SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ आगमीयसूक्तावला आचारांगस्य सूक्तानि ॥२३॥ कृपणपतङ्गो रूपे भुजगो गन्धे ननु विनष्टः ॥ न खलु नरः सुरौघसिद्धासुरकिन्नरनायकोऽपि य । सोऽपिः पञ्चसु रक्ताः पञ्च विनष्टा यत्रागृहीतपरमार्थाः । कृतान्तदन्तकुलिशाक्रमेण कृशितो न नश्यति ॥ (१८३) एकः पञ्चसु रक्त प्रयाति भस्मान्ततामबुधः॥ (१५३) | नश्यति नौति याति. वितनोति करोति रसायनक्रियाम , ६५ रागद्वेषवशाविद्धं, मिथ्यादर्शनदुस्तरम् । चरति गुरुवतानि विवराण्यपि विशति विशेषकातरः । जन्मावर्ते जगत् क्षिप्त, प्रमादाद् भ्राम्यते. भृशम् ॥ (१५४)| तपति तपांसि खादति मितानि करोति च मन्त्रसाधनं, ६६ यथेष्टविषयाः सातमनिष्टा इतरत्तव। . . तदपि कृतान्तदन्तयन्त्रक्रकचक्रमणैर्विदार्यते ॥ (१८४) अन्यत्रापि विदित्वैवं न कुर्यादप्रियं जने॥ (१५९) ७१ संसार एवायमनर्थसारः कः कस्य कोऽत्र स्वजनः परो ६७ कुण माणोऽपि निवित्तिं परिच्चयंतोऽवि सयणधणभोए । वा? । सर्वे भ्रमन्तः स्वजनाः परे च, भवन्ति भूत्वा न दितोऽवि दुहस्स उरं मिच्छदिट्ठी न सिज्झइ उ.॥ भवन्ति भूयः ॥ ६८ सम्मत्तुपत्ती सावए य विरए. .अणंतकम्यसे । विचिन्त्यमेतद् भवताऽहमेको, न मेऽस्ति कश्चित् पुरतो दसणमोहक्खए उवसामन्ते य उबसंते ॥ ... न पश्चात् । स्वकर्मभिर्धान्तिरियं ममैव, अहं पुरखवए य खीणमोहे जिणे अं सेढी भवे असंखिज्जा। . स्तादहमेव पश्चात् ॥ तविवरीओ कालो संख्रिजगुणाइ सेढीप ॥ .. .(१७७) सदैकोऽहं न मे कश्चित् , नाहमन्यस्य कस्यचित् । .. ६९ आहारउवहिपूआइडीसु य गारवेसु कइतवियं । न तं पश्यामि यस्याहं, नासौ भावीति यो मम ॥ एमेव वारसविहे तवंमिन हु कइतवे समणो ॥ (१७८)। एकः प्रकुरुते कर्म, भुनक्त्येकश्च तत्फलम् । ७० वदति यदीह कश्चिदनुसंततसुखपरिभोगलालितः ।। जायते म्रियते चैक, एको याति भवान्तरम् ॥ (१९१) प्रयत्नशतपरोऽपि विगतव्यथमायुरवाप्तवान्नरः। - ७२ क्षितितुलशयनं वा प्रान्तभैक्षाशनं वा, सहजपरिभवो ॥२३॥
SR No.600311
Book TitleAgamiya Suktavalyadi
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherJain Pustak Pracharak Samstha
Publication Year1949
Total Pages76
LanguageSanskrit
ClassificationManuscript & agam_related_other_literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy