________________
श्री आगमीयसूक्तावला
बृहत्कल्पस्य सूक्तानि
॥४५॥
१३६ गुरुणो भत्तुवरियं बालादसती य मंडलिं जंति।
पच्छा पडिकूलेणवि परलोगहिय? कायब्वा ॥ (बृहद्भाष्य) जं पुण सेसगहितं गिलाणमादीण तं देंति ॥ (७९-१-७)।
(९२-२-५) १३७ परमवभापितलाभं मुक्त्वा स न मण्डल्यां प्रक्षिप्यते, १४५ संविग्गो मद्दविओ अमुई अणुवत्तओ विसेसण्णू। किंतु ग्लानादीनामेव दीयते ।
(७९-१-११)| उज्जुत्तमपरितंतो इच्छियमत्थं लहर साहू ॥ (९२-२-८) १३८ लिंगेण लिंगिणीए संपत्तिं जो नियच्छइ पावो । १४६ पुवावरसंजुत्तं वेरग्गकरं सप्तमविरुद्ध।
सव्यजिणाणजाओ संघो आसाइओ तेणं॥ (७९-२-७)। पोराणमद्धमागहभासानिययं हवइ सुत्तं (१०३-२-३) १३९ पावाणं पावयरो दिटिभासे न वट्टई काउं । १४७ इहरा व ताव थम्भइ अविणीओ लंभिओ किमु सुपणं? ।
जो जिण पुंगवमुई नमिऊण तमेव धरिसेइ ॥ (७९-२-११) मा नट्ठो नासिहिती खए व खारोवसेओ उ ॥ (१०५-१-५) १४० संसारमणवयग्गं जाति जरामरणयणापउरं ।
१४८ विणयाहीया विजा देइ फलं इह परे लोगंमि । पावपडलमलपणा भमंति मुद्दाधरिसणेणं ॥ (७९-२-१२)। न य फलविणयहीणा सस्साणिव तोयहीणाई। (१०५-१-७) १४१ आणादणंतसंसारियत्त वोहीय दुल्लभत्तं च । | १४९ अतयो न होइ जोगो न य फलए इच्छियं फलं विजा। ,
साहम्मियतेणंमी पमत्तछलणाऽहिगरणं च ॥ (८८-२-१३) अवि फलति विउलमगुणं साहणहीणा जहा विजा ॥ १४२ विणयस्स उ गाहणया कण्णामोडगखडुचवेडाहिं ।
सावेक्ख हत्थतालं दलाति मम्माणि फेडिंतो ॥ (९२-१-३) | १५० ज तेहि अभिग्गहियं आमरणंताए तं न मुंचंति । १४३ कामं परपरिताबो असायहेऊ जिणेहि पण्णत्तो। आय- सम्मत्तंपि न लग्गति तेसि कत्तो उ चरणगुणा ॥ (१०९-२-२)
परहितकरो खलु इच्छिजइ दुस्सले स पुण ॥ (९२-१-१०) | १५१ मोक्खपसाहणऊ णाणाई तप्पसाहणो देहो। १४४ इय भवरोगत्तस्सवि अणुकूलेणं तु सारणा पुचि । । देहट्टा आहारो तेण तु कालो अणुण्णाओ ॥ (१११-१-१)
नपणापडर।
॥४५॥