________________
श्री
आगमीय
5 tho
सूक्तावली ग
मो
॥१०॥
द्धा
र
सं
ग्र
हे
भा
2222
(१३८) | १५ अह देवेणं भणियं जिणिडं घेप्यंति रयणाई ॥ (६२० ) (२४५) १६ केषाञ्चित् तीर्थिकानामयं प्रवादः ' पुण्यमेवैकमस्ति न पापम् । अन्ये त्वाहु- पापमेवैकमस्ति न तु पुण्यम्' । अपरे तु वदन्ति - 'उभयमप्यन्योऽन्यानुविद्धस्वरूपं मेचकमणिकल्पं संमिश्रसुख-दुःखाख्य फल हेतुः साधारणं पुण्यपापाख्यमेकं वस्तु' इति । अन्ये तु प्रतिपादयन्ति स्वतन्त्रमुभयं विविक्तसुख-दुःखकारणं 'होजत्ति' भवेदिति । अन्ये पुनराहु:- 'मूलतः कर्मैव नास्ति स्वभावसिद्ध सर्वोऽव्ययं जगत्प्रपञ्चः । (७९२) १७ जे जन्तिया पगारा लोए भयहेअत्रो अविरयाणं । ते चैव य विरयाणं पलत्थभावाण मोक्खाय ॥ (२०२६) १८ अणुरत्तो भत्तिगओ अमुई अणुअत्तओविसेसन्नू (१२९३) freeम्मो मो संविग्गोऽवज्जऽभीरु असढो य । खंतो दंतो गुत्तो थिरव्वय जिंइंदिओ उज्जू ॥ असो तुला माणो समिओ तह साहुसंगहरओ य । गुणसंपओवबोओ जुग्गो सेसो अजुग्गो य ॥ १९ नाणस्स होइ भागी थिरतरओ दंसणे चरिते य ।
(१२९४)
लगाई निमित्ताई सुभासुभफलं निवेति ॥ ३ एगपएस खेत्तं सत्तपसा य से फुसणा ॥ ४ दो वारे विजयाईसु गयस्स तिनऽच्चुए अहव ताई । अइरेगं नरभवियं नाणाजीवाण सव्वद्धं ॥ ५ जं वत्थुमत्थि लोए तं सव्वं सव्वपज्जायं ॥
६ आसज उ सामित्तं लोइय लोउत्तरे भयणा ॥ ७ जड़ उवसंतकसाओ लहइ अनंतं पुणोवि पडिवाय न हु मे वीससियध्वं थेवेवि कसायसेसम्मि ॥
८ अण थोवं वण थोवं अग्गी थोवं कसाय थोवं च न हु मे वीससियव्वं वंपि हु तं बहुं होइ ॥ ९ दास देइ अणं अइरा मरणं वणो विसप्पती | सव्वस्तदाहमग्गी दिति कसाया भवमतं ॥ १० सीसोवि पहाणयरो नेगंतेणावियारियग्गाही ११ अविगलगोविया व जो विमद्दक्खमो सुगंभीरो १२ अधिणासियसुसत्था सीसा-यरिया विणिद्दिट्ठा । १३ संभव, जं अगहिउं परदोसं चिटुए कोइ १४ गरुया पिच्छति परस्स न हु दोसं ।
(२४६) (२६६)
(२८३)
(५६९)
(५७०)
(६१८)
॥ (६१९)
(६१९)
(६२० )
(६२०)
श्रा
आ
मो
Who 88888888
सं
T:
विशेषra
श्यकस्य
सूक्तानि
॥१०॥