SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ MPA श्री आगमीयसूक्तावली आगमीयसुभाषितानि संग्ग्रहश्लोकाश्च ॥५०॥ ५ प्रणिपतितवत्सलाः प्रणम्रजनहितकारिणः खलु उत्तम- | अन्धीयतेऽन्विते नीतिस्तेनैतेषामयं क्रमः॥ (उत्त० ११-५) पुरुषाः । (जं० २४७)|५ शुद्ध द्रव्यं समाश्चित्य, सङ्ग्रहस्तदशुद्धितः। अथागमीयसंग्रहश्लोकाः नैगमव्यवहारौ स्तः, शेषाः पर्यायमाश्रिताः॥ १ पिंडे उग्गमउप्पायणेसणा [सं] जोयणा पमाणं च। अन्यदेव हि सामान्यमभिन्नशानकारणम् । विशेषोऽप्यन्यमेवेति, मन्यते नैगमो नयः॥ बंगाल धूम कारण अट्ठबिहा पिंडनिज्जुत्ती ॥ (पि०१-१०)। सद्रूपतानतिक्रान्तस्वस्वभावमिदं जगत् । २ उभयमुहं रासिद्गं हिट्रिलाणंतरेण भय पढमं। लद्धहरासिविभत्ते तस्सुवरि गुणित्तु संजोगा ॥ (पि०२१-२२) सत्तारूपतया सब, सङ्गृह्णन सङ्ग्रहो मतः ॥ व्यवहारस्तु तामेव, प्रतिवस्तुव्यवस्थिताम् । ३ पयसमदुगभभासे माणं भंगाण तेसिमा रयणा । तथैव दृश्यमाणत्वाद, व्यवहारयति देहिनः ॥ एगंतरिय लहुगुर दुगुणा दुगुणा य वामेसु ॥ (पि०१५३-२०)। तत्रर्जुसत्रनीतिः स्यात् , शुद्धपर्यायसंस्थिता। उपक्रमोऽथ निक्षेपोऽनुगमश्च नयाः क्रमात् नश्वरस्यैव भावस्य, भावात्स्थितिबियोगतः ॥ द्वाराण्येतानि भिद्यन्ते, द्वेधा धा द्विधा द्विधा ॥ अतीतानागताकारकालसंस्पर्शवजितम् । 'उपक्रम उपक्रान्तिर्दूरस्थनिकटक्रिया । वर्तमानतया सर्वमृजुसूत्रेण सूध्यते ॥ निक्षेपणं तु निक्षेपो, नामादिन्यसनात्मकः ॥ विरोधिलिङ्गसङ्ख्यादिभेदाद्भिन्नस्वभावताम् । सूत्रस्यानुगतिश्वित्राऽनुगमो नयनं नयः। तस्यैव मन्यमानोऽयं, शब्दः प्रत्यवतिष्ठते ॥ अनन्तधर्मणोऽर्थस्यकांशेनेति निरुक्तयः॥ तथाविधस्य तस्यापि, वस्तुनः क्षणवृत्तिनः । न्यासदेशागतं शास्त्रं, न्यस्यते न्यस्तमेव तत् । बूते समभिरूढस्तु, संशामेदेन भिन्नताम् ॥ ॥५०॥
SR No.600311
Book TitleAgamiya Suktavalyadi
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherJain Pustak Pracharak Samstha
Publication Year1949
Total Pages76
LanguageSanskrit
ClassificationManuscript & agam_related_other_literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy