________________
श्री
आगमीय श्री सूक्तावली आ
ग
मो
3832322
॥ १ ॥
द्धा
र
सं
ह
5232322882
भा
श्री आगमोद्धारसंग्रहे भागः ८
raiser णं समणस्स भगवओ महावीरस्स
श्रीआगमीय सूक्तावलिः
नन्दितानि
१ जयति भुवनैकभानुः सर्वत्राविहत केवलालोकः । नित्योदित: स्थिरस्तापवर्जितो वर्धमानजिनः ॥ २ जयति जगदेकमङ्गलमपहत निःशेषदुरितघन तिमिरम् । रविविम्बमिव यथास्थितवस्तुविकाशं जिनेशवचः ॥ ३ भूतस्य भाविनो वा भावस्य हि कारणं तु यलोके । तद्रव्यं तत्त्वज्ञैः सचेतनाचेतनं कथितम् ॥ ४ जयह जगजीवजोणीवियाणओ जगगुरू जगाणंदो । जगणाहो जगबंधू जयइ जगपियामहो भयवं ॥ ५ दुर्गतिप्रसृतान जन्तून्, यस्माद्धारयते ततः ।
(२३)
८ भदं सब्वजगुज्जोयगस्स भदं जिणस्स वीरस्स । भदं सुरासुरनमंसियस्स भद्दं धुयरयस्स ॥ ९ जैनेश्वरे हि वचसि प्रमासंवाद इष्यते । प्रमाणबाधा त्वन्येषामतो द्रष्टा जिनेश्वरः ॥
(३०)
धत्ते चैतान शुभे स्थाने, तस्माद्धर्म्म इति स्मृतः ॥ (१५) १० नाणी तबंमि निरओ चारित्ती भावणाऍ जोगोति ॥ (३४)
(१पत्रे)
(१)
(२)
(२)
६ जयइ सुआणं पभवो तित्थयराणं अपच्छिमो जयइ । जय गुरू लोगाणं जयइ महप्पा महावीरो ॥ ७ सुनिश्चितं नः परतंत्रयुक्तिषु स्फुरंति याः काश्चन सूक्तिसम्पदः । तवैव ताः पूर्वमहार्णवोत्थिता, जगत्प्रमाणं जिन ! वाक्यविषः ॥
(१६)
55F5Wwb the 2323232323
(१५) सं
श्रीनन्देः सूक्तानि
॥ १ ॥