SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ श्री (९४-१-१३) अपणो जहिच्छा पुण्णेहिं वलति । आगमीय - रुट्ठो कालं ण पडिक्खति त्ति (९७-१-१०) आत्मन: क्रियाचरितेन गुरोः क्रियाचरितं ज्ञापयति । ( ९७-२-७) लोकोक्तौ जो मणोगत भावं जाणाति तस्स लोगो आउट्टति । ( ९९-१-११) विणणय बहुफलं दाणं (१०३-१-५) बारवइवणिया थावश्चासुताहरणं कहियं । (१०४-२-९) सं सत्तगेसु य घतं दातव्यं । (१०५-१-९) समत्थस्स किं दिजति । (११६-२-१९०) हे णाणे भावे मूढो भवति । (१३५-२-६) मूढस्त य दंसणचरणा ण भवंति । भा (१३५-२-६) गः आदीप पडिसेहियाए सव्यं पडिसेहियं । (१३५-२-१३) रजं विलुत्तसारं । (१३६-२-१२) ॥ ७० ॥ आ ग मो द्धा ग्र scho लोउत्तरे जे धम्मा ते अणुधम्मा । ( १४४-२-९) दुट्टसंसग्गीतो बहूदोसा, अदुट्ठसंसग्गीतो य गुणा । (१६०-२-१२) बहू महिलियाणं कृतकभावा भवंति पुत्तपतिपित्ति । (१७० - २-२ ) सभावेण च इत्थी अल्पसत्वा भवंति । (१७१-२-१) तृतीयखंडे:रिसओ कोवपहरणा । ( ६-१-६) पते धम्मकंचुगपविट्ठा छगलेस्सा लोगं मुसंति | (१४-१-३) रायकरभरेहिं भग्गाणं समणकारो वोढव्यो ति । (१४-१-४) अहो णिरणुकंपा मग्गंतस्स वि ण देति । (१९-२-६) साधुपदोसे णियमा संसारो। (२४-१-६) इत्थीओ सत्थेण णेयव्वाओ। (३२-१-४) पातो सव्वाकरिसित्ति । (४७-२-६) सीहावलोयणेण भणति । (५४-२-२) ससल्लो न सिज्झति । (९१-१-९) उद्धरियसल्लो य सिज्झइ । ( ९१-१-९) णिग्भओ घाहं बंधति । ( १३३-१-१० ) णिरासो अंगे मुयति मरति य । अथ बृहत्कल्पलोकोक्तयः निशीथ श्री हत्कल्पयोआ लोकोक्तयः (१३३-१-१०) मो द्धा प्रथमखंडे: दाभरो य विलुतो नगरद्दारे अवारिंतो । (१६५-१-२) लोउत्तरया धम्मा । ( १६६-१९-२) अणुगुरुणो धमा । (१६६-१-८) नत्थि अनिदाणओ होइ उब्भवो तेण परिहर निदाणं । (१७४-१-२) यतश्च दोषाः समुत्पद्यन्ते तत् प्रेक्षावतां नोपादातुमुचितम् । (१७५-२-१४) 55 d भा ८ ॥ ७० ॥
SR No.600311
Book TitleAgamiya Suktavalyadi
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherJain Pustak Pracharak Samstha
Publication Year1949
Total Pages76
LanguageSanskrit
ClassificationManuscript & agam_related_other_literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy