SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ श्री आगमीय सूक्तावली आवश्यकविशेषावश्यकयोः सूक्तानि नारकादिभावान्ने क्षे अतो मृषा समस्तमेतदिति अस- ७५ मायाए उस्सग्गं सेसं च तवं अकुब्वओ सहुणो। म्यक्त्वपरीषहः, तत्रैवमालोचयेत्-धर्माधर्मा पुण्यपाप- | को अन्नो अणुहोही सकम्मसेसं अणिजरियं ? ॥ लक्षणी यदि कर्मरूपी पद्गलात्मकी ततस्तयोः कार्यदर्श ७६ निक्कूडं सविसेसं वयाणुरूवं बलाणुरूवं च । नानुमानसमधिगम्यत्वम्, अथ क्षमाक्रोधादि की धर्मा- खाणुव्व उद्धवेहो काउस्सगं तु ठाइजा ॥ (७९७-७९९) धौ ततः स्वानुभवत्वादात्मपरिणामरूपत्वात् प्रत्यक्ष ७७ अन्नं इमं सरीरं अन्नो जीवृत्ति एवकयबुद्धी। विरोधः, देवास्वत्यन्तसुखासक्तत्वान्मनुष्यलोके कार्या- दुक्खपरिकिलेसकरं छिद ममत्तं सरीराओ ॥ भावात् दुप्षमानुभावाञ्च न दर्शनगोचरमायान्ति, नार- ७८ जावइया किर दुक्खा संसारे जे मए समणुभूया । कास्तु तीनवेदनार्ताः पूर्वकृतकर्मोदयनिगडबन्धनव इत्तो दुब्दिरूहतरा नरपसु अणोवमा दुक्खा ॥ (८०१) शीकृतत्वादस्वतन्त्राः कथमायात ति, एवमालोचय- । ७९ पच्चक्खाणंमि कए आसवदाराई हुंति पिहियाई । तोऽसम्यक्त्वपरीषहजयो भवति ॥ आसघवुच्छेएणं तण्हावुच्छेअणं होई ॥ ७१ जहाजलंताइ(त) कट्ठाई, उवेहा न चिरं जले। 1८० तण्हावोच्छेदेण य अउलोवसमो भवे मणुस्साणं । घट्टियार झत्ति, तम्हा सहह घट्टणं ॥ ___अउलोवसमेण पुणो पच्चक्खाणं हवा सुद्धं ॥ ७२ सुचिरंपि वंकुडाई होहिंति अणुपम जमाणाई। ८१ तत्तो चरित्तधम्मो कम्मविवेगो तओ अपुव्वं तु । - करमद्दिदारुयाई गयंकुसागारबेटाई॥ तत्तो केवलनाणं तओ अ मुक्खो सयासुक्खो॥ (८५१) ७३ अङ्गष्ठपर्वमात्रो द्वीन्द्रियाद्यात्मेति । (७३०) अथ विशेषावश्यकसूक्तानि । ७४ पमेव बलसमग्गो न कुणह मायाइ सम्ममुस्सग्गं। [१ नामाइतियं दब्यट्रियस्स भावो य पज्जवनयस्स। (५०) मायावडियं कम्मं पावइ उस्सग्गकेसं च ॥ (७९७)| २ देहप्फुरणं सहसोइयं च सिमिणो य काइयाईणि ।
SR No.600311
Book TitleAgamiya Suktavalyadi
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherJain Pustak Pracharak Samstha
Publication Year1949
Total Pages76
LanguageSanskrit
ClassificationManuscript & agam_related_other_literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy