SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ बृहत्कल्पस्य सूक्तानि आगमीयसूक्तावली ॥४३॥ १०३ परपक्खे य सपक्खे होइ अगम्मत्तणं च उट्ठाणे । सुय- सो उ अगच्छो गच्छो संजमकामीण मोत्तब्यो॥ (७-१-६) पूयणा थिरत्तं पभावणा निजरा चेव ॥ (५-१-६)| १११ नाणादितिगं मोत्तं कारणमिहलोगसाहगं होइ । १०४ अकारणा नत्थिह कजसिद्धी, न याणुवाएण वयंति पूयागारवहेउं णाणग्गहणेऽवि एमेव ॥ (१२-१-१) तपणा। उवायवं कारणसंपउत्तो कजाणि साहेइ | ११२ सेढीअणढिआणं कितिकम्म बाहिराण भइयव्यं । पयत्तवं च ॥ (५-१-११) सुत्तत्थजाणएणं कायब्वं आणुपुब्बीए ॥ (१४-२-१) १०५ धम्मस्स मूलं विणयं वयंति, धम्मो य मूलं खलु ११३ निच्छयओ दुण्णेयं को भावे काम वट्टई समणो?। सोग्गईए । सा सोग्गई जत्थ अवाहयाऊ णिसवितब्बो । ववहारओ य कीरइ जो पुच ठिओ चरितमि ॥ (१५-१-२) विणओ तदट्ठा ॥ (५-२-१) | ११४ वयहारोविहु बलवं छउमत्थंपि बंदए अरिहा । मंगल सद्धाजणणं विरियायारोन हाविओ चेव । एएहिं जा होइ अणाभिन्नो जाणतो धम्मयं एयं ॥ (१५-१-५) कारणेहिं अतरंतगिलाण उढाणं (५-२-१)| ११५ ते कित्तिया पएसा सव्वागासस्स मग्गणा होइ। १०७ आचार्य चंक्रमणं कुर्वाणं दृष्ट्वा नाभ्युत्तिष्ठति पंचकं, | ते जत्तिया पएसा अविभागतओ अणंतगुणा ॥ (१५-३-५): प्रश्रवणभूम्या आगतं नाभ्युत्तिष्ठति भिन्नमासः॥ (६-१-६) | ११६ अच्छित्तिसंजमट्ठा पालंति जती जतिजणं तु ॥ (१९-२-३) १०८ मणो उ वाया काओ य, तिविहो जोगसंगहो । ते १९७ तुच्छमवलंबमाणो पडति निरालंबणो य दुग्गमि ॥ (१९-२-१०)। अजुत्तस्स दोसाय, जुत्तस्स उगुणावहा ॥ (६-१-६), ११८ दंसणनाणचरित्तं तवविणयं जत्थ जत्तियं पासे। १०९ ज़ह गुत्तस्स रियाई न होंति दोसा तहेव समियस्स । जिणपन्नत्तं भत्तीइ पूयए तं तहिं भावं ॥ (२३-१-३) गुत्तीट्टियप्पमायं रंभइ समिई सचेट्ठस्स ॥ (६-२-१) | ११९ ठाणं च कालं च तहेव वत्थु आसज जे दोसकरे। ११० जहि नत्थि सारणा वारणा य पडिचोयणा य गच्छंमि। | व ठाणे। तेणेव अण्णस्स अदोसवंते, भवंति रोगिस्स व TwscirainRSHAANAA38888883 ॥४३॥
SR No.600311
Book TitleAgamiya Suktavalyadi
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherJain Pustak Pracharak Samstha
Publication Year1949
Total Pages76
LanguageSanskrit
ClassificationManuscript & agam_related_other_literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy