SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ श्रीनन्देः सक्तानि आगमीयसूक्तावली जय संघचंद ! निम्मलसम्मत्तविसुद्धजोण्हागा!॥ (४५) | ३६ निबुइवहसासणयं जयइ सया सव्वभावदेसणयं । २८ परतित्थियगहपहनासगस्स तवतेयदिरालेसस्स। कुसमयमयनासणयं जिणिंदवरवीरसासणयं ॥ (४८) नाणुजोयस्स जए भई दमसंघसूरस्स ॥ ३७ न य कत्थइ निम्नाओ न य पुच्छर परिभवस्स दोसेणं । २९ भई थिइवेलापरिगयस्त सज्झायजोगमगरस्ल । वस्थिव वायपुण्णो फुट्टइ गामिल्लयविअहो ॥ (६४) । अक्खोहस्स भगवओ संघसमुदस्स रुंदस्त ॥ ३८ पिंडविसोही समिई५ भावण१२ पद्धिमा१२ य ईदिय३० सम्मईसणवरवइर दढ रूढगाढावगाढवेढस्स। निरोहो५ । पडिलेहण२५ गुत्तीओ३ अभिग्गहा चेव धम्मवररयणमंडेिअचामीयरमेहलागस्स ॥ करणं तु ॥ (५०, २१०) द्वा ३१ नियमूसियकणयसिलायलुज्जलजलंतचित्तकूडस्स । ३९ नरोगसहावते आभिणियोहाइ विकओ भेदो?। नंदणवणमणहरसुरमिसीलगंधुद्धमायस्त ॥ | लेयविसेसाओ चे न सव्वविसयं जओ चरिमं ॥ ३२ जीवदयासुंदरकंदरुद्दरियमुणियरमईदरमस्स। ४० अह पडिवत्तिविसेसा मेगंमि अजेगमेयभावाओ। हेउसयधाउपगलंतरयण दित्तोसहिगुहस्स ॥ (४५) आवरणविमेओवि हु सभायमेयं विणा न भवे ॥ ३३ संवरवरजलपगलियउज्झरपविरायमाणहारस्स । ४१ तमिम य सह सब्वेसिं खीणावरणस्त पावई भावो । 'सावगजणपउररवंतमोरनच्चंतकुहरस्स ॥ तद्धम्मत्ताउ च्चिय जुत्तिविरोहा स चाणिट्ठो ॥ ३४ विणयनयपवरमुणिवरफुरंतविज्जुज्जलंतसिहरस्स। ४२ अरहावि असब्वन्नू आभिणिवोहाइभावओ नियमा। विविहगुणकप्परुक्खगफलभरकुसुमाउलवणस्स ॥ केवलभावाओ चे सवण्णू नणु विरुद्धमिर्ण ॥ (६७) ३५ नाणवररयणदिपंतकंतवेरुलियविमलचूलस्स । |४३ तम्हा अवग्गहाओ आरम्भ इहेगमेव नाणति । वंदामि विनयपणओ संघमहामंदरगिरिस्स ॥ (४६) । जुत्तं छउमत्थस्सासगलं इयरं च केवलिणो ॥ (६८) BाRAppy_4A
SR No.600311
Book TitleAgamiya Suktavalyadi
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherJain Pustak Pracharak Samstha
Publication Year1949
Total Pages76
LanguageSanskrit
ClassificationManuscript & agam_related_other_literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy