________________
श्री
बृहत्कल्पस्य सूक्तानि
आगमीयसूक्तावली
॥४४॥
भोसहाई॥
२४-२-७ / १२६ अणवजं निरुवहयं भुजंति य साहुणो भिक्खं ॥ ५२-१-९ किं जाणंति बराया हलं जहित्ताण जे उ पव्वइया। | १२७ अतिसेसदेवतणिमित्तमादिअवितहपवित्ति सोऊणं। __एवंविहो अवण्णो मा होहिइ तेण कथयति । २६-१-५ णिग्गमण होइ पुवं अणागते रुद्धवोच्छिण्णे ॥ (५४-१.-१२) १२० जं इच्छसि अप्पणतो जं च न इच्छसि अप्पणतो। १२८ आराहणा उ कप्पे विराहणा होइ दप्पेणं । (७२-१-१)
तं इच्छ परस्स वियारह, इत्तियगं जिणसासणयं ॥ २७-१-२ १२९ कामं सवपदेसुवि उस्सग्गववायता जुत्ता । १२१ सवारंभपरिग्गहनिक्खेवो सब्वभूयसमया य ।
मोत्तुं मेहुणभावं ण विणा सो रागदोसेहिं ॥ (७२-१-२) एक्कग्गमणसमाहाणया य अह एत्तिओ मोक्खा ॥ १३० गीयत्थो जयणाए कडजोगी कारणंमि निद्दोसो। ७२-१-११
(२७-१-४) | १३१ तिव्वकसायपरिणतो तिव्वयरागाणि पावइ भयाणि।। १२२ सब्वभूय ऽप्पभूयस्स. सम्म भूयाई पासओ।
मयगस्स दंतमंजण सममरणं ढोकणुकिरणे ॥ ७८-१-७ पिहियासवस्स दंतस्स पावं कम्मं न बंधइ॥ (२७-१-७)| १३२ अतिशयज्ञानी वा उपशान्तोऽयमिति मत्वा तस्यापि १२३ साणेण कहेयब्बा नवयमकहा विरागसंजुत्ता। | (कषायदुष्टस्यापि) लिंगं दद्यात् । । (७८-२-१)
जंसोऊण मसो बच्चर संगणिवेयं ॥ (२७-२-५) | १३३ सम्बेहिवि घेत्तव्यं गहणे य निमंतणे य जो उ विही ।। १२४ अण्णाप ताव नेणंह परलोकेऽपहारिणामहियं । । भुंजती जयणाए. अजयणदोसा इमे हुँति ॥ (७८-२-१) . परओ जायितलद्धं किं पुण मण्णुप्पहरणेसु ॥ (३२-२-१) १३४ गुरुभत्तिमं जो हिययाणुकुलो, सो गिण्हती णिस्सम१२५ तरह धम्म काउंमा हुपमायं खणंपि कुब्वित्था । णिस्सितो वा । तस्सेव सो गिण्हति यरेसिं, अलब्भबहुविग्धो हु मुहुत्तो मा अवरण्हं पडिच्छाहि ॥
माणंमि व थोवं थोवं ॥ (३८-२-८) | १३५ मुंचेइ य सावसेसं जाणइ उवयारभणियं च ॥ (७९-१-४)
॥४४॥