SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ श्री आगमीयसूक्तावली ॥१६॥ उत्तराध्यय नस्य सूक्तानि ५४ पंचमहब्बयजुत्तो पंचसमिओ तिगुत्तिगुत्तो अ । | एसेव धम्मो विसओववन्नो, हणाइ बेयाल इवाविवन्नो (४७७) सभिंतरबाहिरिए, तवोकम्मंमि उज्जुओ ॥ ५८ दसमसगसामाणा जलूयकविच्छुयसमा य जे हुंति । निम्ममो निरहंकारो, निस्संगो चत्तगारयो । ते किर होंति खलुंका तिक्खमिउचंडमद्दविया ॥ समो अ सब्वभूएसु, तसेसु थावरेसु अ॥ ५९ जे किर गुरुपडिणीआ सबला असमाहिकारगा पावा। लाभालामे सुहे दुक्खे, जीविए मरणे तहा। अहिगरणकारगप्पा जिणवयणे ते किर खलुंका॥ समो निंदापसंसासु, तहा माणावमाणओ ॥ ६० पिसुणा परोयतावी भिन्नरहस्सा परं परिभवति ।' गारवेसु कसापसु, दंडसल्लभपसु अ। निविअणिजा य सढा जिणवयणे ते किर खलुका ॥ (५४९) नियत्तो हाससोगाओ, अनियाणो 'अबंधणो॥ ६१ नाणेण जाणाई भावे, संमत्तेण य सद्दहे। अणिस्सिओ इहं लोए, परलोए अणिस्सिओ। चरित्तेण निगिण्हाइ, तवेण परिसुज्झई ॥ (५६९) वासीचंदणकप्पो अ, असणे अणसणे तहा ॥ | ६२ आहारमिच्छे मियमेसणिजं, सहायमिच्छे निउणस्थबुद्धि ।। अप्पसत्थेहिं दारेहिं, सबओ पिहियासवो। निकेयमिच्छिज विवेगजोगं, समाहिकामे समणे तवस्सी॥ अज्झप्पझाणजोगेहिं, पसत्थदमसासणो॥ (४६४)| ६३ तस्सेस मग्गो गुरुविद्धसेवा, विवज्जणा बालजणस्स दूरा। ५५ अप्पा नई वेयरणी, अप्पा मे कूडसामली। ___ सज्झायएगंतनिसेवणाय, सुत्तत्थसंचिंतणया धिई य॥(६२२) अप्पा. कामदुहा घेणू, अप्पा मे नंदणं वणं ॥ ६४ जहा य अंडप्पभवा बलागा, अंडं बलागप्पभवं जहा य । ५६ अप्पा कत्ता विकत्ता य, दुहाण य सुहाण य। एमेव मोहाययणं खु तण्हं, मोहं च तण्हाययणं वयंति। अप्पा मित्तममित्तं च, दुप्पट्टियसुपट्टिओ॥ (४७६) | ६५ रागो य दोसोविय कम्मबीयं, कम्मं च मोहप्पभवं वयंति । ५७ विसं तु पीयं जह कालकूडं, हणाइ सत्थं जह कुग्गहीयं। । कम्मं च जाईमरणस्स मूलं, दुक्खं च जाईमरणं वयंति ॥ ॥१६॥
SR No.600311
Book TitleAgamiya Suktavalyadi
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherJain Pustak Pracharak Samstha
Publication Year1949
Total Pages76
LanguageSanskrit
ClassificationManuscript & agam_related_other_literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy