SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ श्रीआगमीय - सूक्तावली ॥२७॥ ग प्र cho भा गः अथ सूत्रकृतांगसूक्तानि १ उवसग्गभीरुणो श्रीवसस्स णरएसु होज उववाओ । एव महप्पा वीरो जयमाह तहा जपज्जाह ॥ २ अयि हु भारियकम्मा नियमा उक्कस्स निरयदितिगामी तेऽवि हु जिणोवदेसेण तेणेव भवेण सिज्यंति ॥ अथ स्थानांगसुक्तानि (८) । (३०२) (१) १ श्रीवीरं जिननाथं नत्वा स्थानाङ्गकतिपयपदानाम् । प्रायोऽन्यशास्त्रदृष्टं करोम्यहं विवरणं किञ्चित् ॥ २ स्याद्वादाय नमस्तस्मै, यं विना सकलाः क्रियाः । लोकद्वितयभाविन्यो, नैव सात्यमिति ॥ (१३) नयास्तव स्यात्पदसत्त्वलाञ्छिता, रसोपविद्धा इव लोहधातवः । भवन्त्यभिप्रेतफला यतस्ततो, भवन्तमार्याः प्रणता हितैषिणः ॥ (१३) ३ पञ्चेन्द्रियाणि त्रिविधं बलं च, उच्छ्वासनिःश्वासमथान्यदायुः । प्राणा दशैते भगवद्भिरुक्तास्तेषां वियोजीकरणं तु हिंसा ॥ (२६) तप्पजायविणासो दुक्खुप्पाओ य संकिलेसो य । एस वहो जिणभणिओ वज्जेयत्रो पयत्तेणं ॥ ४ छट्टाणा सव्वजीवाणं णो सुलभाई भवंति, तं०- माणुस्सर भवे १ आयरिए खित्ते जम्मं२ सुकुले पच्चायाती३ केवलिपन्नत्तस्स धम्मस्स सवणता४ सुयस्स वा सद्दहणता५ सहितस्स वा पतितस्स वा रोइतस्स वा सम्मं कारणं फासणया ६ । (३५५) . (३६०) ५ आहारत्यागिनो हि ब्रह्मचर्ये सुरक्षितं स्यादिति । अथ भगवतीसूक्तानि १ ममं धम्मायरिप धम्मोवदेसर गोसाले मंखलिपुत्ते उत्पन्ननाणदंसणधरे जाव सव्वन्नू सव्वदरिसी । २ आजीविया थेरा गोसालस्स मंखलिपुत्तस्स अंबकूणगपडावणट्टयाए एगंतमंते संगारं कुव्वंति । १३ गोसाले मंखलिपुत्ते अप्पणो मरणं आभोएड २ आजीविए थेरे सहावे आ० २ एवं वयासी तुज्शे णं देवाणुप्पिया ! मम कालगयं जाणेत्ता सुरभिणा (६८१) 323832222 सूत्रकृतांगस्थानांगश्री भगवतीनां सुक्तानि आ scho ८ ||२७||
SR No.600311
Book TitleAgamiya Suktavalyadi
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherJain Pustak Pracharak Samstha
Publication Year1949
Total Pages76
LanguageSanskrit
ClassificationManuscript & agam_related_other_literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy