________________
श्री.
आगमीयलोकोक्तो
॥ ६८॥
PERMERFEVER
शून्यः परवशीभूय कोपं कुरुते (२९१-२३) | सम्मुखीकृत' इत्यर्थः । (६०५-२४) । यात्रामहर्दिकजनैराकीर्णे'ति (१०२-१४) किञ्चिद् दृष्ट न परिभावितं सम्यगिति अथ जंबूद्वीपप्रज्ञप्तिलोकोक्तयः ।। चरणमालिकासंस्थानविशेषकृतं पादा
प्रज्ञापनाव्यवहारदर्शनात् । (३११-७) चन्द्राकर्षकमृगेन्द्रानुयायिनः शृगाल
भरणं लोके पागडां इति प्रसिद्धम् । श्री जंबूद्वीपयोक्वगतो देवदत्तः? पत्तनं गतः, तथा वचन- स्येव । (२-२३)
कपोतस्य हि जाठराग्निः पाषाणलवानपि
|आ लोकोक्तयः मात्रेणाप्यसौ गतः कोपमिति । (३२८-९) लोहशालाविकीर्णानां लोहसारकणानां जरयतीति लौकिकश्रुतिः । (११७-१४) भिन्नस्य हि वर्णप्रकर्षो भवति (३६३-८) चुम्बकाश्मप्रयोगेणैव । (२-२४) सर्व भाजनस्थं जल पीतम् । (२२५-२६) महीयांसो हि परमकरुणापरीतत्वात् अ- कण्टकशाखामर्दनः । (३-४)
लौकिकरुक्तं ब्रह्मणासृष्टमिदमण्डकं तत द्धा विशेषेण सर्वेषामनुग्रहाय प्रवर्तन्ते । । लौकिकी चागपि अमुकेन ग्रहेण नक्षत्रण इयं जगतः प्रसूतिरित्येवं सर्वत्र प्रवादो
(४२५-२४) पुनस्तमनुधावतीति न्यायः । (४२९-१३)
वा इत्थमित्थं गच्छता विनाशितः काल ऽभूत्ततोऽपि च ब्रह्माण्डपुराणं नाम
इति । (६-१०) श्रूयते च जातिस्मरणादिना विज्ञाय पूर्व
शाखमभूदिति प्रसङ्गाद्वोध्यमिति । मुण्डितशिरसो दिनशुद्धिपर्यालोचनम् ।
(२४७-३) देहमतिमोहात् (केचित् ) सुरनदी प्रत्य
.(१२-११) तोरणेषु हि शोभार्थ तारिका निबध्यन्त स्थिशकलानि नयन्तीति । (४४२-१) न ह्यन्यकरणेऽन्यस्य निवृत्तियुक्तिमती । इति प्रतीतं लोकेऽपि । (२९२-१८) मनुष्येषु सर्वभावसम्भवात् । (४५१-२६)
(१२-१६)
सिंहावलोकनन्यायः । (३८३-१) क्षत्रिया पर्व मन्यते परविषयापहारोगजगात्रभिन्नभिन्नदेशसंस्पर्शने बहुविध
तर्जन्या संसृष्टा ज्येष्ठाङ्गलिज्येष्ठेवेति ।। मा॥६८॥ ऽस्माकं न्यायो ‘वीरभोग्या वसुन्धरा' विवादमुखरजात्यन्धवृन्दवत् । (१२-२१)
(४२५-१०) इति न्यायात् । (४५६-१२)
नाद्याप्येतस्य समयो वर्त्तते । (१३-२१) प्रकाशतमसोः सहावस्थायित्वविरोधः । तथा च लोके वक्तारः 'आजितोऽयं मया, । लोकेऽपि वक्तारो भवन्ति 'यदियं जन्य- ।
(४५७-११)