SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ श्री आचारांगस्य सूक्कानि आगमीयसूक्तावली ॥२४॥ वा मीचदुर्भाषितं वा । महति फलविशेषे नित्यमभ्यु भ्रूचापाकृष्टमुक्ताः श्रवणपथजुषो नीलपक्ष्माण एते, याव- चतानां, न मनसि न शरीरे दुःखमुत्पादयन्ति ॥ .. ल्लीलावतीनो न हदि धृतिमुषो दृष्टिबाणाः पतन्ति ॥ (२१९) ७३ तणसंथारनिसण्णोऽवि मुणिवरो भट्ठरागमयमोहो। ८० किमिदमचिन्तितमसदृशमनिष्टमतिकष्ठमनुपमं दुःखम् । जं पावर मुत्तिसुहं तं कत्तो चक्कवट्टीवि?॥ | सहसैवोपनतं मे नैरयिकस्येव सत्त्वस्य? ॥ (२३४) ७४ लोगंमि कुसमपसु य कामपरिग्गहकुमग्गलग्गेसुं। ८१ श्रवणलवनं नेत्रोद्धारं करक्रमपाटनं, हृदयदहनं नासासारो हु नाणदंसणतवचरणगुणा हियट्ठाए। (१९७) च्छदं प्रतिक्षणदारुणम् । कटविदहनं तीक्ष्णापातत्रिशूलवि७५ लोगस्स सार धम्मो धम्मपि य नाणसारियं बिति। भेदन, दहनवदनः कङ्कोरैः समन्तविभक्षणम् ॥ नाणं संजमसार संजमसारं च निब्वाणं ॥ (१९८) तीक्ष्णैरसिभिर्दीप्तः कुन्तै विषमः परश्वधैश्चकः । ७६ पावोवरए अपरिग्गहे अ गुरुकुलनिसेवर जुत्ते। परशुत्रिशूलमुद्गरतोमरवासीमुषण्ढीभिः ॥ उम्मग्गवजए रागदोसविरए य से बिहरे ॥ (२०३) सम्भिन्नतालुशिरसश्छिन्नभुजा श्छिन्नकर्णनासौष्टाः । ७७ सुकृतपरिणतानां दुर्नयानां विपाकः, पुनरपि सह- भिन्नहृदयोदरान्त्रा भिन्नाक्षिपुटाः सुदुःखार्ताः ॥ नीयोऽन्यत्र ते निर्गुणस्य । स्वयमनुभवतोऽसौ दुःखमो- निपतन्त उत्पतन्तो विचेष्टमाना महीतले दीनाः। क्षाय सद्यो, भवशतगतिहेतुर्जायतेऽनिच्छतस्ते ॥ (२०६) नेक्षन्ते त्रातारं नरयिकाः कर्मपटलान्धाः॥ ७८ जो चंदणेण बाहुं आलिंपइ वासिणा व तच्छेति। छिद्यन्ते कृपणाः कृतान्तपरशोस्तीक्ष्णेन धारासिना, संथुणइ जो अणिंदति महेसिणो तत्थ समभावा ॥ (२०९) क्रन्दन्तो विषवीचिभिः परिवृताः संभक्षणव्यापृतैः । ७९ सन्मार्गे ताबदास्ते प्रभवति पुरुषस्तावदेवेन्द्रियाणां, पाठ्यन्ते क्रकचेन दारुवदसिना प्रच्छिन्नबाहुद्वयाः, लजां तावद्विधत्तं विनयमपि समालम्बते तावदेव ।। कुम्भीषु त्रपुपानदग्धतनवो मूषासु चान्तर्गताः ॥ ॥२४॥
SR No.600311
Book TitleAgamiya Suktavalyadi
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherJain Pustak Pracharak Samstha
Publication Year1949
Total Pages76
LanguageSanskrit
ClassificationManuscript & agam_related_other_literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy