहाए ? ॥ (316-1-15) जो उ उबेहं कुजा लग्गइ गुरुए स वित्थारे ॥ (2882-13)| द्वितीये खंडेपडिचरा(रया मि गिलाणं गेलण्णे वावडाण वा काह्ण्। 40 न य सो भावो विजई अदोसवं जो अनिययस्स ॥ (2-2-9) तित्थाणुसजणा खलु भत्तीय कया हवद एवं । / (288-2-13) 41 जैवा सहीणरयणे भवणे कासह पमायदोसेणं । 33 बंधुजणविप्पओगे अमायपुत्तेवि व्त्त्त्त्मान्न्मि। तहवि डशंति समादित्ते अपिच्छमाणस्सवि वसूणि ॥ गिलाणं सुविहिया बच्चति वैत्तणं साः॥ (303-2-14) इय संदसणसंभासणेहिं संदीविओ म्य्न्न्व्न्न्ही। 1 34 सबजगजीपहियं साहुंन जहाम एस धम्मो न्ने। / वंभादी गुणरयणे उज्झइऽणिच्छस्सवि पमाया ॥ (4-1-5) जति य जहाको साहुं जीवियसेत्तेण किं अभ्ह ॥ (304-1-8) | 42 पावस्स लोगे पडिहाइ पावो, कल्लाणकारिस्स य 35 जै संजमो जै तवो दढमित्तितं जहुत्तकारितं । साहुकारी॥ (11-1-12) जै बभं जद सोयं एएसु परं न अन्गेसु ॥ (304-2-1) 43 वारियवामो बलियतरं बाहए मोहो॥ 13-1-7) 36 सच्चं तवो पसीलं अणहिक्खाओ अ एगमेगस्स । 44 mohaggiAhuinibhAhiIyavAyAha'hiyavAyAhiM / जै बंभं जै सोयं एयासु परं न अन्नासु ॥ | धंतपि धीसमत्था चलंति किमु दुब्लाधीइआ॥ (13-1-11) 37 वाहिरमलपरिछूढा सीलसुगन्धा तवोगुणविसुद्धा । 45 संदंसणेण पीई पीईओं रह रईउ बीस्भो। धन्नाण कुलुप्पन्ना एया अवि होज अम्हंपि ॥ (313-1-2) / बीसंभाओ पणओ पंचविहं बहुए पेम्मं ॥ . (16 ॥ 38 //
Page #41
--------------------------------------------------------------------------
________________ श्रीआगमीय - सुक्तावल ॥ 39 ॥ REET 5228888328 ग्र मो (23-25) (46-2-2) 46 अन्नस्सवि संदेहं दद्धुं कंपंति जा लयाओ व । अबलाओ पगइभयालगाउ रक्खा अओ इत्थी ॥ 47 जइभागगया मत्ता रागादरीणं तहा चओ कम्मे । रागाइविरयाविहु पायं वत्थूण बिहुरते ॥ 48 मोहोदरण जाता जीवविउत्तेवि इत्थी देहमि । दिडा दोसपवित्ती किं पुण सजिए भवे देहे ॥ 49 कम्मं चिति सवसा तस्सुदयंमि उ परव्वसा होंति । रुक्खं दुरुह सबसे दिगलै स परव्यसो तत्तो ॥ (69 - 2 - 10) 50 कम्मवसा खलु जीवा जीववसाई कहिंचि कम्माई । ( 59-2-7) कत्थर धणिओ बलवं धारणिओ कत्थई वलवं । (69-2-14) 51 जो जस्स उ उवसामै विज्झवणं तस्स तेण कायव्यं । जो उ उबेहं कुजा आवजइ मासियं लहुयं ॥ ( 71-2 -2) 52 परपत्तिया न किरिया मोपन्तुरठं च जयसु भायडे । अविय उबेहाबुत्ता गुणोवि दोसो हवै एवं ॥ ( 72-2-14) 53 आय उवउत्ता मा य परमि बावडा होह । हंदि परद्वाउता आयट्ठविणासगा होह ॥ 54 ताबो मेओ अयसो हाणी दंसणचरितनाणाणं । (72-1-9) साहुपओसो संसारवणो साहिकरणस्स ॥ (73-1-8) (74-1-8) 55 जह कोहाइविवुडी तह हाणी होइ चरणेवि ॥ ( 73-2-4) 56 साहूण पदोसेण य संसारं सोवि बढेइ । 57 जं अज्जियं समीखलपहि तवनियमबंभमहि । तं दाणि पच्छनाहिसि छतो सागपत्तेहिं ॥ 58 जं अज्जियं चरितं देसूणापवि पुव्यकोडीए । तंपि कसाइयमित्तो हारेइ नरो मुहुत्तेणं ॥ 59 आरंभनियत्ताणं अकिणंताणं अकारविताणं । धम्मट्ठा दायव्वं गिहीहि धम्मे कयमणाणं ॥ 60 पाईपलवसत्ता लोभिज्जइ जेण तेण वा इत्थी । अविय टु मोहो दिप्पइ सैरं तासि सरीरेसुं ॥ ( 90-1-3) प्र 61 jana'viya फासुगदव्वं कुंथुपणगाव तहवि दुप्पस्सा । (74-2-1) (88-2-4) सं पच्चक्खनाणिणोऽविद्दु राईभत्तं परिहरति ॥ ( 98-1-6) भा 62 दोसे चेव विमग्गइ गुणदेसित्तेण निच्चमुज्जुत्ता ॥ ( 139-1-15) गः 63 संपुण्णमेव तु भवे गणित्तं, जं कंखियाणं पविणेंति कखं । 4.44 +- +- 2222 (73-2-10) श्री (143-2-2 ) 64 भीरू य kicceva'balA चला य, आसंकितेगा समणी आ ग मो DA वृहत्कल्पस्य सूक्तानि ॥ 39 ॥
Page #42
--------------------------------------------------------------------------
________________ श्रीआगमीय - सूक्तावली ॥ 40 ॥ 32222 55 तु राओ । मा पुप्फभूयस्स भवे विणासो, सीलस्स थोवाण ण देति गंतुं ॥ (146-1-2) आ 65 गुसे गुत्तदुवारे कुलपुत्ते इत्थिमज्झनिद्देसे । भीतपरिसमदविए अजासिज्जायरे भणिए ॥ (146-1-6) 66 अयुब्वपुंसे अवि देहसाणी वारेसि धूतादि जहेब भज्जं । हावराहेसु मपि पेक्खे जीवो पमादी किमु जोऽवलाणं ॥ 67 पायं सकजोगहणाऽलसे य, बुद्धी परत्थेसु उ जागरूका । तमाउरो पस्सति णेहकत्ता, दोसं उदासीणजणो जगं तु ॥ द्वा (147-1-1) 68 कुलं विणासेर सयं पयाता, नदीव कूलं कुलटा उ नारी ॥ ( 149-2-3) 882222. 69 न चित्तम्णस्स विसेसमंधो संजाणते णावि मियंककंतिं । किं पीढसप्पी कह दूतकम्मं, अंधो कहिं कत्थर देखियत्तं ॥ बुद्धी बलं हीणवला वयंति किं सत्तजुत्तस्स करेह बुद्धी । किं से कही व सुता कयाई, वसुंधरेयं जह vIra'bhojjA ॥ (150-1-4) 70 वलया कोट्टागारा हेडाभूमी य होइ रमणिज्जा । वीएहि विष्पमुको उवस्सओ परिसो होइ ॥ (157-1-5) 71 जं जह सुते भणियं तहेव जर तं वियालणा नत्थि किं कालियाणुओगो दिट्ठो दिट्टिप्पहाणेहिं ॥ (159 - 2 - 10) 72 उस्सग्गसुयं किंची किंची अवयाइयं भवे सुत्तं । तदुभयसुत्तं किंची सुत्तस्स गया मुणेयव्वा ॥ (159-2-14) 73 कत्थइ देसग्गहणं कत्थवि भण्णंति निरवसेसाई । उक्कमकमजुत्ताइं कारणवसओ निउत्ताइं ॥ (160-2-11) 74 उग्गेण निसिद्धाई जाई दव्वाई संथरे मुणिणो । कारणजाते जाते सव्वाणिवि ताणि कप्पंति ॥ (161-1-1) 75 वि किंचि अणुण्णायं पडिसिद्धं वावि जिणवरिंदेहिं । एसा तेसिं ANA कज्जे सच्चेण होयव्वं (162-1-3) 76 दोसा जेण निरुजांति, जेण खिज्जंति पुब्वकम्माई । सो सो मोक्खोवाओ, रोगावस्थासु समणं व ॥ (162-1-8) 77 अगस्त न कप्पति तिविहं जयणं तु सो न जाणाइ । अण्णवणाए~ जय सपक्खपरपक्खजयणं च ॥ (162-1-15) 78 ण हु सको सुत्तस्थो णिउणो खलु अपडिवोहिओ णाउं । (162-2-3) बृहत्कल्पस्य श्री सूक्तानि 5 ts the 5 jA saM // 40 //
Page #43
--------------------------------------------------------------------------
________________ श्री आगमीय - सूक्तावली ॥ 41 ॥ 555 आ दा गः 79 साहूणं बसहीए रति महिला न कप्पए एंती । (167-2-1) 80 जागरह नरा णिच्चं जागरमाणस्स बढए बुद्धी । जो सुवति न सो धण्णो जो जग्गति सो सया धण्णो (167-2-4) सीयंति सुवंताणं अत्था पुरिसाण लोगसारत्था । 'तम्हा जागरमाणा विधुणध पोराणयं कम्मं ॥ सुवति सुवंतस्स सुतं संकितखलियं भवे पमत्तस्स । जागरमाणस्स सुतं थिरपरिचितमप्पमत्तस्स ॥ जागरिया धम्मणं, अहम्मणं च सुत्तया सेया । (167-2) सुबै य अयगरभूओ सुयं च से नासई अमयभूयं । होहि गोण-भूओ नटुंमि सुए अमयभूप ॥ (168-1-3) 81 जं देउलादी उनिवेसणस्सा, मज्झमि गुत्तं सुपुरोहडं च । अट्टगम्मं णय दुमज्झे, अदूरगेहं तहियं वसंति ॥ जुवाणगा जे सविगारगा य, पुत्तादओ तुज्झ इहं वसंति । मा तेऽवि अहं इह संवयंतु, इच्छंति सत्ते य वसंति तत्थ ॥ (181-2-8) 82 अध्यंतरं च वज्झं हरति रयं तेण होइ रयहरणं । ( 203-1-3) 83 संजममहातडागस्स णाणवेरग्गसुपडिपुण्णस्स । सुद्धपरिणामजुत्तो तस्स उ अणैक्कमो पाली । (206-2-5) 84 तेलोकदेवमहिया तित्थयरा नीरया गया सिद्धिं । थेरावि गया केई चरणगुणपभावया धीरा ॥ बंभी य सुंदरी या अनावि जाउ लोग जिट्ठाओ । ताओ चिय कालगया किं पुण सेसाउ अजाओ ॥ नहु होइ सोइयव्वो जो कालगतो दढो चरितंमि । सो होइ सोइयब्वो जो संजमदुब्बलो विहरे ॥ लडूण माणुसत्तं संजमसारं च दुल्लभं जीवा । आणाइ पमाएणं दोग्गइभयवडणा होंति । (210-1-2) 85 संतविभवा जै तवं करेंति अवौज्झिऊण इद्द्द्दीओ। सीयंतथिरीकरणं तित्थविवड्डी य वण्णो य । (212-2-11) 86 सोऊण ऊ गिलाणि पंथे गामे य भिक्खवेलाए । जर तुरियं नागच्छइ laggai gurue caummAse // (214-1-2) 87 go निम्मद्दवता निरवेक्खो निद्दयो निरंतरया । भूताणं तुवघाओ कसिणे चम्मंमि छद्दोसा ॥ ( 223-2-2 ) 88 बिरतो पुण जो जाणं कुणति गीयत्थो व अप्यणो वा । तत्थवि अज्झत्थसमा संजायति णिज्जरा न चओ (233-1-5) आ Who 2323232323 भा बृहत्कल्पस्य सूक्तानि ॥ 41 ॥
Page #44
--------------------------------------------------------------------------
________________ वृहत्कल्पस्य सूक्तानि श्रीआगनीयसूक्तावली ॥ 42 ॥ 89 संजमहेतुं जोगो पौजमाणो उ अदोसर्व होइ । 28 जहा तबस्सी धुणते तवेणं. कम्मं तहा जाण * तवो-. . जह आरोग्गनिमित्तं गंडच्छेदो व विजस्स ॥ (235-1-1) / गुमन्ता ॥ (292-9-8) 90 लक्षणहीणो उवही उव्ह्न्न्तीन्नान्न्द्ण्स्न्न्च्रित्ते। (235-2-12) 99 यस्तं क्षुल्लकं सारयति शिक्षा ग्राहयति उभयं च संज्ञा91 जोवि दुवत्थ तिवत्थो एगेण acelago va sNthri| | कायिकीलक्षणं तदीयं यो नयति तस्यैव पार्श्वे तं कुर्वन्ति ॥ __Na हु ते खिसंति पर सवेणवि तिन्नि घेत्तब्वा । (239-2-13) / (292-2-3) 92 गिण्हति गुरूविदिपणे पगास पडिलेहणे सत्त ॥ (240-1-2) 200 यस्य खेलः स्यन्दते तस्य मध्येऽवकाशः समायातः 93 जो उ गुणो दोसकरो न सो गुणो दोसमेव तं जाण । ततस्तेन विमुक्त 'वकाशे यस्य संस्तारकः सोऽनुज्ञापनीअगुणोऽवि होति उ गुणो विणिच्छओ सुंदरो जस्स ॥ यः, यः पित्तलः स प्रवाते स्थातुमभिलपति, यस्तु वातलः । (247-1-5)| स निवाते, एतयोः परस्परं संस्तारकपरावतः (292-2-21) 94 न भूसणं भूसयते सरीरं, विभूसणं सीलहिरीव इत्थी। तृतीये खडे गिरा हि संखारजुयावि सन्ती अपेसला होइ असा- 101 जह ते अणुट्टिहंता हियसव्वस्सा उ दुक्खमाभागी । हुवाइणी ॥ (255-2-12)/ तह नाणे आयरियं अणुट्रिहंताण वोच्छेदो ॥ (4-1-10) 95 उदओवि खलु पसत्थो तित्थ्क्राहारुद्यादी॥ (270-2-6) 102 उटाणसेज्जासणमासणेहि, गुरुस्स जे होंति स्यान्नुकूला। 96 मूर्खजने प्रकृतिरेषा यद् तथाविधिज्ञानविकलोऽपि पप । णाउं विणीए अहते गुरू ऊ संगिण्हई देय तेसि सुत्तं ॥ औद्ध्त्य्मुद्व्ह्ति। (287-1-6) पजायजाई सुतओ य बुड्ढा, जच्चवष्णिया सीससमिद्धिमंता 97 दुवियहवुद्धिमलणं सहा सेजायरेयराणं च । / kuvaMta'vaNaM अह ते गणाओ, निज्जूहई णो य ददाइ तित्थविवहिपभावण असारियं चेव कहयंते ॥ (291-2-5) / suttN|| // 42 //
Page #45
--------------------------------------------------------------------------
________________ बृहत्कल्पस्य सूक्तानि आगमीयसूक्तावली ॥ 43 ॥ 103 परपक्खे य सपक्खे होइ अगम्मत्तणं च उट्ठाणे । सुय- सो उ अगच्छो गच्छो संजमकामीण मोत्त्ब्यो॥ (7-1-6) पूयणा थिरत्तं पभावणा निजरा चेव ॥ (5-1-6)| 111 नाणादितिगं मोत्तं कारणमिहलोगसाहगं होइ । 104 अकारणा नत्थिह कजसिद्धी, न याणुवाएण वयंति पूयागारवहेउं णाणग्गहणेऽवि एमेव ॥ (12-1-1) त्प्न्ना। उवायवं कारणसंपउत्तो कजाणि साहेइ । 112 सेढीअणढिआणं कितिकम्म बाहिराण भइयव्यं । पयत्तवं च ॥ (5-1-11) सुत्तत्थजाणएणं कायब्वं आणुपुब्बीए ॥ (14-2-1) 105 धम्मस्स मूलं विणयं वयंति, धम्मो य मूलं खलु 113 निच्छयओ दुण्णेयं को भावे काम वट्टई स्म्न्नो?| सोग्गईए । सा सोग्गई जत्थ अवाहयाऊ णिसवितब्बो । ववहारओ य कीरै जो पुच ठिओ चरितमि ॥ (15-1-2) विणओ तदट्ठा ॥ (5-2-1) | 114 वयहारोविहु बलवं छउमत्थंपि बंदए अरिहा । मंगल सद्धाजणणं विरियायारोन हाविओ चेव । एएहिं जा होइ अणाभिन्नो जाणतो धम्मयं एयं ॥ (15-1-5) कारणेहिं अतरंतगिलाण उढाणं (5-2-1)| 115 ते कित्तिया पएसा सव्वागासस्स मग्गणा होइ। 107 आचार्य चंक्रमणं कुर्वाणं दृष्ट्वा नाभ्युत्तिष्ठति पंचकं, | ते जत्तिया पएसा अविभागतओ अणंतगुणा ॥ (15-3-5): प्रश्रवणभूम्या आगतं नाभ्युत्तिष्ठति भिन्न्मास्ः॥ (6-1-6) | 116 अच्छित्तिसंजमट्ठा पालंति जती जतिजणं तु ॥ (19-2-3) 108 मणो उ वाया काओ य, तिविहो जोगसंगहो । ते 197 तुच्छमवलंबमाणो पडति निरालंबणो य दुग्गमि ॥ (19-2-10) / अजुत्तस्स दोसाय, जुत्तस्स उगुणावहा ॥ (6-1-6), 118 दंसणनाणचरित्तं तवविणयं जत्थ जत्तियं पासे। 109 z2अह गुत्तस्स रियाई न होंति दोसा तहेव समियस्स । जिणपन्नत्तं भत्तीइ पूयए तं तहिं भावं ॥ (23-1-3) गुत्तीट्टियप्पमायं रंभइ समिई सचेट्ठस्स ॥ (6-2-1) | 119 ठाणं च कालं च तहेव वत्थु आसज जे दोस्क्रे। 110 जहि नत्थि सारणा वारणा य पडिचोयणा य ग्च्छ्ण्मि। | व त्थान्ने। तेणेव अण्णस्स अदोसवंते, भवंति रोगिस्स व TwscirainRSHAANAA38888883 // 43 //
Page #46
--------------------------------------------------------------------------
________________ श्री बृहत्कल्पस्य सूक्तानि आगमीयसूक्तावली ॥ 44 ॥ bhoshaaii|| 24-2-7 / 126 अणवजं निरुवहयं भुजंति य साहुणो भिक्खं ॥ 52-1-9 किं जाणंति बराया हलं जहित्ताण जे उ प्व्विया। | 127 अतिसेसदेवतणिमित्तमादिअवितहपवित्ति सौउन्न्ण्। __एवंविहो अवण्णो मा होही तेण कथयति । 26-1-5 णिग्गमण होइ पुवं अणागते रुद्धवोच्छिण्णे ॥ (54-1.-12) 120 जं इच्छसि अप्पणतो जं ca na icchasi appnnto| 128 आराहणा उ कप्पे विराहणा होइ दप्पेणं । (72-1-1) तं इच्छ परस्स वियारह, इत्तियगं जिणसासणयं ॥ 27-1-2 129 कामं सवपदेसुवि उस्सग्गववायता जुत्ता । 121 सवारंभपरिग्गहनिक्खेवो सब्वभूयसमया य । मोत्तुं मेहुणभावं ण विणा सो रागदोसेहिं ॥ (72-1-2) एक्कग्गमणसमाहाणया य अह एत्तिओ मोक्खा ॥ 130 गीयत्थो जयणाए कडजोगी कारणंमि निद्दोसो। 72-1-11 (27-1-4) | 131 तिव्वकसायपरिणतो तिव्वयरागाणि पावै भ्यान्नि॥ 122 सब्वभूय 'प्पभूयस्स. सम्म भूयाई पासो। मयगस्स दंतमंजण सममरणं ढोकणुकिरणे ॥ 78-1-7 पिहियासवस्स दंतस्स पावं कम्मं न ब्ण्धि॥ (27-1-7)| 132 अतिशयज्ञानी वा उपशान्तोऽयमिति मत्वा तस्यापि 123 साणेण कहेयब्बा नवयमकहा विराग्स्ण्जुत्ता। | (कषायदुष्टस्यापि) लिंगं दद्यात् । / (78-2-1) जंसोऊण मसो बच्चर संगणिवेयं ॥ (27-2-5) | 133 सम्बेहिवि घेत्तव्यं गहणे य निमंतणे य जो उ विही । / 124 अण्णाप ताव नेणंह परलोकेऽपहारिणामहियं । / भुंजती जयणाए. अजयणदोसा इमे hu~ti ॥ (78-2-1) . परओ जायितलद्धं किं पुण मण्णुप्पहरणेसु ॥ (32-2-1) 134 गुरुभत्तिमं जो हिययाणुकुलो, सो गिण्हती णिस्सम125 तरह धम्म काउंमा हुपमायं खणंपि कुब्वित्था । णिस्सितो वा । तस्सेव सो गिण्हति यरेसिं, अलब्भबहुविग्धो हु मुहुत्तो मा अवरण्हं पडिच्छाहि ॥ माणंमि व थोवं थोवं ॥ (38-2-8) | 135 मुंचेइ य सावसेसं जाणइ उवयारभणियं च ॥ (79-1-4) ॥ 44 //
Page #47
--------------------------------------------------------------------------
________________ श्री आगमीयसूक्तावला बृहत्कल्पस्य सूक्तानि ॥ 45 ॥ 136 गुरुणो भत्तुवरियं बालादसती य मंडलिं ज्ण्ति। पच्छा पडिकूलेणवि परलोगहिय? कायब्वा ॥ (बृहद्भाष्य) जं पुण सेसगहितं गिलाणमादीण तं देंति ॥ (79-1-7) / (92-2-5) 137 परमवभापितलाभं मुक्त्वा स न मण्डल्यां प्रक्षिप्यते, 145 संविग्गो मद्दविओ अमुई अणुवत्तओ विसेस्न्न्न्नू। किंतु ग्लानादीनामेव दीयते । (79-1-11)| उज्जुत्तमपरितंतो इच्छियमत्थं लहर साहू ॥ (92-2-8) 138 लिंगेण लिंगिणीए संपत्तिं जो नियच्छइ पावो । 146 पुवावरसंजुत्तं वेरग्गकरं स्प्त्म्विरुद्ध्। सव्यजिणाणजाओ संघो आसाइओ तेन्न्ण्॥ (79-2-7) / पोराणमद्धमागहभासानिययं हवै सुत्तं (103-2-3) 139 पावाणं पावयरो दिटिभासे न वट्टई काउं । 147 इहरा व ताव थम्भै अविणीओ लंभिओ किमु सुपणं? / जो जिण पुंगवमुई नमिऊण तमेव धरिसेइ ॥ (79-2-11) मा नट्ठो नासिहिती खए व खारोवसेओ उ ॥ (105-1-5) 140 संसारमणवयग्गं जाति जरामरणयणापौरं । 148 विणयाहीया विजा देइ फलं इह परे लोगंमि । पावपडलमलपणा भमंति मुद्दाधरिसणेणं ॥ (79-2-12) / न य फलविणयहीणा सस्साणिव तोय्हीन्नाई। (105-1-7) 141 आणादणंतसंसारियत्त वोहीय दुल्लभत्तं च । | 149 अतयो न होइ जोगो न य फलए इच्छियं फलं विजा। , साहम्मियतेणंमी पमत्तछलणाऽहिगरणं च ॥ (88-2-13) अवि फलति विउलमगुणं साहणहीणा जहा विजा ॥ 142 विणयस्स उ गाहणया कण्णामोडगखडुचवेडाहिं । सावेक्ख हत्थतालं दलाति मम्माणि फेडिंतो ॥ (92-1-3) | 150 ज तेहि अभिग्गहियं आमरणंताए तं न मुंचंति । 143 कामं परपरिताबो असायहेऊ जिणेहि प्न्न्न्न्त्तो। आय- सम्मत्तंपि न लग्गति तेसि कत्तो उ चरणगुणा ॥ (109-2-2) परहितकरो खलु इच्छिजइ दुस्सले स पुण ॥ (92-1-10) | 151 मोक्खपसाहणऊ NANAI तप्पसाहणो देहो। 144 इय भवरोगत्तस्सवि अणुकूलेणं तु सारणा पुचि । / देहट्टा आहारो तेण तु कालो अणुण्णाओ ॥ (111-1-1) न्प्न्नाप्द्द्र्। ॥ 45 ॥
Page #48
--------------------------------------------------------------------------
________________ श्री आगमीय - सूक्तावली ॥ 46 ॥ 122222255 आ ग मो द्धा र सं ग्र । हे भा 2222222322 152 काले उ अणुष्णाए ऐवि हु लग्गिज तेहि दोसेहिं । सुद्धोऽबुवादितो लग्गति उ विवज्जयपरेणं ॥ (117-1-14) 153 कालसरीरावेक्खं जगस्सभावं जिणा वियाणित्ता । तह तह दिसंति धम्मं खिजति कम्मं जहा अखिलं ॥ (128-1-8) 154 आचार्य उपाध्यायो वा तस्य स्वगणे सूत्रार्थविषये विस्मृते गच्छान्तरे संक्रमणं । (128-2-1) 155 पडिलेहि diatuaTTaNa निक्खिवभदाण विजय सज्झाए । आलोग ठवण भत्तट्टभास पडलसेजराईसु ॥ गच्छसीदनस्थानानि ॥ (140-2-10) 156 जो जेण जंमि ठाणंमि ठाविओ दंसणे व चरणे वा । सो तं चुअंतओ तंमि चेव काउं भवे निरिणो ॥ (144-1-8) 157 सव्वेवि मरणधम्मा संसारी तेण कासि मा सोगं । जं चस्प्पणोऽवि होहिति किं तत्थ भयं परगयंमि ? ॥ (147-1-13) 158 अविओसियंमि लडुगा भिक्ख वियारे य वसहि गामे य । गणसंकमणे भण्णति इपि तत्थेव वचाहि ॥ (154-1-8) 159 दोसा हु अणुवसंते न सुज्झई तस्स सामाइयं ॥ (159-1-15) 160 नाणस्स होइ भागी थिरयरओ दंसणे चरिते य । धन्ना आवकहाए गुरुकुलवासं न मुंचति ॥ (172-1-15) 161 भी(गी) यावासी रई धम्मे, अणाययणवजणा । निग्गहो य कसायाणं, एयं धीराण सासणं ॥ (172-2-3 ) 162 जैमं साहुसंगिंग न वि मोक्खसि विमोक्खसि । उज्जतो व तवे निच्चं तओऽबाहो न होहिसि ॥ 163 सच्छंदवत्तिया जेहिं, सग्गुणेहि जढा जढा । अप्पणी ते परेसिं च, निच्चं सुविहिया हिया ॥ जेसिं चायं गणे वासो, सजणाणुमओ मओ । दुहा वाऽऽराहियं तेहिं, निव्विकष्पसुहं सुहं ॥ नवधम्मस्स हि पाएण, धम्मे न रमती मती । वह सोऽवि संजुत्तो, गोरिवाऽविधुरं धुरं ॥ एगागिस हि चित्ता, विचित्ताइं खणे खणे । उप्पजंति वयंते य वसेवं सज्जं जणे ॥ (1731) 164 वसिजा बंभचेरंसि भुजमाणी उ कादि उ । तहावि तं न पूइंति, थेरा अयसभीरुणो ॥ तिव्वाभिग्गहसंजुत्ता, थाणमोणासणे रया । जहा सुज्झति जयओ, एगाणेग श्री सुक्तानि 555 हो 232323232217 ग मो जा र सं. भा बृहत्कल्पस्य गः ॥ 46 ॥
Page #49
--------------------------------------------------------------------------
________________ श्रीआगमीयसूक्तावली बृहत्कल्पस्य सूक्तानि ॥ 47 ॥ विहारिणो ॥ लज्जं बंभ च तित्थं च, रक्खंतीउ 170 आलोएंतो वच्चति थूभादीणि व कहेति वा धम्म । तवोरता । गच्छे चेव विसुझंती, तहा अन्न्स्न्नादिहिण्॥ परिवणाणुरोहण न यावि पंथंमि उवुत्तो॥ (चक्षुर्लोलः) जोवि दहिंधणो हुजा, इथिचिंधो हु केवली । वसते (248-1-14) सोवि गच्छंमी, किमु त्थीवेदसिंधणा? ॥ अलायं घट्टियं । 171 इहपरलोयनिमित्तं अवि तित्थकरत्तचरमदेहत्तं । झाइ, फुफुगा हसहसायै । कोवितो वहुती वाही, सबस्थेसु भगवया अणिदाणत्तं पसत्थं तु ॥ (248-2-12) इत्थीवेएऽवि सो म्मो॥ (200-2-12) | 172 जा सालंबणसेवा तं बीयपयं वयंति गीयत्था । 165 खामियवोसवियाई अहिगरणाई तु जे उईरती । | आलंबणरहियं पुण निसेवणं दप्पियं बेति ॥ (250-1-4) ते पावा णायब्वा तेसि व परूवणा इणमो ॥ (222-2-8) 173 संगं अणिच्छमाणो इहपरलोए य मुच्चति अवस्सं ॥ 166 रागहोसाणुगया जीवा कम्मस्स बंधगा होति । (250-2-8) रागादिविसेसेण य बंधविसेसोवि अविगीओ ॥ (235-1-3)| 174 छण्हं जीवनिकायाणं, अप्पज्झो उ विराहो। 167 जो पिल्लिओ परेणं हेऊ वसणस्स होइ कायाणं । आलोइयपडिक्कतो मूलच्छेज्जं तु कारए ॥ (258-1-11) तत्थ न दोसं इच्छसि लोगेण समं तहा तं च ॥ (235-2-3) 175 अप्पच्छित्ते य पच्छित्तं, पच्छित्ते ऐम्त्त्या। 168 विसस्स विसमेवेह ओसहं अग्गिम्ग्गिन्नो। धम्मस्साऽऽसायणा तिब्वा, मग्गस्स य विराहणा ॥ मंतस्स पडिमंतो u, दुज्जणस्स विवजणं ॥ (240-2-14) उस्सुत्तं च ववहरंतो, कम्मं बंधै चिक्कणं । संसार य उपशमनालब्धिमान् तेनोपशमितव्यः कलहः, नोपेक्षा च पवढेती मोहणिज्जं च कुव्वती ॥ उम्मग्गदेसणाए विधेया (अन्यथा) स्वशक्तेः नैष्फल्यमुपेक्षानिमित्ता य, मग्गं विप्पडिवायए । परं मोहेण रज्जिते, महामोहं praayshcittaapaattishc| (240-2-15) / पकुव्वति ॥ (258-2) ॥ 47 //
Page #50
--------------------------------------------------------------------------
________________ आगमीयसूक्तावली बृहत्कल्पव्यवहारयोः सूक्तानि ॥ 48 ॥ (261-1-2 तृतीयोद्देशके 176 जति दोसो त छिंदति असति दोसंमि णिज्जरं कुणति । | वन्तः आयुक्ता उपयुक्ता हिण्डंति-वाचनां च मुक्त्वा कुसलतिमिच्छरसायणमुवणीयमिदं पडिकमणं ॥ (259-1-4) नास्त्यन्या परस्परं संकथा, चत्वारोऽनुपारिहारिकाः । 177 एवं ठियंमि मेरं अट्रियकप्पे य जो पमादेति । / एकच कल्पस्थितस्तेषां पञ्चानामप्येक एव संभोगः, सो वट्टति पासत्थे ठाणमि तगं विवज्जेजा ॥ (260-1-9)/ यस्तु कल्पस्थितः स स्वयं न हिण्डते तस्य योग्यं भक्तसरिकप्पे सरिछंदे तुल्लचरित्ते विसिट्टतरण वा । पानमनुपारिहारिका आनयन्ति (263-2-35) साहहि संथवं कुज्जा नाणीहिं चरित्तगुत्तेहिं ॥ मध्यम- | अथ व्यवहारसूक्तानि तीर्थकृतां महाविदेहेषु च तीर्थषु नास्ति परिहार कल्पस्थिति 178 यावद्भिः पारिहारिकगण ऊनस्तावत्साधन उपसंप- 1 जाया पितिवसा नारी, दत्ता नारी पतीवसा । दर्थमागतानां मध्याद्गृहीत्वा गणः पूर्यते, ये शेषाः । बिहवा पुत्तवसानारी, नस्थि नारी syNvsaa॥ (304-1-4) te पारिहारिकतपस्तुलनां कुर्वन्तस्तिष्ठन्ति, ते च 2 जायं पिय रक्खंती मात पिय सासु देवरा दिण्णं । पारिहारिकैः साधं तिष्ठन्तोऽपि अविरुद्धाः ॥ (263-1-9) पिति भाय पुत्त विहवं गुरु गणिणी य एव अजंपि ॥ या एगाणि 180 यदि नव जनाः पूर्णाः ततः पृथग् गणो भवति, अथापूर्णा- | या य पुरिसा सकवाडं घर परं तु नो पविसे ॥ (304-1-9) स्ततः प्रतीक्षाप्यन्ते यावदन्ये upsNpdrthmaagcchNti| 3 आयारे वर्सेतो आयारपरूवणे अस्ण्केओ। (263-1-13)| आयारपरिभट्रो सुद्धचरणदेसणे भइओ (314-1-14) 181 अनुपरिहारिकाः पारिहारिकाणां भिक्षादौ पर्यटतां 4 संघो गुणाण पाओ संघो य विमोयगो य कम्माणं । गोपाला इव गवां पृष्ठतः स्थिता नित्यमुक्ताः प्रयत्न- रागहोसविमुको होइ समो सब्बजीवाणं । . (315-2-5) ॥ 48 //
Page #51
--------------------------------------------------------------------------
________________ आगमीयसूक्तावली ॥ 49 ॥ व्यवहारस्य सूक्तानि आगमीयसुभाषितानि 5 परीणामियबुद्धीए उववेओ होइ स्म्न्न्स्ण्घाओ। अणणाए~ जिणिंदाणं जे ववहारं ववहरंति ॥ (317-1-10) कजे निच्छयकारी सुपरिच्छिय कारगो स्ण्घो॥ (314-2-9) 14 एते उ कन्जकारी तगराए आसि तम्मि उ जुग्म्मि। 6 आसासो वीसासो सीयघरसमो य होइ मा भाहि। / जेहिं कया ववहारा अक्खोभा अन्न्र्जेस्॥ 317-1-15 अम्मापितिसामाणो संघो सरणं तु स्व्वेसिण्॥ (315-1-6)/15 परिवार इहि धम्मकह वादि खमगे thev'hmihi। 7 सीसो पडिच्छओ वा कुल गण संघो न सोग्गति नेतिं । विजा रायणियाए गारवा इत्ति अट्टहा होइ॥ (318-2-3) जे सच्चकरणजोगा ते संसारं विमोएंति ॥ (315-1-14) 16 न हु गारवेण सका ववहरिउं संघमज्झयारम्मि । 8 सीसो. परिच्छतो चा आयरिओ वा न सोग्गर नेय । | नासेइ अगीयत्थो अप्पाणं चेव कजं तु ॥ (319-1-3) जे सञ्चकरणजोगा ते संसारा विमोएति ॥ (315-1-9) इत्यागमीयसूक्तानि 9 गिहिसंघाय जहिउं संयमसंघायगं उवगओ । अथागमीयसुभाषितवाक्यानि णाणचरणसंघायं संघायं to havai sNgho। (315-2-7)| 1 सुधोतं शुद्धं निर्मलं जलानुगतं । (विशे0 573) 10 नाणचरणसंघायं रागद्दोसेहिं जो विसंघाए । 2 किं? 'विघ्नः' अन्तरायो निर्घातादिभिर्जायते?, आदिअबुहो गिहिसंघायंमि अप्पाणं मेलिओन से संघो (315-2-7) / शब्दादिग्दाहादिपरिग्रहः, 'तस्य' इन्द्रस्य परमैश्वर्ययुक्त11 णाणचरणसंघायं रागद्दोसेहिं जो विकिसुए। त्वेन विघ्नानुपपत्तेरिति भावना, अथ वर्षति ऋतुसमये सो भमिही संसारे चौरंगगतं अणवदग्गं ॥ (315-2-7) / गर्भसङ्घात इति vaakyshessH। 12 दुक्खेण लहै बोहिं बुद्धोवि य न लभते चरित्तं तु। 3 अशक्यप्रत्युपकाराश्च भगवन्तो धर्माचार्याः (ThA0-117) उम्मग्गदेसणाए तित्थंकरासायणाए ये ॥ (315-2)/4 जल्लेसाई दवाई परियाहत्ता कालं करेइ तल्लेसेसु uva13 इहलोए य अकित्ती परलोए दुग्गई धुवा tersi। | vajjai / (bha0-188) // 49 //
Page #52
--------------------------------------------------------------------------
________________ MPA श्री आगमीयसूक्तावली आगमीयसुभाषितानि संग्ग्रहश्लोकाश्च ॥ 50 ॥ 5 प्रणिपतितवत्सलाः प्रणम्रजनहितकारिणः खलु उत्तम- | अन्धीयतेऽन्विते नीतिस्तेनैतेषामयं क्र्म्ः॥ (उत्त0 11-5) पुरुषाः । (jaM0 247)|5 शुद्ध द्रव्यं समाश्चित्य, snggrhstdshuddhitH| अथागमीयसंग्रहश्लोकाः नैगमव्यवहारौ स्तः, शेषाः pryaaymaashritaaH|| 1 पिंडे उग्गमउप्पायणेसणा [सं] जोयणा पमाणं c। अन्यदेव हि सामान्यमभिन्नशानकारणम् । विशेषोऽप्यन्यमेवेति, मन्यते नैगमो न्य्ः॥ बंगाल धूम कारण अट्ठबिहा पिंडनिज्जुत्ती ॥ (pi01-10)| सद्रूपतानतिक्रान्तस्वस्वभावमिदं जगत् । 2 उभयमुहं रासिद्गं हिट्रिलाणंतरेण bhaya pddhmN। लद्धहरासिविभत्ते तस्सुवरि गुणित्तु संजोगा ॥ (pi021-22) सत्तारूपतया सब, सङ्गृह्णन सङ्ग्रहो मतः ॥ व्यवहारस्तु तामेव, प्रतिवस्तुव्यवस्थिताम् । 3 पयसमदुगभभासे माणं भंगाण तेसिमा रयणा । तथैव दृश्यमाणत्वाद, व्यवहारयति देहिनः ॥ एगंतरिय लहुगुर दुगुणा दुगुणा य वामेसु ॥ (pi0153-20)| तत्रर्जुसत्रनीतिः स्यात् , shuddhpryaaysNsthitaa| उपक्रमोऽथ निक्षेपोऽनुगमश्च नयाः क्रमात् नश्वरस्यैव भावस्य, भावात्स्थितिबियोगतः ॥ द्वाराण्येतानि भिद्यन्ते, द्वेधा धा द्विधा द्विधा ॥ अतीतानागताकारकालसंस्पर्शवजितम् । 'उपक्रम उपक्रान्तिर्दूरस्थनिकटक्रिया । वर्तमानतया सर्वमृजुसूत्रेण सूध्यते ॥ निक्षेपणं तु निक्षेपो, नामादिन्यसनात्मकः ॥ विरोधिलिङ्गसङ्ख्यादिभेदाद्भिन्नस्वभावताम् । सूत्रस्यानुगतिश्वित्राऽनुगमो नयनं न्य्ः। तस्यैव मन्यमानोऽयं, शब्दः प्रत्यवतिष्ठते ॥ अनन्तधर्मणोऽर्थस्यकांशेनेति निरुक्त्य्ः॥ तथाविधस्य तस्यापि, वस्तुनः क्षणवृत्तिनः । न्यासदेशागतं शास्त्रं, न्यस्यते न्यस्तमेव तत् । बूते समभिरूढस्तु, संशामेदेन भिन्नताम् ॥ ॥ 50 ॥
Page #53
--------------------------------------------------------------------------
________________ श्रीआगमीय - सूक्तावली ॥ 51 ॥ 5 who 1283222382 आ ग द्धा एकस्यापि ध्वनेर्वाच्यं सदा तन्नोपद्यते । ( 141-1) अणहए तवे चैव, बोदाने अकिरिया सिद्धी । क्रियाभेदेन भिन्नत्वादेवंभूतोऽभिमन्यते ॥ ( ThA0 393 - 4 ) 14 किमियं रायगिहंति य उज्जोए अंधयार समए य । 6 दुक्खाउए उदिने आहारे कम्मवन्नलेस्सा य । पासंतिवासिपुच्छा रातिंदिय देवलोगा य ॥ ( 248-14 ) समवेयणसमकिरिया समाउए चेव बोद्धव्वा ॥ ( bha0 41-4) 15 महवेदगे य बत्थे कद्दमखंजणमए य अहिगरणी । आहाराईसु समा कम्मे बन्ने तहेव लेसाए । तणहत्थे य कवले करण महावेदणा जीवा ॥ (252-15) ऐर्र्र्र् किरियाए आउयज्ववत्तिचभंगी ॥ (43-2) 16 तमुकाए कप्पपणए अगणी पुढवी य अगणिपुढवीसु । मो कडचिया उवचिया उदीरिया वेदिया य निजिन्ना । आऊतेऊवणस्सर कप्पुवरिमकण्हराईसु ॥ bha0 279-2) आदितिए चडभेदा तियभेदा पच्छिमा तिनि ॥ ( 53-10 ) 17 संविनिष्ठेव सर्वाऽपि विषयाणां व्यवस्थितिः । संवेदनं 9 तइएण उदीरेंति उवसामेति य पुणोवि बीएणं । ' च नामादिविकलं नानुभूयते ॥ तथाहि घटोऽयमिति नामै - वेति निज्जरंति य पढमचउत्थेहिं सन्येऽथि ॥ ( 59-11) तत् पृथुबुघ्नादि चाकृतिः । मृद्रव्यं भवनं भावो, घटे 10 कै पयडी कह बंध करहि व ठाणेहि बंधई पयडी । दृष्टं चतुष्टयम् ॥ तत्रापि नाम नाकारमाकारो नाम नो कै वेदे य पयडी अणुभागो कद्दविहो कस्स ? ( 63 - 1 ) विना ती विना नाम नान्योऽन्यमुत्तरावपि संस्थितौ ॥ 11 पुढविट्ठति ओगाहण सरीर संघयणमेव संठाणे । मयूराण्डरसे यद्वद्वर्णा नीलादयः स्थिताः । लिस्सा दिट्ठी गाणे जोगुवओगे य दस ठाणा ॥ (68-4) सर्वेऽप्यन्योऽन्यमुन्मिश्रास्तद्वन्नामादयो घटे ॥ (jaM0 13-1) 12 वेयण? कसायर मरणे3 वेउब्विय4 सेयए5 य आहारे6 / ॥ इत्यागमीय संग्रह श्लोकाः इत्यागमीयसूक्तावलि1सुभाषितसंग्रह श्लोकाः 3 के लिए चैव7 भवे जीवमणुस्साण सत्तेव ॥ (129-23) 13 सवणे णाणे य विष्णाणे, पच्चक्खाणे य संजमे । 15555 sho 88888888831 श्री आ ग द्धा र सं भा आगमीय - संग्रह - श्लोकाः ॥ 51 ॥
Page #54
--------------------------------------------------------------------------
________________ श्री आगमीयलोकोक्तौ 35_5_EEP ॥ 52 // BRRRREFEREN__b_cheHE V अधागमीयलोकोक्तयः निन्द्यनुयो अथ नन्दीलोकोक्तयः तस्किमपीदं भवद्भिः कृतं यद्भवन्त एव । मणसा देवाणं पायाए पस्थिवाणं । श्री/गद्वारावकुर्वन्ति नान्यः कश्चिदिति । (218-10) (63-14) अहिंसाव्यवस्थितः तपस्वी । (47-1) श्यकानां लोके च पूर्वोक्तावस्थासु सर्वत्र प्रस्थक ओसीसए सप्पो जोयणसए विज्जो कि पात्रमायान्ति सम्पदः । (81-14) लोकोक्तयः व्यवहारो दृश्यतेऽतो व्यवहारनयोऽप्येव क्रेहिति?| (64-11) हस्ती हस्तिना प्रेर्यते । (150-2). मेव प्रतिपद्यत इति भावः । (223-24) पिउं ते जीएणं पगपि तिलं न खामि । / मा शानं प्रत्ययसारम् । (160-9) (90-6) लोकेऽप्येव व्यवहतिदृश्यते, यथा कश्चि द्वा हन्यतामेष दण्डेनाश्वः । (163-18) दाह-मदीयदासेन खरः क्रीतः, तत्र जो करे सो पसंसिजइ सब्बो(यो) कस्यापि दूरे शब्दः । (172-4) लोगवहारोत्ति । (118-7) दूरे शब्दः दासोऽपि मदीयः खरोऽपि मदीयः, श्रूयते । (, 9) दासस्य मदीयत्वात् तत्क्रीतः खरोऽपि राया करेइ दंडं । (127-17) नवयं प्रत्यासन्ना अपि त्वदीयं वचः शृणुमदीय इत्यर्थः । (236-2) जितो भवान् (कपायैः) वर्धते भयम् मा पचनस्य प्रतिकूलमवस्थानात् । आकण्टपूरिता अपि हि लोकरूत्या भृता (तेभ्यः ) / (157-16) (172-14) उच्यन्ते । (236-19) अग्निकुमारा वदनैः खलु अग्निं प्रक्षिप्ताथानुयोगद्वारलोकोक्तयः वन्तः, तत एव निबन्धनाल्लोके ऽअग्निमुखा अभाषक एवाय द्रष्टव्योऽसारवचनत्वात् अथावश्यकलोकोक्तयः वै देवाः' इति प्रसिद्धम् । (169-6) 8 (143-1) तथा च लोके वक्तारो भवन्ति-अमुत्र में श्रावका देवान अतिशयभक्त्या याचि-18 प्रस्थकादिश्यं पुजीकृतस्तिष्ठति । (152-16 | गत मनः इति । (13-9) नवन्तः. देवा अपि तेषां प्रचुरत्वात् महता H52 ॥ _Rahe E_v & ERBER &
Page #55
--------------------------------------------------------------------------
________________ श्री आगमीय लोकोक्तौ ॥ 53 ॥ आ ग मो यत्तेन याचनाभिता आहुः- अहो याचका अहो याचका इति, तत एव हि याचका रूढाः । (169-16) अग्निं गृहित्वा स्वगृहेषु स्थापितवन्तः, तेन कारणेन आहिताग्नय इति । द्धा र सं (169-17) भोगा अवमाणमूलति । (173 - 10) जाव तरुणओ वाहि ताव तिमिच्छामित्ति । (224-8) अनेन निमित्तेन-अनेन कारणेन मयेदं प्रारब्धम्, अनेन कार्येणेत्यर्थः ततश्च भवहे त्यनाबाधकार्यम् । (280-14) ग्र भा लोकेऽपि गत्यागतिलक्षणं रूवी य घडो चूतो दुमोत्ति नीलोप्पलं च लोगंमि । गः जीवो सचेयणोत्ति य विगप्प नियमादओ 8 भणिया ॥ 1 ॥ (281-22) लोगो कामियकामियओ । ( 294 - 12) उज्जोयं करिस्सामि अंधकारतरं कथं । (302-15) पुरिसो वा पुध्वं कामभोगे विप्पजहति, कामभोगा वा पुर्व पुरिसं विप्पजहति । (357-15) अलं वा परबुद्धिमान्यप्रदर्शनेन । (377-3) अणुकंपाए नैसरिसा रायाणो । (378-18) पासत्थाई अकल्लाणमित्ता । ( 385-12) साडियं रक्खेजासि । ( 394-2 ) न शक्यं त्वरमाणे प्राप्तुमर्थान् सुदुर्लभान् । भार्यां च रूपसम्पन्नां शत्रूणां च पराजयम् ॥ (399-11) डंभरहिं लोगो खजइति । (413-1) सचं सुव्वै एयं मेहनैसमा हवंति रायाणो । भरियाई भरेंति दढं रिक्तं जत्तेण वजे ॥ 1 ॥ (413-15) जले नटुं जले चेव लब्भइ । (414-11) निव्वहिव्वा य पण्णन्ति ( 414-3) वीरभोजा पुहवी । (434-5) वस्तुतस्तुल्यबलयो विचारः श्रेयान् । (451-20) श्री । आ ग आवश्यकस्य मो लोकोक्तयः र सं फलं अस्थि मणविसुद्धीए । ( 525-21) जा पुण्यफलो जिनगुणसङ्कल्पः । (526-11) कलिणा कली घस्सौ । (577-22) णाणायट्ठा दिक्खा । (628-19) जस्स न कप्पई दिक्खा । (628-20 ) माउट्ठे बुज्झ गुज्झया ? | (633-4) जर मए गए देइ तो देह । ( 694-6) जो सूरो वीरो विकतो सो पुण रजं दिजा। (703 - 8) कओ मुहो ते वाओ वाइ । ( 712-2) वंदामि निमित्तिगखमणंति । ( 712 - 5) प्र हे भा गः ॥ 53 ॥
Page #56
--------------------------------------------------------------------------
________________ आगमीयलोकोक्तौ ॥ 54 ॥ | पुण्णेण रज लम्भै । (713-2) कत्तिओ ध्म्म्मासो। (803-25) मुण्डितशिरसो दिनशुद्धिपर्यालोचनम् । / | लोकेऽपि सतामाकाशादीनां पर्यायविशे. जावजीवाए कत्तिओ । (804-2) (46-1) पाऽऽधानापेक्षया करणस्य रूढत्वात् । | श्री आवश्यकसवारंभपवित्ता कहं लोगं पत्तियाविति । / शान्तिकरणप्रवृत्तस्य वेतालोत्थानम् । (237-5) आ विशेषाव (78-8) आकाशं कुरु, पृष्टं कुरु, पादौ कुरु । |श्यकयोजाणतो सुहं परिहरति । (847-7) चिन्तया वत्स! ते जातं शरीरकमिदं (237-6) अर्द्ध कुकुट्याः मो लोकोक्तयः पच्यते, अर्द्ध प्रसवाय कृशम् । (133-11) जो जहा वट्टए कालोतं तहा सेव वान्रा। कल्प्य ते । (851-1) न य रूढी सच्चिया सव्वा । (141-1) (410-20) ___अथ विशेषावश्यकलोकोक्तयः लोकेऽपि हि यो विशेषः सोऽप्यपेक्षया तथा च वक्तारो भवन्ति 'अमुकेन नक्षत्रण सामान्यम् यत्सामान्य तदप्यपेक्षया अमुकेन प्रहेण चेत्थमित्थं च गच्छता बहुविग्घाई सेयाई । (17-6) विशेष इति व्यवहियते । (169-18) विनाशितः कालः' / (436-4) न हि शुक्ल शुक्लीक्रियते, नापि स्निग्धं संशयादयोऽज्ञानम् निर्णयस्त्वबाधितो अरण्ये रोझानां लवणदानार्थम् । स्नेह्यते (18-3) ज्ञानम् । (188-15) वण-पिण्डी-पादलेपादिके लोकव्यवहारे वक्खाणओ विसेसोन हि संदेहादलक्ख- पाएण पुवसेवा परिमउई साहणम्मि ॥ 54 ॥ उपयुज्येत? / 29-10) णया । (205-2) गुरुतरिया । (534-1) लोके सर्वत्र तुल्यनामधेयाः बाह्यः पृथु- वक्तारो भवन्ति-'कटुकस्य, तीक्ष्णादेर्वा दासत्तं देइ अन्न्ण्। (570-2) बुनोदराऽऽकारोऽर्थोऽपि घट उच्यते । / वस्तुनः संबन्धी अयं गन्धः' इति । / दिति कसाया भवमणतं । (570-2)
Page #57
--------------------------------------------------------------------------
________________ श्री आगमीयलोकोक्तौ जायं च अकारणओ तमकारणओ चिय (853-16) हत्थस्स । (1293-1) पडेजा । (578-8) जावन्तो धयणपहा तावन्तो वा नया । 'जीवति पारदः' 'जीवति विषम्' 'जीवत्य- की विशेषावश्य संघो jo naanncrnnsNghaao| (591-9) (922-14) / bhrakam 'जीवति लोहम् । (1321-14) तब जीवितं पिबामि (605-18) यथा बीरो महावीर इति । (933-8) कौघ असंजमजीवियमविरयाणं । (1322-16) प्रथमकोपे च यदुच्यते तत् क्रियमाणं यथा भीमो भीमसेन इति । (933-10) नियुक्त्योन खलु परिणती सुखयति । (612-10) अथ ओपनियुक्तिलोकोक्तयः । / नाकारणंति कजं । (941-6) मो लोकोक्तयः अनुवर्तनीयं गुरूणां वचनम् । (612-10) सर्वनयात्मकं हि भगवद्वचनम् । (942-3) महिहियं चरणं चारित्तरक्खणट्ठा जेणियरे । जिणिउ घेप्पंति रयणाई । (620-11) ग्रामो दग्धः, पटो दग्धः । (949-16) तिन्नि अणुओगा । (8-26) अमोहं देवाणं देसणं । (621-25) बहुजणनाओऽवसिओ होही अगेज्ज्ञप- अल्पं गोब्राह्मणं नन्दति । (18-8) पुट्ठावि न दुद्धया वंझा । (628-10) क्खोत्ति । (993-9) मज्झबला साहू । (71-13) पेयालिय गुण-दोसो जोग्गो जोग्गस्स भावाओ किं वओ गुरुयं । (1018-4) ते स पिता भवति? येन रोदिषीति । भासेजा । (638-9) शक्यमेव ह्यनुष्ठान विधीयते नाशक्यम् । (72-19) 'जातं तद् दधि' / (744-12) (1067-9) जोगमि वट्टमाणे अमुगं वेलं गमिस्साऽजीवितं विषम्' मृतं कुसुम्भकम् । / लोकव्यवहारे सांप्रतमल्पस्तन्दुला, प्रचुरो मो । (73-12) (744-13) गोधूमः, संपन्नो यवः' इत्यादावनेकमप्येक- वेश्यासमीपे बसतां लोको भणति-अहो सारिसासरिसं सव्वं । (757-1) मुच्यते । (1179-4) तपोवनमिति । (81-8) ॥ 55 // लोके मरणं गतःप्राप्तः कालगत इत्युच्य्ते। / न हि दिजद आहरणं पलियत्तियकन्न । कम्मं निव्वाहि hou । (98-3)
Page #58
--------------------------------------------------------------------------
________________ श्री 22FF आगमीयलोकोक्तौ प्रथमालिका) वा यो गतस्तस्य वा हस्ते । कथं नु स राजा यो न रक्षति ? (85-10) संदिशन्ति (101-25) कथं नु स वैयाकरणो योऽपशब्दान् तस्य हस्ते संदिशति । (102-16) प्र्युक्त्। (85-10) रात्रौ दक्षिणाया दिश उत्तरायां दिशि न सा महं नोवि अहंपि तीसे । (13-16) | देवाः प्रयान्ति (इति) लोके shrutiH। पृथकर्मफलभुजो हि प्राणिनः । (94-9) घुणक्खरमिव । (111-20) मोहनरसो भयेन हियते । (153-17) घरट्टभ्रमणकल्पम् । (114-25) | वक्तारो लोके दृष्टाः, यदुत जीवोऽनेन हिं- शिष्टाचरितो मार्गः शिष्टैरनुगन्तव्यः । | सितो-विनाशितः, तथा घटोऽनेन हिंसितो-विनाशितः । (221-10) पूर्व निरामयोऽहमासंसंप्रति सामयोजातः, अथ दशवकालिकलोकोक्तयः सामयो वा निरामय इति । (131-12) दह्यते गिरिर्गलति भाजनमनुदरा कन्या । शास्त्राणि चादिमध्यावसानमङ्गलभाजि अलोमा एडकेति । (209-1) भवन्ति । (2-20) घुणाक्षरन्यायः । (210-27) पए उवसंता तवस्सिणो असञ्चंण vyNti। acakkhuo va नेतार, बुद्धिमन्ने उ ते गिरा। (10-22) (212-28) क्षेत्रे दानादि सफलम् । (58-18) / 'देहे दुःख महाफलं, संचिन्त्य । (232-10) ठिओ अठावई परं । (256-25) गिहिजोग परिवजए जे स भिक्खू । / (265-26) पुढविसमे मुणी हविजा । (267-3) पुराणः पतित इति कृत्सित-नामधेयम् । (276-26) अनुस्रोतःसुखो लोकः । (279-17) विष मृत्युः दधि त्रपुपी प्रत्यक्षो ज्वरः । (279-20) आयुर्पतं तन्दुलान्वर्षति पर्जन्यः । / (279-22) विहारचरिआइसिणं पसत्था । (280-2) असंकिलिटेहिं समं वसिज्जा । (280-7) अप्पा खलु सयय र्फ्खिअब्बो। (282-13) जहा लोगे अमेहिं अणुगतं तभं अभंतरी भणइ एवं सोवि कामभोगपिवा । ओघनियुक्तिदशबैकालिकयोलोकोक्तयः । ॥ 56 ॥
Page #59
--------------------------------------------------------------------------
________________ श्रीआगमीयलोकोक्तौ नियुक्त्यु यनानां साए परिज्माणगतो परिज्झतो भण्णा । / निवेद्यते । (122-24) अथोत्तराध्ययनलोकोक्तयः दशवैकादुःखसहायश्च स उच्यते यो दुःखप्रती |लिकपिण्डकथं तु राजा यो न रक्षति कथ तु कारसमर्थः । (122-24) लोऽपि हस्तिन्यश्वे च द्वयोरपि राक्षो श्री । वैयाकरणः शब्द न ब्रुयात् । (da0 cU0 34) लोके चटुकारिण एते जन्मान्तरेऽप्यदत्त-: दृष्टिः । (32-19) घृष्यतां कलिना कलिः दाना आहाराद्यर्थ श्वान इवात्मानं । (50-20) | त्तराध्याथ पिण्डनियुक्तिलोकोक्तयः दर्शयन्तीत्यवर्णवादः । (131-9) न चिट्ठे गुरुणंतिए । (54-21) न खल्वकामी मण्डनप्रियो भवति । / सच तेषां सर्वेषामपि प्रायो भ्गिनीप्तिः। / कियञ्चिरमयमजङ्गमोऽस्माभिरनुपाल लोकोक्तयः (11-26) (135-2) नीयः । (63-1) भवति च तत्कार्यत्वात्तच्छन्देन व्यपदेशो पापाजीविनः पापेन-विद्यादिना परद्रोह- कर्मकृतं लोकवैचित्र्यम् । (75-4) | यथा द्रम्मो भक्षितोऽनेनेत्यादौ । (37-4) करणरूपेण नीवनशीला मायिनः-शठा , यत्कर्म कारयिष्यति तत्कारिष्यामः । / मनोशाहारभोजन मिन्नदंष्ट्रतया । इति लोके जुगुप्सा । (142-5) (44-19) लोके एवं श्रुतिः-यदि कुमारी ऋतुमती नेह वसति प्रोषितः (79-6) |जो उ असझं साहै किलिस्सैन तं भवेत् तर्हि यावन्तस्तस्या रुधिरबिन्दवो । असमाणो चरे भिक्खू । (107-14) |च साहेई । (86-11) निपतन्ति तावतो वारान् तन्माता नरकं न य वित्तासए परं । (108-27) | न य महव्वा उ गुणा । (86-21) याति । (145-7) अक्कोसेज परो भिक्खं । (111-16) | दुल्लभयं खु सुयमुहं । (122-10) जं संकियमावन्नो । (145-7) हओ ण संजले भिक्खू । (114-4) ॥ 57 // यो दुःखसहायो भवति तस्मै दुःखं पत्थं पुण रोगहरं । (179-20) नत्थि जीवस्स नासुत्ति । (114-11) /
Page #60
--------------------------------------------------------------------------
________________ श्री आगमीय - लोकोक्तौ । / 58 / / आ नत्थि किंचि अजाइयं । (116-20 ) गृहवासो बहुसावद्यः । (117-3) भी मं अणिजिउं कहं मम सहाए खाहिसि । ( 118-10) परस्स लाभो न गिव्हियव्वो । (119-7) अदीणो ठावर पण्णं । ( 119-14) वेएज निजरापेही । (123-6) द्धाजलं कारण धारप । (123-6) र ग मो स्छो न तेसिं पीहए मुणी । (124-9) जं मए गहियं तं सुगहियं । (179 - 1 ) काका नीयते । (184-21) स पुत्र्वमेवं ण लभेज्ज पच्छा । (224-5 ) हे बिसीदति सिढिले आउयंमि । (224-6) भा खिप्पं न सक्केइ विवेगमेडं । (224-24) गः आयाणरक्खी च्र्म्प्प्म्त्तो। (224-25) रक्खेज कोहं विणएज माणं । (226-11) मायं ण सेवेज पहिज लोहं । (226-11) कंखे गुणे जाव सरीरमेव । ( 227-19 ) मृतं कुसुम्भकमरञ्जकं, मृतमन्नमव्यञ्जनम् । ( 229 - 17) स्वकृतकर्मफलभुजो हि जन्तवः । (244-13) ण संतसंति मरणंते, सीलवंता बहुसुआ । ( 253 - 8) जावंत विजा पुरिसा सब्बे ते दुक्खसंभवा । (262-13) अप्पणा सच्चमेसेजा । (264-6) मिति भूपहिं कप्पर । (264-6 ) अत्तट्ठा सचमेसेजा । (264 - 12) ण कंखे पुव्वसंथवं । (264-17) अप्पमत्तो परिव्वर । (268-3) पुव्वकम्म खट्टाए इमं देहमुदाहरे । (268-13) कालकंखी परिव्वर । (268-23) कडं लध्धूण भक्लए । ( 268 - 23 ) निरवेक्खो परिव्वए । ( 269-6) गामे अनियओ चरे । (269-21) एगोस्स्थ लभते लाभं । (278-14) दुल्लहा तस्स उम्मजा अद्धार सुचिरादवि । ( 280-16) कम्मसच्चा हु पाणिणो । ( 281-9) अहीणा जंति देवयं । ( 282 - 1 ) जिचमाणो न संविदे । (282 - 12) कुसग्गमित्ता इमे कामा । (283-13) इह कामानियस्स अत्तट्ठे अवरज्झति । * श्री आ ग । मो द्धा Who Ev र (284-4) सुच्चा नेयाअं मग्गं जं भुजो परिभस्तति । हे (284-4) भा अहम्मिट्ठे नरसूववज्जइ । (285-3) धम्मिट्ठे देवेसु उववजइ । ( 285-4) अवालं सेवर मुणी । (285-5) गः उत्तराध्य यनस्य लोकोक्तयः । / 58 / /
Page #61
--------------------------------------------------------------------------
________________ श्री थी। आगमीयलोकोक्तौ उत्तराध्ययनस्य लोकोक्तयः ॥ 59 ॥ इयरहाहं तुज्या आन्नाभोजा। (288-1) | जीवित्तप बहुपञ्चवायए । (335-3) | पासमाणो न लिप्पई । (291-4) दुलभया कारण फासया । (337-2) दुप्परिचया इमे कामा । (292-3) से सब्वसिणेहवज्जिए । (338-24) दुप्पूरए इमे आया । (296-19) | मा बंत पुणोवि आविए । (339-5) खेल्लंति जहा व दासेहिं । (297-11) बुद्ध परिणिब्बुए च्रे। (341-12) इत्थी विप्पजहे अणगारे । (297-24) ' संति मग्गं च वूहए । (341-12) खस्वकर्मफलभुजो हि ज्ञ्त्व्ः। (310-12) मित्तिजमाणो वमति । (345-17) पियं न विजई किंचि । (310-15) सुर्य लण मजद । / जिणित्ता सुहमेहति । (313-22) सुप्पियस्सावि मित्तस्स रहे भासह अप्पाणमेव जुज्झाहि । (313-22) पावगं । (345-18) सव्वमप्ये जिए जितं । (313-23) अप्पियस्सावि मित्तस्स रहे कल्लाण |कलं अग्घर सोलसिं । (315-25) भासद । (345-22) इच्छा हु आगाससमा अणंतया । सहसा बहुमुंडिए जणे । (354-18) (316-20) महप्पसाया इसिणो हवंति । (367-21) पडिपुन्नं नालमेगस्स । (316-21) नहु मुणी कोवपरा हवंति । (367-21) संकप्पेण विहम्मसि । (317-14) नदीसई जाइविसेस कोई। (369-22) | समयं गोयम! मा पमायए । (333-11) | कहं सुज, कुसला वयंति । (371-2) / सव्वं सुचिपणं सफलं नराणं । (384-16) कडाण कम्माण न मुक्खु अत्थि। (384-16) सुचीर्ण प्रोषितव्रतम् । (384-22) पवजा हु दुक्ख । (385-24) इक्को सय पचणुहोइ दुक्खं । (388-28) कत्तारमेवं अणुजाइ कम । (388-18) भोगा इमे संगकरा भवति । (390-7) न भिक्खुणो म्ग्ग्म्न्नुब्व्यामो। (391-2) न यावि भोगा पुरिसाण निच्चा । (391-9) खाणी अणत्थाण उ काम्भोगा। (399-15) साहाहि रुक्खो लहै समाहिं । (407-6) दुक्खं खु भिक्खारिया विहारो। (406-21) को हु धम्मो नरदेव! ताणं । (408-8) shot v // 59 // bo
Page #62
--------------------------------------------------------------------------
________________ श्री. हाजातस्य हि ध्रुवो मृत्युः । (408-24) वियाणिया दुक्ववियद्दणं धर्ण । रयाई खेविज पुगकडाई । (485-6)8 उज्झमाणं न बुज्झामो, रागहोसग्गिणा परीसहे आयगुत्ते सहिजा । (485-7) राव्यआगमीयजगं । (409-9) ममत्तबंध च महाभयावह । (466-2) निव्वाणमग्गं विरए उवेइ । (485-8) यनस्य लोकोक्ती संकमाणो तणुं चरे । (409-13) माणुस्सं खुसुदुल्लहं । (473-15) विवित्तलयणाई भैज ताई । (485-10) लोकोक्तयः जो विजाहिं न जीवई स भिक्खू । / यत्राकृतिस्तत्र गुणा वसन्ति । (473-17) मांसेनैव मांसमुपचीयते । (490-26) ॥ 6 // (416-26) गुणवति धनं ततः श्रीः श्रीमत्याज्ञा ततो णेउरपडियाक्खाणययं । (496-3) ठिओ उ ठावए परं । (430-3) राज्यम् । (473-18) सबसत्तू जिणामहं । (504-11) | किं नाम काहामि सुपण । (432-17) - अप्पणा अणाहो संतो कह नाहो भवि- नमो ते संसयाईय ! स्ब्व्सुत्त्म्होय्ही!| द्धा । भुच्चा पिच्चा सुहं सुई। (433-7) स्ससि । (473-22) अणिच्चे जीवलोगंमि किं हिंसाए पस- सीयंति एगे बहुकायरा नरा । (477-8) / न वि मुंडिपण समणो, न OMkAreNa । ज्सि?| (440-8) न वीरजायं अणुजाइ मग्गं । (477-10) / बभणो । न मुणी रण्णवासेणं, कुसचीजीवियं चेव रूवं च विन्जुसंपायचंचलं । चरिज भिक्खू सुसमाहीदिए । रेण न तावसो ॥ 29 ॥ (525-4) (440-9) (484-24) समयाए समणो होइ, बंभचेरेण ब्भ्न्नो। असासए सरीरंमि रई नोवलभामह । कालेण कालं विहरिज र? / (484-24) , नाणेण य मुणी होई, तवेर्ण होद तावसो (453-20) सीहो व सद्देण न संतसिज्जा । (485-1) ॥ 30 // (525-5) इहलोगे निप्पिवासस्स नस्थि किंचि वि । न सव्व savvattha'bhiroaijA / (485-2): कम्मुणा बंभणो होइ, कम्मुणा होइ दुक्करं । (458-1) अणेग छंदामिह माणवेहिं । (485-3) / स्वत्तिओ ।
Page #63
--------------------------------------------------------------------------
________________ II श्री श्री। आगमीयलोकोक्तौ RAAN HA.आम वैस्सो कम्मुणा होइ, सुद्दो हवद कम्मुणा । लक्षणं प्रपश्चश्वोच्यते । 635-11) आरंभमाणा विणयं वयंति । (78-19) उत्त्राध्य्॥ 31 ॥ (525-6) ग्रामः स्माग्त्ः। (701-16) जे गुणे से मूलट्ठाणे । (98-23) ॥यनाचारांभासच्छन्ना iv'gginno। (526-15) जे मूलट्ठाणे से गुणे । (98-23) गयोअथाचारांगलोकोक्तयः आ । भोगी भमै संसारे । (530-7) किं किलास्य हसितेन हास्यास्पदस्येति । आलोकोक्तयः अभोगी विप्पमुच्चई । (530-7) अस्माकं यावजीवमनाकुट्टिः । (21-15) (106-24)| ग उवलेवो होइ भोगेसु । (530-7) वीरभोग्या वसुन्धरा । (26-19) न लजते भवान् न पश्यति आत्मानं अभोगी नोवलिप्पई । (530-7) दण्डभयाच सर्वा प्रजा बिभ्यति । नावलोकयति शिरः पलितभस्मावगुण्डितं । इच्छं निओइउ भंते !, बेयावच्चे व सज्झाए । (26-19) मां दुहितृभूतामेवं गृहितुमिच्छसीति । (536-2) पणया वीरा महावीहिं । 43-24) (106-26) | पूर्वस्मिन्नभश्चतुर्भागे आदित्ये समुत्थिते वीरेहिं पय अभिभूय दिटुं । (53-14) खणं जाणाहि पंडिए । (109-19) इव समुत्थिते । (536-13) जे पमत्ते गुणट्ठीए । (53-27) अरई आउट्टे से मेहावी । (111-18) | वृथा श्रुतमचिन्तितम् । (622-13) साधारणास्त्वनन्ताः । (58-16) मंदा मोहेण पाउडा । (112-27) ब्राह्मणा आयाता वशिष्ठोऽप्यायातः । / सम्यग्ज्ञानपूर्विका हि क्रिया फलवती । मांसेन पुष्यते मांसम् । (115-6) (624-15) (62-6) इणमेव नावखंति जे जणा धुव्चारिन्नो। विवित्तवासो मुणिणं पसत्थो । (625-9) जे गुणे से आवट्टे जे आवटे से गुणे । (121-17)| गः कामाणुगिद्धिप्पभवं खुदुक्ख । (625-11) (62-22) नत्थि कालस्स णागमो । (121-18) | 8 // 61 // | त एव विधयः सुसंगृहीता भवन्ति येषां । संति पाणा पुढो सिया। (71-26) / सवे पाणा पियाउया। (121-18) /
Page #64
--------------------------------------------------------------------------
________________ श्री ॥ 62 ॥ ग सब्वेसिं जीवियं पियं । (121-19) आयाणिजं च आयाय तंमि ठाणे जआगमीय- चिट्ठइ । (122-1) लोकोक्तौ आ । वितह pappa'kheyanne तमि ठाणंमि चिट्ठइ । | आसंच छंदं च विगिंच धीरे!| (127-3) मो। जेण सिया तेण नो सिया। (127-3) थीभि लोए पवहिए । (127-4) | नाइवाइज कंचणं । (128-17) थोवं लटुं न खिसए । (128-18) अदिस्समाणे कयविक्कयेसु । (131-15) | दुहओ छेत्ता नियाइ । (133-14) | लाभुत्ति न मजिजा । (134-11) अलाभुत्ति न सोइजा । (134-12) बहुंपि लधु न निहे । (134-12) | कामा दुरतिक्कमा । (135-23) | जीवियं दुप्पडिवूहगं । (135-23) Rao भआआआआ कामकामी खलु अयं पुरिसे (135-23) / कम्मुणा उवाही जायद । (155-20) ते धुणे कम्मसरीरगं । (143-11) संमत्तदंसी न करेइ पावं । (158-27)18 18| आचारांवीरा संमत्तदसिणो । (143-12) संसिच्चमाणा पुणरिति ग्म्भ्। (159-14) गस्य क्रियमाणं कृतम् । (144-7) कामेसु गिद्धा निचय करंति । (159-14) लोकोक्तयः जे अणंतदंसी से अणंतारामे । (145-7) अलं बालस्स संगेण । (159-23) केयं पुरिसे कं च नए? / (146-9) आयंकदंसी न करेइ पावै । (160-6) एस वीरे पसंसिए, जं बद्धे पडिमोयए । सञ्चमि धिई कुव्वहा । (162-22) (146-10) अणण्णं चर माहणे । (163-14) कामा न सेवियब्वा । (151-22) छिदिज सोय लहुभूयगामी । (164-7) सया मुणिणो जागरंति । (151-27) आयगुत्ते सया वीरे । (166-2) मूढे धम्म नाभिजाणइ । (154-27) से न छिजह न भिजैन डज्झइन हमद आरंभ दुक्खमिणंति णचा । (155-16) कंचणं सवलोए । (166-3) माई पमाई पुण एइ गम्भ । (155-17) अवरेण पुब्धि न सरंति एगे । (167-3) जे पजवजायसत्थस्स खेयपणे से अस- का अरई के आणंदे? / (168-6) स्थस्स खेयन्ने । (155-28) इत्थेपि अग्गहे च्रे। (168-6) ॥ 62 अकम्मस्स ववहारो न विजा । तुममेव तुम मित्तं । (168-7) (155-20) | भात्मैवात्मनोऽप्रमत्तो मित्रम् । (168-24) |
Page #65
--------------------------------------------------------------------------
________________ 56 आचारां श्री श्री गस्य लोकोक्तयः आगमीयलोकोक्तौ । / 63 ॥ जंजाणिजा उच्चालैयं तं जाणिज्जा दूरा- उट्ठिप नो पमाथए । (204-10) नममाणा वेगे नीवियं विप्परिणामंति । लैयं । 169-4) पमत्ते बहिया पास । (208-5) (251-17) मेहावी मारं तरह । (169-6) अप्पमत्तो परिवए । (208-5) पुट्ठावेगे नियट्टति जीवियस्सेव कार्न्ना। सब्बओ पमत्तस्स भयं । (172-3) जुद्धारिहं खलु दुल्लहं । (211-6) (251-17) जे पगं नामे से बहुं नामे । (172-3) निविण्णचारी अरप पयासु । (211-10 निक्खंतंपि तेसिं दुन्निक्खतं भवद । / | जे बहुं नामे से एग नामे । (172-4) एस से परमारामो जाओ लोगंमि बालवयणिजा हु ते नरा । (251-18) नावखंति जीविय । (172-5) इत्थीओ । (218-1) ओए समियदंसणे । (254-16) दिट्रेहिं निब्वेयं गच्छिज्जा । (180-11) पुवं फासा पच्छा दंडा । (218-4) अबहिल्लेसे परिब्वए । (257-4) नाणागमो मच्चुमुहस्स अत्थि । न हंता नवि घायए । (225-11) संक्खाय पेसलं धम्म दिट्ठिमं परिनिब्बुडे । (183-8) ते पडुच्च पडिसंखाए । (226-3) (257-5)| सं दुरणुचरो मग्गो वीराणं अनिय्त्त्त्त्गामीन्न्ण्। नियाणओ ते न लभंति मुक्खं । सुत्तत्थजाणएणं समाहिमरणं तु कायव्यं । (192-15) (232-25) (262-7) जस्स नत्थि पुरा पच्छा मझे तस्स बहुदुक्खा हु जन्तवो । (238-6) जामा तिन्नि उदाहिया । (268-16) कुओ सिया । (194-4) सत्ता कामेसु माणवा । (238-6) जे णिव्वुया पावेहिं कम्मेहिं अणियाणा मोहेण गम्भ मरणाइ पइ । (199-17) (ण य) ओहं तरए जणगा जेण विप्प्ज्द्धा। ते वियाहिया । 238-17) वीया मंदस्स बालया । (200-21) (239-17) जीवियं नाभिकंखिज्जा । (289-18) दुष्करं च परगुणोत्कीर्तनम् । (202-14) | चिच्या सव्वं विसुत्तियं । (242-21) / मरणं नोवि पत्थए । (289-18) ॥ 63 //
Page #66
--------------------------------------------------------------------------
________________ श्रीआगमीय - लोकोक्तौ ॥ 64 ॥ श्री 55ws हो आ ग मो न मे देहे परीसहा । ( 294 - 18 ) भेडरेसु न रजिज्जा । (294-20 ) इच्छा लोभं न सेविजा । ( 294-20 ) द्धा दिव्यमायं न सद्दहे । ( 294-21) र सोबहिए हु लुप्पई बाले । (304-7) अहाकडं न से सेवे । (305-14) सव्वजगज्जीवहियं अरिहं ! तिस्थं पवन्ते हि । (422-26) हे अलूसप सव्वसहे महामुनी । (430-8) अथ सूत्रकृतां लोकोक्तयः भा गः अशो गुडमेव विषमिति मन्यते किं तस्य मारयितुकामेनापि बुद्धिमता गुड एव सं दुहओवि न सजिजा । (289-19 ) मज्झत्थो निज्जरापेही, स्माहिम्न्नुपाले। (290-18) ग्र ठावर तत्थ अपगं । ( 294 - 18) दीयते । (17-25) सवे अतदुक्खा य, अओ सव्वे अहिंसिता । एयं खु नाणिणो सारं, जन्न हिंसइ किंचण । (51-8) अत्तहि खु दुहेण लब्भइ । (69-6) गुरुणो छंदानुवत्तगा विरया । ( 70-4) एगस्स गतीय आगती । (75-14) सव्वे सयकम्मकप्पिया, अवियत्तेण दुहेण पाणिणो हिंडंति भयाउला सढा । (75-15) तिविहेण वि पाण मा हणे । ( 76-19 ) दैवायत्ताः कार्यसिद्धयः । (89-7) किं परं मरणं सिया ? / ( 90-4) . जेणस्ने णो विरुज्झेजा, तेण तं तं समायरे । (94-3) सांत सातेण विजती । ( 96-2 ) जेहिं काले परिकंत न पच्छा परितप्पए । (99-18) बहुमायाओ इथिओ (112-8) आहंसु विजाचरणं पभोक्खं । आ ग ( 219-20 ) स्वजनाश्च न बान्धवा इति व्यवहारदर्श नात् । ( 294 - 11 ) सरागा अपि वीतरागा इव चेष्टन्ते । (384-18) DA मो अथ स्थानांगलोकोक्तयः कण्टकशाखामर्दनम् । (1-16) न हि पुरुषार्थानुपयोगि भगवन्तो भाषन्ते । 4. (8-14) प्र काकदन्तपरीक्षा । ( 8-19) न कदाचिदनीदृशं जगत् । ( 78-13) मि दधिन गुडतया नापि दधितया व्यपदिश्यते । (107-8 ) तन्दुलान् वर्षति पर्जन्यः । (129-5) आचारांग सूत्रकृतांग स्थनांगानां लोकोक्तयः भा ॥ 64 ॥ ST:
Page #67
--------------------------------------------------------------------------
________________ रसवती गुणनिका (199-5) श्री प्रत्युपेक्षणाकरणात् कालोऽपि प्रत्युपेक्षणेति । (199-7) खंतिसूरा अरहंता । तवसूरा अणगारा । दाणसूरे वेसमणे । जुद्धसूरे वासुदेवे । (237-16) यथा भस्तं भयं सहते तस्मान्न भज्यत इति भावः । ( 247-21) यथा शठं प्रति शठत्वं कुर्यात् । ( 259-2) पूयाहिज्जे लोए । ( 342-14) केलासभवणा एप, गुज्झगा आगया हे महिं । ( 342-20 ) भानवश्रोतः परिश्रवा यौन्दी । (451-11) * अथ समवायांगलोकोक्तयः पदार्थसार्थमभिदधता सक्रम एवासावभिधातव्य इति न्यायः । ( 5-16) क्रियासारमेव ज्ञानम् । ( 109-12) श्री आगमीय आ लोकोक्तौ ग ॥ 65 ॥ मो 1 ह्य् w र सं scho Ev ga atha भगवतीलोकोक्तयः वक्तुमुत्तिष्ठते इति ततस्तद्वयबच्छेदायोक्तमुत्थयेति । (14-10 ) जे कडे पावे कम्मे नत्थि तस्स अवेइयत्ता मोक्खो । ( 65 - 1 ) अहाकम्मं अहानिकरणं जहा जहा तं भगवया दिहं तहा तहा तं विप्परिण मिस्सतीति । (65-7) निन्दा हि किल द्वेषसम्भवा । (100-13) अवधे गर्हिते संयमो भवति । (100-15) जलेसाई दब्बाई परियाइत्ता कालं करेह तसे उवज । (188-11) मृतशब्दापेक्षया परलोकीभूतशब्दवत् । (221-12) नूनमनेन भवान्तरे किञ्चिदशुभं प्राणिघातादि वा सेवितमकल्प्यं वा मुनिभ्यो दत्तं येनायं भोग्यव्यल्पायुः संवृत्त इति । 2 स्था0 सम0 श्री भगवतीनां आ लोकोक्तयः ग मो (226-10) जीवदयादि पूर्व कृतमनेन तेनायं दीर्घायुः संवृत्तः । (227 - 10 ) आगमबलिया समणा निग्गंथा । (383-16) के पुल्विं गमणयाए के पच्छा गमणयाए ? / (465 - 15) प्र हे पुवि वा पच्छावा अवस्सविप्पजहियब्वं । (465-26) महासमुद्दे वा भुयाहिं दुत्तरो । ( 466-26) तिक्खं कमियव्यं । (466-26) गरुयं लंबेयव्यं । (466-27) असिधारगं वतं चरियव्वं । (466-27) धीरस्स निच्छियस्स ववसियस्स नो भा खलु एत्थं किंचिवि दुक्करं । ( 467-10) ग स्वामिना धौतमस्तकस्य हि दासत्वमपगच्छतीति लोकव्यवहारः । (543-20 ) मधुघटादिन्यायः । (623-18) 14.42 सं ॥ 65 ॥
Page #68
--------------------------------------------------------------------------
________________ भग0 ज्ञाता0 आगमीयलोकोक्तौ श्री आ प्रश्न औप0 जीवाजीवाभिगमानां लोकोक्तयः FERRENEVER घृतकुम्भादिन्यायः । (623-21) पणिवश्यवच्छला पं देवाणुप्पिया! उत्त- अथ जीवाजीवाभिगमलोकोक्तयः खंतिखमा पुण aNagArA bhgvNto| . मपुरिसा । (219-11) पञ्चालदेशनिवासिनः पुरुषाः पञ्चाला (671-10) अपूईवयणा णं पिउत्था ! उत्तमपुरिसा इति । (144-24) सूक्ष्मो वायुः सूक्ष्मं मनः । (766-8) वासुदेवा बलदेवा चक्कवट्टी । (225-10) विकसितानि यानि शतपत्राणि पुण्डरीन ह्योदनमात्रायामतिमात्र व्यञ्जनं जो णं णवियाए माउयाए दुद्धं पाउकामे काणि च द्वारादिषु प्रतिकृतित्वेन स्थियुक्तम् । (954-19) से णं निग्गच्छउत्ति । (237-20) तानि । (175-19) अथ ज्ञाताधर्मकथालोकोक्तयः । अथ प्रश्नव्याकरणलोकोक्तयः तैलेन हि पक्कोऽपूपः प्रायः परिपूर्णवृत्तो । तव य मम य भिक्खाभायणे भविस्सति । यथाजातपशुभूताः-शिक्षारक्षणादिवजि भवति न घृतपक्व इति तैलविशेषणम् । (185-25) तबलीव दिसदृशाः । (64-5) (177-27) भीयस्स खलु भो! पब्वजा सरणं अथौपपातिकलोकोक्तयः सबाटशब्दो युग्मवाची यथा साधुसङ्घाट उक्कंट्ठियस्स सद्देसगमणं, छुहियस्स अत्रं, कपोतस्य हि पाषाणलवानपि जठराग्नि- इत्यत्र । (181-22) तिसियस्स पाणं, आउरस्स मेसजं, जरयतीति किल श्रुतिः । (16-6) तोरणेषु हि शोभार्थ तारका निबध्यन्ते माइयस्स रहस्सं, अभिजुत्तस्स पञ्चय- सिंहस्य हि मैथुनानिवृत्तस्यात्याकर्षणात् इति लोकेऽपि प्रतीतमिति । (199-4) करणं, अद्धाणपरिस्संतस्स चाहणगमणं, कदाचिन्मेहनं त्रुट्यति एवं ये क्वचिदप यत्रागत्य मनुष्या आत्मानमन्दोलयन्ति तरिउकामस्स पवहणं, किच्चं परं अभि- राधे राजपुरुषेत्रोटितमेहनाः क्रियन्ते ते ते अन्दोलका इति लोके प्रसिद्धाः । / ओजितुकामस्स सहायकिच्चं । (191-6) | सिंहपुच्छितका व्यपदिश्यन्त इति । . (200-6) मारामुक्के विव काए । (202-7) (87-21) / जालकानि यानि भवनभित्तिषु लोके
Page #69
--------------------------------------------------------------------------
________________ श्री आगमीयलोकोक्तौ ॥ 67 ॥ AAAAAA प्रतीतानि । (209-17) इति । (71-3) धृत्या चातीव बलवती, पुरुषोऽपि च ॥ नीवाजीवातुल्येष्वपि सर्वशब्दो दृष्टो यथाऽनेन सर्व जालकानि तानि च भवनभित्तिषु लोके कश्चित्तुच्छप्रकृतिरूपो लभ्यते स्तोकाया । भिगमप्रप्रतीतानि । (99-12) पीतं घृतमिति । (245-16) मपि चापदि क्लीबतां भजते, नपुंसकोऽपि यथा सुराष्ट्रेभ्यो संक्रान्तो मगधदेशं यत्र सुषिरं तत्र व्यन्तराः । (118-19) कश्चिन्मन्दमोहानलो दृढसत्त्वश्च । ज्ञापनयोमागध इति । (261-23) लोके व्यवहारः-सकषायोऽयं कषायोदय (251-26) लोकोक्तयः यथा तर्जन्या संस्पृष्टा ज्येष्ठाऽङ्गुलिज्येष्टेवानित्यर्थः । (135-18) कश्चित् कञ्चन त्वरयन् दिवसे वर्तमान वेति । (262-23) हे साधो! प्रतिक्रमणं कुरु स्थण्डिलानि एव वदति उत्तिष्ठ रात्रिर्यातेति, रात्रौ कपोतस्य हि जाठराग्निः पाषाणलवानपि प्रत्युपेक्षस्वेति । (248-16) वा वर्तमानायामुत्तिष्ठोद्गतः सूर्य इति । (259-8) यथा अमुका ब्राह्मणी साध्वी शुभ नक्षत्रजरयतीति श्रुतिः । (277-20) प्रथमपौरुष्यामेव वर्तमानायां कश्चित् यथा पञ्चालदेशनिवासिनः पञ्चालाः । / मद्येत्यमुकमङ्गं श्रुतस्कंन्धं च प्त्थेत्यादि। (251-18) कश्चन त्वरयन् एवं वदति चल मध्याह्नी(386-16) पुरुषः स्वभावाद् गम्भीराशयो भवति भूतमिति । (259-10) न खलु पश्यति सूक्ष्मान् रूपविशेषान् महत्यामपि चापदि न क्लीवतां भजत गिरिदह्यते गलति भाजनं अनुदरा कन्या मन्दलोचनः । (466-38) इत्यादि । (251-23) स्थूलदर्शनमपि हिताय मध्यस्थानाम् । अलोमिका एडका । (258-6) नपुंसका स्वभावात् क्लीवो भवति, प्रबल- अहो मे निष्कारणः कोपो नैव (कोऽपि) विरुपं भाषते न च किश्चिद्विनाशयति । अथ प्रज्ञापनालोकोक्तयः मोहानलज्वालाकलापज्वलितश्च । (251-24) (290-21) | यथा 'पश्चालदेशनिवासिनः पश्चाला । समाऽपि काचिद् गम्भीराशया भवति । तथाविधमुहर्तवशाद्गुणदोषविचारणा
Page #70
--------------------------------------------------------------------------
________________ श्री. आगमीयलोकोक्तो ॥ 68 ॥ PERMERFEVER शून्यः परवशीभूय कोपं कुरुते (291-23) | सम्मुखीकृत' इत्यर्थः । (605-24) / यात्रामहर्दिकजनैराकीर्णेऽति (102-14) किञ्चिद् दृष्ट न परिभावितं सम्यगिति अथ जंबूद्वीपप्रज्ञप्तिलोकोक्तयः । / चरणमालिकासंस्थानविशेषकृतं पादा प्रज्ञापनाव्यवहारदर्शनात् । (311-7) चन्द्राकर्षकमृगेन्द्रानुयायिनः शृगाल भरणं लोके पागडां इति प्रसिद्धम् । श्री जंबूद्वीपयोक्वगतो देवदत्तः? पत्तनं गतः, तथा वचन- स्येव । (2-23) कपोतस्य हि जाठराग्निः पाषाणलवानपि |A लोकोक्तयः मात्रेणाप्यसौ गतः कोपमिति । (328-9) लोहशालाविकीर्णानां लोहसारकणानां जरयतीति लौकिकश्रुतिः । (117-14) भिन्नस्य हि वर्णप्रकर्षो भवति (363-8) चुम्बकाश्मप्रयोगेणैव । (2-24) सर्व भाजनस्थं जल पीतम् । (225-26) महीयांसो हि परमकरुणापरीतत्वात् a- कण्टकशाखामर्दनः । (3-4) लौकिकरुक्तं ब्रह्मणासृष्टमिदमण्डकं तत द्धा विशेषेण सर्वेषामनुग्रहाय प्रवर्तन्ते । / लौकिकी चागपि अमुकेन ग्रहेण नक्षत्रण इयं जगतः प्रसूतिरित्येवं सर्वत्र प्रवादो (425-24) पुनस्तमनुधावतीति न्यायः । (429-13) वा इत्थमित्थं गच्छता विनाशितः काल 'भूत्ततोऽपि च ब्रह्माण्डपुराणं नाम इति । (6-10) श्रूयते च जातिस्मरणादिना विज्ञाय पूर्व शाखमभूदिति प्रसङ्गाद्वोध्यमिति । मुण्डितशिरसो दिनशुद्धिपर्यालोचनम् । (247-3) देहमतिमोहात् (केचित् ) सुरनदी प्रत्य .(12-11) तोरणेषु हि शोभार्थ तारिका निबध्यन्त स्थिशकलानि नयन्तीति । (442-1) न ह्यन्यकरणेऽन्यस्य निवृत्तियुक्तिमती । इति प्रतीतं लोकेऽपि । (292-18) मनुष्येषु सर्वभावसम्भवात् । (451-26) (12-16) सिंहावलोकनन्यायः । (383-1) क्षत्रिया पर्व मन्यते परविषयापहारोगजगात्रभिन्नभिन्नदेशसंस्पर्शने बहुविध तर्जन्या संसृष्टा ज्येष्ठाङ्गलिज्येष्ठेवेति । / मा॥68॥ 'स्माकं न्यायो 'वीरभोग्या वसुन्धरा' विवादमुखरजात्यन्धवृन्दवत् । (12-21) (425-10) इति न्यायात् । (456-12) नाद्याप्येतस्य समयो वर्त्तते । (13-21) प्रकाशतमसोः सहावस्थायित्वविरोधः । तथा च लोके वक्तारः 'आजितोऽयं मया, / लोकेऽपि वक्तारो भवन्ति 'यदियं जन्य- / (457-11)
Page #71
--------------------------------------------------------------------------
________________ जंबू0 श्री nishiithyo। लोकोक्तयः आगमीयलोकोक्तो ॥ 69 ॥ EFFERREkha FEVERE न हि सती जनप्रतीति vymplpaamH॥ jo jiggahasamattho na bhavati tassa किं । भणिता । (325-2-13), कहिएण( 266-1-9) समलस्स य कओ धम्मो । (343-2-1) अथ निशीथचूर्णिलोकोक्तयः जो वहति सो तणं चरति (267-1-2) जिणसासणं पवण्णेहिं मरणस्स न प्रथमखंडे: साधुं दृष्ट्वा ध्रुवा सिद्धिः (273-1-9) मेयव्वं । (347-1-4) तवस्स मूलं धिती । (27-1-9) जै तुम्मे सव्वं लोग पवावेह किं करेमो एस भट्टपडिण्णो हतो मया । तुमं किं जाणासि कूव्म्ण्द्दुक्को। (34-2-1) (275-2-3) (349-2-4) शस्त्रग्रहणाच्च संक्लिष्टतरं चित्तं । नडपढिरण वा किं तस्स णाणेण । सरणागया णो पहरिजंति । (350-2-5) (289-2-1) (104-2-12) द्वितीयखंडे कूवमंडुक्के दक्षिणावहो पहाणो । साधुता या व्न्न्वासो। (108-2-7) (295-1-1) णिस्सणिधिसंचया समणत्ति । (51-1-13) रायरक्खियाय तवोहणा वणवासिणो । / अणुवसंताणकौसंजमो कओवा सज्झाओ अगीयत्थो चौरंग णासेइ । (54-1-8) (174-2-10) (296-1-10) अहो दुदिट्ठधम्मा प्र्त्त्तिवाहिन्नो। क्रोधप्रहरणा ऋषयः (176-1-12) रोषणो य गुरुसीसपाडिच्छयाणं दुरहिदीहो राइहत्थो (177-1-9) गमो (299-1-5) परं पभायकाले दधिकरं सुणगावि खाइउं अहिरण्णसोवणिया समणा(178-1-13) किं मज्झ घरं सुसाणकुडी (324-1-12) णेच्छिहिंति । (84-1-12) लुद्धदिटुंतभाविता । (202-1-8) एगो दंडो दो जमदूआ चौरो न्नीहारी॥ कामी एस अजींदिओत्ति (88-2-12) आतुरदृष्टांतसामर्थ्यात् । (202-2-1) / (324-2-6) || उविक्खितो वाही दुच्छेजो । (90-1-1) जहा राया तहा पया (244-1-4) वेजसत्थो य जहवि भावा ते इच्छा । दुल्लभो पुत्तजम्मो । (93-2-11) ॥ 69 //
Page #72
--------------------------------------------------------------------------
________________ श्री (94-1-13) अपणो जहिच्छा पुण्णेहिं वलति । आगमीय - रुट्ठो कालं ण पडिक्खति त्ति (97-1-10) आत्मन: क्रियाचरितेन गुरोः क्रियाचरितं ज्ञापयति । ( 97-2-7) लोकोक्तौ जो मणोगत भावं जाणाति तस्स लोगो आउट्टति । ( 99-1-11) विणणय बहुफलं दाणं (103-1-5) बारवैवणिया थावश्चासुताहरणं कहियं । (104-2-9) सं सत्तगेसु य घतं दातव्यं । (105-1-9) समत्थस्स किं दिजति । (116-2-190) हे णाणे भावे मूढो भवति । (135-2-6) मूढस्त य दंसणचरणा ण भवंति । भा (135-2-6) गः आदीप पडिसेहियाए सव्यं पडिसेहियं । (135-2-13) रजं विलुत्तसारं । (136-2-12) ॥ 70 // आ ग मो द्धा gra scho louttare je धम्मा ते अणुधम्मा । ( 144-2-9) दुट्टसंसग्गीतो बहूदोसा, अदुट्ठसंसग्गीतो य गुणा । (160-2-12) बहू महिलियाणं कृतकभावा भवंति पुत्तपतिपित्ति । (170 - 2-2 ) सभावेण च इत्थी अल्पसत्वा भवंति । (171-2-1) तृतीयखंडे:रिसओ कोवपहरणा । ( 6-1-6) पते धम्मकंचुगपविट्ठा छगलेस्सा लोगं मुसंति । (14-1-3) रायकरभरेहिं भग्गाणं समणकारो वोढव्यो ति । (14-1-4) अहो णिरणुकंपा मग्गंतस्स वि ण देति । (19-2-6) साधुपदोसे णियमा स्ण्सारो। (24-1-6) इत्थीओ सत्थेण न्नेय्व्वाओ। (32-1-4) पातो सव्वाकरिसित्ति । (47-2-6) सीहावलोयणेण भणति । (54-2-2) ससल्लो न सिज्झति । (91-1-9) उद्धरियसल्लो य सिज्झइ । ( 91-1-9) णिग्भओ घाहं बंधति । ( 133-1-10 ) णिरासो अंगे मुयति मरति य । अथ बृहत्कल्पलोकोक्तयः निशीथ श्री हत्कल्पयोआ लोकोक्तयः (133-1-10) मो द्धा प्रथमखंडे: दाभरो य विलुतो नगरद्दारे अवारिंतो । (165-1-2) लउत्तरया धम्मा । ( 166-19-2) अणुगुरुणो धमा । (166-1-8) नत्थि अनिदाणओ होइ उब्भवो तेण परिहर निदाणं । (174-1-2) यतश्च दोषाः समुत्पद्यन्ते तत् प्रेक्षावतां नोपादातुमुचितम् । (175-2-14) 55 d भा 8 ॥ 70 ॥
Page #73
--------------------------------------------------------------------------
________________ श्रीआगमीयलोकोक्तौ ॥ 71 ॥ AEE 4. AAHA उपभोगफलाः शालयः । (201-2-9) नच बहुगुणपरित्यागेन स्वल्पगुणोपादानं । सब्वेवि हु ते जिणाणाए । (250-2-6) ॥ बृहत्कसूत्रं पुनरर्थकरणफलम् । (201-1-9) विदुषां कर्तुमुचितम् । (211-1-6) सावेक्खो जेण गच्छो उ । (250-2-6). ल्पस्य न खलु सद्विवेकसुधाधाराधीतचेतसः कुसला सुपइट्ठियारंभा । (211-1-12) यतीनां न कल्पते गृहिणः स्नपनादि कर्नु आ लोकोक्तयः सन्तः कदाचनापि खगुणविकत्थने प्रवृत्ति- तं तु न विज्जइ सज्झं जं धीमंतो न । भवतश्च मुधा कुर्वतो बहुफलं । मातन्वते मिथ्याभिमानाख्यप्रबलतमस्ति- साहेइ । (219-2-21) (297-2-5) रस्कृतसंज्ञानकोचनप्रसराणामितरजन्तू- वालाय लोकाः पराभवनीयतया दर्शनात् अहिरण्यकाः श्रमणाः (300-2-6) / नामेव तत्र प्रवृत्तिसम्भवात् । / (232-2-12) न वर्तते शिष्टानां यतिभ्यो हिरण्यादि . (204-2-11) नातिबलवन्तो न चातिदुर्बलाः साधवः । दातुं (300-2-7) मुक्खेसु महाभागा विजापुरिस्सा न (240-1-5) जो चरई सो तणं वहा । (309-2-8) भायति ॥ 1255 ॥ (205-1-1) पकरात्रमपि हि यस्य गेहे स्थीयते तमना- निप्फायगनिष्फन्ना दोनिवि होंति महितविहजणे य निउणे विजापुरिसा वि पृच्छय गच्छतां भ्व्त्यौचित्य्प्रिहान्निः। हीया । (316-2-4) भायति । (205-1-13) (240-2-14) सीसोश्चिय सिक्खंतो आयरिओ होइनैय दिप्पंति गुणड्डा मुक्खेसु हसिज्जमा- जोगमि वट्टमाणे अमुगं बेलं गमिस्सामो न्त्तो। (316-2-9) णावि ॥ 1258 ॥ (205-2-2) / (242-1-5) गच्छो उ भवे महडीओ । (316-2-5) | प्रणिपातपर्यवसितप्रकोपा हि भवन्ति लोके हि यो यस्याश्रयदानादिना उप- रयणायरो उ गच्छो (317-1-10) महात्मानः । (209-2-3) कारी स ततः स्निग्धदृष्ट्यवलोकनमधु- द्वितीयखंडे: / 71 ॥ परिणामसुन्दरं तदा पातकटुकमप्युपादे- | रसम्भाषणादिकां महतीं प्रतिपत्तिमर्हति । / रीढा संपत्तीविहु न खमा संदेहियंमि यम् (209-2-12) (245-1-13) / अत्थंमि (5-1-7) %
Page #74
--------------------------------------------------------------------------
________________ बृहत्कल्पस्य लोकोक्तयः आगमीयकोकोक्तौ ॥ 72 ॥ नायकए पुण अत्धे जा वि विवत्ती स । सेणा बह य सोभइ बलवह गुत्ता तह- / अकसायं निवाणं । (76-2-10) निहोसा। (5-1-7) जावि । (37-2-9) दत्त्वा दानमनीश्वरः । (86-2-15) चूयफलदोसद्रिसी चूपच्छायपि ब्जेद्। ऋषयो मन्युप्रहरणाः (46-1-2) कडगा य बहु महि लियाणं । (88-1-9) (5-2-10) खट्टामल्लो (वृद्धार्थे) पूलिआखाओ ण हु अस्वीरो भवद धम्मो (103-1-13) पासगएवि विवकखे घरद सपखं (वृद्धाथै) / 59-1-8 पाणियसबेण उवाहणाउ णाविष्भलो avekkhNto। (6-1-7) साधुमप्रावृतं दृष्ट्वा गृहस्था आदर्शो दृष्ट मुयै । (139-1-8) भोजिकामिवादिषु शरीरमात्रभिन्नेषु न इत्यमंगलं मन्यते (60-1-13) पंच य सक्खीउ धमस्स । (144-1-12) किमपि गोपनीयम् । (7-1-7) वंदामि उप्पलजं अकालपरिसडिय- अलं विरोहेण अपंडिपहिं । (149-1-15) निग्गधं नवि वायद । (11-2-14) पेहुणकलावं । धम्मं किहणुन काहि किं सत्तजुसस्स क्रे। बुद्धी-वसुंधरेय छापौं व पभायं न वि सक्का (11-2-14) कण्णा जस्सेत्तिया विद्धा ॥ (61-1-3) जह वीरभोजा । (150-1-17) बालाश्च वृद्धाश्च अजंगमाश्चेति लोकेऽपि गोसे च्चिय अदाए पेच्छंताणं सुहं कत्तो कजे सच्चेण होयव्वं । (162-1-3) तावदेतेऽनुकम्पनीयाः । (22-2-5) (61-1-20) / एते धर्मकंचुकाः प्रविष्टा लोकं मुष्णन्ति दुग्घासे खीरवती गावी पुस्सह कुटुंबभराश्रद्दधतः कलह उपजायते (66-2-12) एवमप्रीतिके चतुर्गुरवः । (165-1-7) णट्ठा मोत्तुं फलदं व रुक्खं को मंद अवच्छलत्ते य दसणे हाणी (73-2-6) सौणीवि rakhae NeDU । (165-1-5) phala'phale pose| (23-1-3) | अकसायं खु चरित्तं अम्हे ठितेल्लकश्चिय अहपवत्तं वहह बहुसंगहिया अज्जा होइ थिरा ईद्ल्त्त्त्थीव्। कसायसहिओन संजओ होइ । (73-2-8) तुम्मे । (166-1-3) (37-2-5) | सीयघरसमो उ आयरिओ । (76-2-6) | जो जग्गति सो सया ध्न्नो। ॥ 72 ॥
Page #75
--------------------------------------------------------------------------
________________ श्री आगमीय आलुया । (167-2-12) लोकोक्तौ ग नाणुजोया साहू । (176-1-4) को दाणि हंसेण किणेज्ज कागे । ॥ 73 ॥ (167-2-4) नालस्सेण समं सुकूखं न विज्जा सह निया न वेरग्गं ममत्तेणं नारंभेण दया sw (179-2-8) न सुत्तमत्थं अतिरिच्च जाति (197-1-1) अत्थो जहा गच्छति पजवेसु suttaM'pi अत्थाणुचरं पमाणं । (197-1-5) खेत्ततरिय व किं विसमदोसं । ( 198-1-15) णय बंधत् दिट्टि दिट्ठीं । (214-2-15) कायव्वो पुरिसकारो समाहिसंघाणट्टाए । (216-1-6) बलसरिलो चैव होइ परिणामो । (234-1-15) लक्खणमिच्छति गिही । ( 235-2-9) समणस्सवि पंचगं भंडे । (267-1-2) अकारणा नस्थिह कजे सिद्धी । तृतीयखंडे: पूइंति पूइयं इत्थियाओ पापण ताओ लहुसत्ता । ( 6-1-7 ) अध्येण बहुं इच्छइ । (19-1) विसुद्ध आलंबणो समणो । ( 19-1) दम्मति दारुणाविद्दु दंडेण जहावराहेण । ( 22-1-9) दीहो हु रायहत्थो । (33-2-1) दत्त्वा दानमनीश्वरः । (35-1-2) सुणमाणावि न सुणीमो सम्झायाणनियमाउत्ता (59-2-7) सावजं सोऊण वि नहु लग्भा इक्विड जाणो । ( 59-2-7) अतवो न होइ जोगो । ( 105-2-2 ) विविविभरसो हि कामः । णिस्संचया उ समणा । ( 115-2-3 ) भरिओ लोगो अवायाणं । (116-2-13 ) कज्जं सज्जं तु साहए मतिमं । ( 117-1-4) विसकुंभा ते महपिहाणा (123-1-13) नेव य संका विसे किरिया । (123-2-3) दुक्ख खु विमुचिरं गुरुणो (133-1-13) चरितठवणा प्रतिसेवमानेन चारित्रं तदे स्थापितम् । (139 - 2-2 ) लज्जामयश्च पुरुषस्त्रियोरलङ्कारः । (167-2-15) भुंजामु ताव भोए दीहो कालो तवगुणाणं । (172-1-1) स्त्रीणां च लज्जा विभूषणा । (196-2-11) घृतेन वर्धते मेधा । ( 209-2 ) जिला वस्त्रवता सभा । (209-2 ) बृहत्क ल्पस्य आ लोकोक्तयः श्री RF5Wps the ga mA ra सं ग्र भा गः ॥ 73 ॥
Page #76
--------------------------------------------------------------------------
________________ 2. | | बृह. श्री व्यवहारयो आगमीय-श्री लोकोक्तौ घयता कलिना कलिः । (218-2-2) / आकितिमती हि नियमा सेसा हि हवैति ! नो पविसे । (304-1-10) मरणपर्यवसानो जीवलोकः । (231-1-8) / लद्धीओ । (281-1-5) लोके बहुभिरकृत्ये सेवितेऽयं न्यायः शततपोधना अहिरण्यसुवर्णाः (244-2-15) -जाय पितिवसा नारी दत्ता नारी पति- मवध्यं shmdnnddyN। (311-1-10) अनियाणयं निव्वाण । उघसा । विहवा पुत्तवसा नारी, नत्थि भवसयसहस्सलद्धं जिणवयणं भावो |लोकोक्तयः अनियाणया सेया । (248-2-10) नारी सयंवसा ॥ (304-1-4) जहतस्स । जस्स न जार्य दुक्खं न जायपिय रक्खंती मातपिया सासु- तस्स दुक्ख परे दुहिते ॥ (314-1-11) अथ व्यवहारलोकोक्तयः देवरा दिणं । पितिभायपुत्त विहवं गुरु वृषसागारिकं नीरसमपरो वृषभश्चर्यतृतीयोद्देशके: गणिणी य एव अजंपि ॥ (304-1-7) यति । (316-2-12) मोक्षायैव तत्त्ववेदिनां प्रवृत्तेः (279-2-8) / एगाणिया अपुरिसा सकवार्ड घर परं तु इत्यागमीयलोकोतयः (आगामीयसूक्तावलि 1 सुभाषित 2 संग्रहश्लोक 3 लोकोक्तयः 4) 4 ॥ 74 ॥ 4 4 5FFEREve 4. 4 2 3 भा ॥ 74 ॥ 4 A