SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ श्रीआगमीय - लोकोक्तौ ॥ ६४ ॥ श्री 55ws ho आ ग मो न मे देहे परीसहा । ( २९४ - १८ ) भेडरेसु न रजिज्जा । (२९४-२० ) इच्छा लोभं न सेविजा । ( २९४-२० ) द्धा दिव्यमायं न सद्दहे । ( २९४-२१) र सोबहिए हु लुप्पई बाले । (३०४-७) अहाकडं न से सेवे । (३०५-१४) सव्वजगज्जीवहियं अरिहं ! तिस्थं पवन्ते हि । (४२२-२६) हे अलूसप सव्वसहे महामुनी । (४३०-८) अथ सूत्रकृतां लोकोक्तयः भा गः अशो गुडमेव विषमिति मन्यते किं तस्य मारयितुकामेनापि बुद्धिमता गुड एव सं दुहओवि न सजिजा । (२८९-१९ ) मज्झत्थो निज्जरापेही, समाहिमणुपालए। (२९०-१८) ग्र ठावर तत्थ अपगं । ( २९४ - १८) दीयते । (१७-२५) सवे अतदुक्खा य, अओ सव्वे अहिंसिता । एयं खु नाणिणो सारं, जन्न हिंसइ किंचण । (५१-८) अत्तहि खु दुहेण लब्भइ । (६९-६) गुरुणो छंदानुवत्तगा विरया । ( ७०-४) एगस्स गतीय आगती । (७५-१४) सव्वे सयकम्मकप्पिया, अवियत्तेण दुहेण पाणिणो हिंडंति भयाउला सढा । (७५-१५) तिविहेण वि पाण मा हणे । ( ७६-१९ ) दैवायत्ताः कार्यसिद्धयः । (८९-७) किं परं मरणं सिया ? । ( ९०-४) . जेणsने णो विरुज्झेजा, तेण तं तं समायरे । (९४-३) सांत सातेण विजती । ( ९६-२ ) जेहिं काले परिकंत न पच्छा परितप्पए । (९९-१८) बहुमायाओ इथिओ (११२-८) आहंसु विजाचरणं पभोक्खं । आ ग ( २१९-२० ) स्वजनाश्च न बान्धवा इति व्यवहारदर्श नात् । ( २९४ - ११ ) सरागा अपि वीतरागा इव चेष्टन्ते । (३८४-१८) डा मो अथ स्थानांगलोकोक्तयः कण्टकशाखामर्दनम् । (१-१६) न हि पुरुषार्थानुपयोगि भगवन्तो भाषन्ते । 4. (८-१४) प्र काकदन्तपरीक्षा । ( ८-१९) न कदाचिदनीदृशं जगत् । ( ७८-१३) मि दधिन गुडतया नापि दधितया व्यपदिश्यते । (१०७-८ ) तन्दुलान् वर्षति पर्जन्यः । (१२९-५) आचारांग सूत्रकृतांग स्थनांगानां लोकोक्तयः भा ॥ ६४ ॥ ST:
SR No.600311
Book TitleAgamiya Suktavalyadi
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherJain Pustak Pracharak Samstha
Publication Year1949
Total Pages76
LanguageSanskrit
ClassificationManuscript & agam_related_other_literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy