SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ आगमीयसूक्तावली ॥४९॥ व्यवहारस्य सूक्तानि आगमीयसुभाषितानि ५ परीणामियबुद्धीए उववेओ होइ समणसंघाओ। अणणाएँ जिणिंदाणं जे ववहारं ववहरंति ॥ (३१७-१-१०) कजे निच्छयकारी सुपरिच्छिय कारगो संघो॥ (३१४-२-९) १४ एते उ कन्जकारी तगराए आसि तम्मि उ जुगम्मि। ६ आसासो वीसासो सीयघरसमो य होइ मा भाहि। । जेहिं कया ववहारा अक्खोभा अन्नरजेस॥ ३१७-१-१५ अम्मापितिसामाणो संघो सरणं तु सव्वेसिं॥ (३१५-१-६)/१५ परिवार इहि धम्मकह वादि खमगे तहेवऽहमिहि। ७ सीसो पडिच्छओ वा कुल गण संघो न सोग्गति नेतिं । विजा रायणियाए गारवा इत्ति अट्टहा होइ॥ (३१८-२-३) जे सच्चकरणजोगा ते संसारं विमोएंति ॥ (३१५-१-१४) १६ न हु गारवेण सका ववहरिउं संघमज्झयारम्मि । ८ सीसो. परिच्छतो चा आयरिओ वा न सोग्गर नेय । | नासेइ अगीयत्थो अप्पाणं चेव कजं तु ॥ (३१९-१-३) जे सञ्चकरणजोगा ते संसारा विमोएति ॥ (३१५-१-९) इत्यागमीयसूक्तानि ९ गिहिसंघाय जहिउं संयमसंघायगं उवगओ । अथागमीयसुभाषितवाक्यानि णाणचरणसंघायं संघायं तो हवइ संघो। (३१५-२-७)| १ सुधोतं शुद्धं निर्मलं जलानुगतं । (विशे० ५७३) १० नाणचरणसंघायं रागद्दोसेहिं जो विसंघाए । २ किं? 'विघ्नः' अन्तरायो निर्घातादिभिर्जायते?, आदिअबुहो गिहिसंघायंमि अप्पाणं मेलिओन से संघो (३१५-२-७)। शब्दादिग्दाहादिपरिग्रहः, 'तस्य' इन्द्रस्य परमैश्वर्ययुक्त११ णाणचरणसंघायं रागद्दोसेहिं जो विकिसुए। त्वेन विघ्नानुपपत्तेरिति भावना, अथ वर्षति ऋतुसमये सो भमिही संसारे चउरंगगतं अणवदग्गं ॥ (३१५-२-७) । गर्भसङ्घात इति वाक्यशेषः। १२ दुक्खेण लहइ बोहिं बुद्धोवि य न लभते चरित्तं तु। ३ अशक्यप्रत्युपकाराश्च भगवन्तो धर्माचार्याः (ठा०-११७) उम्मग्गदेसणाए तित्थंकरासायणाए ये ॥ (३१५-२)/४ जल्लेसाई दवाई परियाहत्ता कालं करेइ तल्लेसेसु उव१३ इहलोए य अकित्ती परलोए दुग्गई धुवा तेर्सि। | वज्जइ । (भ०-१८८) ॥४९॥
SR No.600311
Book TitleAgamiya Suktavalyadi
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherJain Pustak Pracharak Samstha
Publication Year1949
Total Pages76
LanguageSanskrit
ClassificationManuscript & agam_related_other_literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy