SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ श्री आगमीयसूक्तावला विशेषावश्यकदशवैकालिकपिण्डनियुक्तीनां सूक्तानि ॥११॥ धन्ना आघकहाए गुरुकुलवासं न मुंचंति ॥ (१३०८)। - अथ पिंडनियुक्तिसूक्तानि २० गीयावासो रई धम्मे अणाययणवज्जणं । १ जयति जिनवर्धमानः परहितनिरतो विधूतकर्मरजाः। निग्गहो य कसायाणं, एयं धीराण सासणं ॥ (३३०९)। मक्तिपथचरणपोषकनिरवद्याहारविधिदेशी ॥ | २१ किच्चाकिच्चं गुरवो विदंति विणयपडिवत्तिहेउं च । २ अवि नाम होज्ज सुलभो गोणाईणं तणाइ आहारो। उस्सासाइ पमोत्तुं तदणापुच्छाई पडिसिद्धं ॥ हिच्छिक्कारहयाणं न हु सुलहो होइ सुणगाणं ॥ २२ विणओ सासणे मूलं, विणीओ संजओ भवे । ३ केलासभयणा एप, आगया गुज्झगा महि । विणयाउ विप्पमुक्कस्स, कओ धम्मो? कओ तवो? ॥ चरंति जक्खरूवेणं, पूयाऽपूया हियाऽहिया ॥ (१३१) २३ विणओवयार माणस्स भंजणा पूयणा गुरुजणस्स । ४ जति चित्तकम्मंठिया व कारुणिय दाणरुणो वा। . तित्थयराण य आणा सुयधम्माराहणाऽकिरिया ॥ (१३१०) अवि कामगद्दहेसुवि न नस्सई किं पुण जई सु ॥ (१३१) ... अथ दशवकालिकसूक्तानि ५ 'लोयाणुग्गहकारिसु भूमी देवेसु बहुफलं दाणं ।। १ जयति विजितान्यतेजाः सुरासुराधीशसेवितः श्रीमान् ।। अवि नाम बंभबंधुसु किं पुण छकम्मनिरपसु ॥ व्याख्या-पिण्डपदानादिना लोकोपकारिषु भूमिदेवेषु विमलस्त्रासविरहितखिलोकचिन्तामणिवीरः॥ (१ ब्राह्मणेष्वपि नाम ब्रह्मवन्धुष्वपि-जातिमात्रब्राह्मणेष्वपि २ अन्नं पित्र से नाम कामा रोगत्ति पंडिया बिति ।। दानं दीयमानं बहुफलं भवति, किं पुनर्यजनयाजनादिकामे पत्थेमाणे रोगे पत्थेइ खलु जंतू ॥ रूपषट्कर्मनिरतेषु?, तेषु विशेषतो बहुफलं भविष्य३ इंदियविसयकसाया परीसहा वेयणा य उवसग्गा । तीति भावः। "एए. अबराहपया जत्थ विसीयंति दुम्मेहा ॥ (८८)| ६ किवणेसु दुम्मणेसु य अबंधवायंकजुंगियंगेसुं च । ॥११॥
SR No.600311
Book TitleAgamiya Suktavalyadi
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherJain Pustak Pracharak Samstha
Publication Year1949
Total Pages76
LanguageSanskrit
ClassificationManuscript & agam_related_other_literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy