________________
श्री
आगमीयसूक्तावला
विशेषावश्यकदशवैकालिकपिण्डनियुक्तीनां सूक्तानि
॥११॥
धन्ना आघकहाए गुरुकुलवासं न मुंचंति ॥ (१३०८)। - अथ पिंडनियुक्तिसूक्तानि २० गीयावासो रई धम्मे अणाययणवज्जणं ।
१ जयति जिनवर्धमानः परहितनिरतो विधूतकर्मरजाः। निग्गहो य कसायाणं, एयं धीराण सासणं ॥ (३३०९)। मक्तिपथचरणपोषकनिरवद्याहारविधिदेशी ॥ | २१ किच्चाकिच्चं गुरवो विदंति विणयपडिवत्तिहेउं च । २ अवि नाम होज्ज सुलभो गोणाईणं तणाइ आहारो। उस्सासाइ पमोत्तुं तदणापुच्छाई पडिसिद्धं ॥
हिच्छिक्कारहयाणं न हु सुलहो होइ सुणगाणं ॥ २२ विणओ सासणे मूलं, विणीओ संजओ भवे ।
३ केलासभयणा एप, आगया गुज्झगा महि । विणयाउ विप्पमुक्कस्स, कओ धम्मो? कओ तवो? ॥ चरंति जक्खरूवेणं, पूयाऽपूया हियाऽहिया ॥ (१३१) २३ विणओवयार माणस्स भंजणा पूयणा गुरुजणस्स । ४ जति चित्तकम्मंठिया व कारुणिय दाणरुणो वा। . तित्थयराण य आणा सुयधम्माराहणाऽकिरिया ॥ (१३१०) अवि कामगद्दहेसुवि न नस्सई किं पुण जई सु ॥ (१३१) ... अथ दशवकालिकसूक्तानि
५ 'लोयाणुग्गहकारिसु भूमी देवेसु बहुफलं दाणं ।। १ जयति विजितान्यतेजाः सुरासुराधीशसेवितः श्रीमान् ।।
अवि नाम बंभबंधुसु किं पुण छकम्मनिरपसु ॥
व्याख्या-पिण्डपदानादिना लोकोपकारिषु भूमिदेवेषु विमलस्त्रासविरहितखिलोकचिन्तामणिवीरः॥ (१
ब्राह्मणेष्वपि नाम ब्रह्मवन्धुष्वपि-जातिमात्रब्राह्मणेष्वपि २ अन्नं पित्र से नाम कामा रोगत्ति पंडिया बिति ।।
दानं दीयमानं बहुफलं भवति, किं पुनर्यजनयाजनादिकामे पत्थेमाणे रोगे पत्थेइ खलु जंतू ॥
रूपषट्कर्मनिरतेषु?, तेषु विशेषतो बहुफलं भविष्य३ इंदियविसयकसाया परीसहा वेयणा य उवसग्गा । तीति भावः। "एए. अबराहपया जत्थ विसीयंति दुम्मेहा ॥ (८८)| ६ किवणेसु दुम्मणेसु य अबंधवायंकजुंगियंगेसुं च ।
॥११॥