SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ श्री आगमीयसूक्तावली ॥३५|| प्रश्नव्याकरणप्रज्ञापना जंबूद्वीपप्रज्ञप्तीनां सूक्तानि B8%ESH BhoFEV338 २९ व्रतानां ब्रह्मचर्य हि, निर्दिष्टं गुरुकं व्रतम् अथ प्रज्ञापनासूक्तानि तजन्यपुण्यसंभारसंयोगाद् गुरुरुच्यते ॥ १जिनवचनामृतजलधिं वन्दे यद्विन्दुमात्रमादाय । ३० एकतश्चतुरो वेदाः, बह्मचर्य च एकतः। अभवन्नूनं सत्वा जन्मजराव्याधिपरिहीणाः ॥ एकतः सर्वपापानि, मद्यं मांसं च एकतः॥ २ प्रणमत गुरुपदपङ्कजमधरीकृतकामधेनुकल्पलतम् । ३१ नवि किंचि अणुन्नायं पडिसिद्धं वावि जिणवरिंदेहि । यदुपास्तिवशानिरुपममश्नुचते ब्रह्म तनुभाजः ॥ ३ जयति नमदमरमुकुटप्रतिविम्बच्छाविहितबहुरूपः । . मोत्तुं मेहुण भावं ण तं विणा रागदोसेहिं ॥ (१३३) उद्धर्तुमिव समस्तं विश्वं भवपङ्कतो वीरः ॥ ३२ देवदाणवगंधवा, जवखरक्खस्स किंनरा। अथ जंबूद्वीपप्रज्ञप्तिसूक्तानि बंभचारि नमसात, दुकर ज कारात त॥ (१२७) | १ सर्वज्ञोक्तोपदेशेन, यः सत्यानामनुग्रहम् । ३३ दानानां साध्येऽभयदानमिव प्रवरमिदं, तत्र दानानि- । करोति दुःखतप्तानां, स प्राप्नोत्यचिराच्छिवम् ॥ ज्ञानपिग्रहाभयदानभेदात् त्रीणि ॥ (१३५) | २ सम्यग्भावपरिज्ञानाद्विरता भवतो जनाः । ३४ लकलकलाकलापकलितोऽपि कविरपि पण्डितोऽपि । क्रियासक्ता ह्यविघ्नेन, गच्छन्ति परमां गतिम् ॥ (३) हि, प्रकटितसर्थशास्त्रतत्त्वोऽपि हि वेदविशारदोऽपि |३ वैरं कृत्वा हि तदुत्थफलविपाके पुमाननुशेते । (१२३) हि । मुनिरपि वियति विततनानामृतविभ्रमदशकोऽपि | ४ सव्यपाणिगतमप्यपसव्यप्रापणावधि न देवविलम्बः । हि, स्फुटमिह जगति तदपि न स कोऽपि हि यदि न ध्रुवत्वनियमः किल लक्ष्म्यास्तद्विलम्वनविधी न विवेकः॥ नाक्षाणि रक्षति ॥ (१३७) | ५ अविलम्बितदानगुणात् समुज्ज्वलं मानवो यशो लभते । ॥३५॥
SR No.600311
Book TitleAgamiya Suktavalyadi
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherJain Pustak Pracharak Samstha
Publication Year1949
Total Pages76
LanguageSanskrit
ClassificationManuscript & agam_related_other_literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy