SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ श्री आगमीय 5 tho सूक्तावली ग मो ॥१०॥ द्धा र सं ग्र हे भा 2222 (१३८) | १५ अह देवेणं भणियं जिणिडं घेप्यंति रयणाई ॥ (६२० ) (२४५) १६ केषाञ्चित् तीर्थिकानामयं प्रवादः ' पुण्यमेवैकमस्ति न पापम् । अन्ये त्वाहु- पापमेवैकमस्ति न तु पुण्यम्' । अपरे तु वदन्ति - 'उभयमप्यन्योऽन्यानुविद्धस्वरूपं मेचकमणिकल्पं संमिश्रसुख-दुःखाख्य फल हेतुः साधारणं पुण्यपापाख्यमेकं वस्तु' इति । अन्ये तु प्रतिपादयन्ति स्वतन्त्रमुभयं विविक्तसुख-दुःखकारणं 'होजत्ति' भवेदिति । अन्ये पुनराहु:- 'मूलतः कर्मैव नास्ति स्वभावसिद्ध सर्वोऽव्ययं जगत्प्रपञ्चः । (७९२) १७ जे जन्तिया पगारा लोए भयहेअत्रो अविरयाणं । ते चैव य विरयाणं पलत्थभावाण मोक्खाय ॥ (२०२६) १८ अणुरत्तो भत्तिगओ अमुई अणुअत्तओविसेसन्नू (१२९३) freeम्मो मो संविग्गोऽवज्जऽभीरु असढो य । खंतो दंतो गुत्तो थिरव्वय जिंइंदिओ उज्जू ॥ असो तुला माणो समिओ तह साहुसंगहरओ य । गुणसंपओवबोओ जुग्गो सेसो अजुग्गो य ॥ १९ नाणस्स होइ भागी थिरतरओ दंसणे चरिते य । (१२९४) लगाई निमित्ताई सुभासुभफलं निवेति ॥ ३ एगपएस खेत्तं सत्तपसा य से फुसणा ॥ ४ दो वारे विजयाईसु गयस्स तिनऽच्चुए अहव ताई । अइरेगं नरभवियं नाणाजीवाण सव्वद्धं ॥ ५ जं वत्थुमत्थि लोए तं सव्वं सव्वपज्जायं ॥ ६ आसज उ सामित्तं लोइय लोउत्तरे भयणा ॥ ७ जड़ उवसंतकसाओ लहइ अनंतं पुणोवि पडिवाय न हु मे वीससियध्वं थेवेवि कसायसेसम्मि ॥ ८ अण थोवं वण थोवं अग्गी थोवं कसाय थोवं च न हु मे वीससियव्वं वंपि हु तं बहुं होइ ॥ ९ दास देइ अणं अइरा मरणं वणो विसप्पती | सव्वस्तदाहमग्गी दिति कसाया भवमतं ॥ १० सीसोवि पहाणयरो नेगंतेणावियारियग्गाही ११ अविगलगोविया व जो विमद्दक्खमो सुगंभीरो १२ अधिणासियसुसत्था सीसा-यरिया विणिद्दिट्ठा । १३ संभव, जं अगहिउं परदोसं चिटुए कोइ १४ गरुया पिच्छति परस्स न हु दोसं । (२४६) (२६६) (२८३) (५६९) (५७०) (६१८) ॥ (६१९) (६१९) (६२० ) (६२०) श्रा आ मो Who 88888888 सं T: विशेषra श्यकस्य सूक्तानि ॥१०॥
SR No.600311
Book TitleAgamiya Suktavalyadi
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherJain Pustak Pracharak Samstha
Publication Year1949
Total Pages76
LanguageSanskrit
ClassificationManuscript & agam_related_other_literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy