________________
श्री
श्री
आगमीय - सूक्तावली आ
ग
॥ ४ ॥
मो
द्धा
र
सं
ग्र
भा
3:
४४ न य पडिवत्तिविसेसा एगंमि य णेगमेयभावेवि । जं ते तहा विसिट्ठे न जाइए विलंघेइ ॥ ४५ नत्तेगसहावत्तं आहेण विसेसओ पुण असिद्धं । एगंततस्सहावत्तणओ कह हाणिबुडीओ ? ॥
(६९)
४६ जं अविचलिय सहावे तत्ते एगंततस्सहावतं ।
न य तं तहोवलद्धा उक्करिसावगरिसविसेसा ॥ ४७ तम्हा परिधूराओ निमित्तमेयाओ समय सिद्धाओ । उववत्तिसंगओ चिचय आभिणिबोहाइओ भेओ ॥ ४८ घाइक्खओ निमित्तं केवलनाणस्स वनिओ समए । मणपजवनाणस्स उ तहाविहो अप्पमाउति ॥
(६८)
४९ ओहीनाणस्स तहा अणिदिसुंपि जो खओवसमो । मसुयनाणाणं पुण लक्खणमेयादिओ भेओ । ५० जं सामिकालकारणविसय परोक्खत्तणेहिं तुहाई । तभावे सेसाणि य तेणाईए मरयाई ॥ ५१ दो वारे विजयाइसु गयस्स सिनऽच्चुए अहव ताई । अइरेगं नरभवियं नाणाजीवाण सव्वदा ॥
(७०)
(50)
५२ कालविवजयसामित्तलाभसाहम्मओऽवही तत्तो ।
माणसमित्तो छउमत्थविसयभावाइसाहम्मा ॥ अथानुयोगद्वारसूक्तानि
(७१) श्रीनन्य
श्री नुयोगद्वाराआवश्यकानां
सूक्तान
१ यस्याः प्रसादमतुलं संप्राप्य भवन्ति भव्यजननिवहाः । अनुयोगवेदिनस्तां प्रयतः श्रुतदेवतां वन्दे ॥
२ सम्यक सुरेन्द्रकृतसंस्तुतिपादपद्ममुद्दाम कामकरिराजकठोरसिंहम् । सद्धर्म्मदेशकवरं वरदं नतोऽस्मि, वीरं विशुद्धतरबोधनिधि सुधीरम् ॥ ३ अनुयोगभृतां पादान् बन्दे श्रीगौतमा दिसूरीणाम् । निष्कारण बन्धूनां विशेषतो धर्म्मदातृणाम् ॥
४ अभुअतरमिह एतो अन्नं किं अस्थि जीवलोगंमि । जं जिणवयणे अत्था तिकालजुत्ता मुणिजंति ? ॥ अथावश्यक सूक्तानि ।
१ तित्थयरे भगवंते, अणुत्तरपरक्कमे अभियनाणी । तिण्णे सिद्धगइगए, सिद्धिपहपदेसए वंदे ॥ २ पङ्कदाहपिपासानामपहारं करोति यत् । तद्धर्म्मसाधनं तथ्यं तीर्थमित्युच्यते बुधैः ॥ ३ वंदामि महाभागं महामुणिं महायसं महावीरं ।
(१)
मो द्धा
(१) सं
(१३६) हे
(५९)
(५९)
23232322232
॥ ४ ॥