________________
श्री
आगमीय सूक्तावली
भगवत्याः सूक्तानि
॥२८॥
गंधोदएणं पहाणेह सु० २ पम्हलसुकुमालाए गंध- | णं एगंतबालेत्ति वत्तव्वं सिया। . कासाइए गायाई लूहेह गा० २ सरसेणं गोसीस- ५ अन्नउत्थिया णं भंते! एवमाइक्खंति जाव परूचंदणेणं गायाई अणुलिंपह स०२ महरिहं हंस- वेति एवं खलु पाणातिवाए मुसावाए जाव मिच्छादसणलक्षणं पडसाडगं नियंसेह मह० २ सव्वालंकार
सल्ले वट्टमाणस्स अन्ने जीवे अन्ने जीवाया पाणाइवायविभूसियं करेह स०२ पुरिससहस्सवाहिणि सीयं बेरमणे जाव परिग्गहवरमणे कोहविवेगे जाव मिच्छादुरूहेह पुरि० सावत्थीए नयरीए सिंघाडगजाब- दसणसल्लविवेगे वट्टमाणस्स अन्ने जीवे अन्ने जीवाया। (७२३) पहेसु महया महया सद्देणं उग्धोसेमाणा एवं वदह- ६ शरीरस्य प्राणातिपातादिषु वर्तमानस्य दृश्यत्वाच्छएवं खलु देवाणुप्पिया! गोसाले मखलिपुत्ते जिणे | रीरमेव तत्कर्तृ, न पुनरात्मेत्येके ।। जिणप्पलावी जाव जिणसई पगासेमाणे विहरित्ता ७ अन्ये त्वाः-जीवतीति जीवो-नारकादिपर्यायः जीवात्मा इमीसे ओसप्पिणीए चउवीसाए तित्थयराणं चरिमे तु सर्वभेदानुगामि जीवद्रव्यं, द्रव्यपर्याययोश्चान्यत्वं तित्थयरे सिद्धे जाव सव्वदुक्खपहीणे, इहिसकारसमु- तथाविधप्रतिभासभेदनिबंधनत्वात् घटपटादिवत, दएणं मम सरीरगस्स णीहरणं करेह, तए णं ते तथाहि-द्रव्यमनुगताकारां बुद्धिं जनयति, पर्यायास्त्वभाजीषिया थेरा गोसालस्स मंखलिपुत्तस्स एयमटुं ननुगताकाराम्। विणएणं पडिसुणेति।
(६८२)|८ अन्ये त्वाहुः-अन्यो जीवोऽन्यश्च जीवात्मा जीवअनउत्थिया णं भंते! एवमाइक्खंति' जाव परू
स्येव स्वरूपः।
(७२४) वैति-पवं खलु समणा पंडिया समणोवासया बाल- |९ अन्नउत्थिया णं भंते ! एवमाइक्खंति जाब परुतिपंडिया जस्स णं एगपाणाएयि दंडे अणिक्खित्ते से । एवं खलु केवली जक्खाएसेणं आति? समाणे आहच्च
॥२८॥