SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ श्री आगमीय सूक्तावली ॥१४॥ 222222 5 5 Who 2222222 श्री आ जोगं पश्ञ्चक्खामि, जंपिय मे इमं सरीरगं जाव एयंपि चरिमेहिं ऊसासनीसासेहिं वोसिरामिति । (३३१) ग (३३५) २० दुलहे खलु माणुसे भवे, चिरकालेणवि सव्वपाणिणं । गाढा य विवागकम्मुणो, समयं गोयम मा पमायण ॥ मो २१ भवसिद्धिया उ जीवा सम्महिड़ी उ जं अहिजंति । तं सम्मसुरण सुर्य कम्मविहस्स सोहिकरं || २२ मिच्छद्दिट्टी जीवा अभव्वसिद्धी य जं अहिजंति । तं मिच्छसुरण सुयं कम्मादाणं च तं भणियं ॥ २३ अह चोहसहि ठाणेहिं, वहमाणो उ संजए । अविणीए बुच्चती सो उ, णिव्वाणं च ण गच्छ २४ अह पन्नरसहि ठाणेहिं सुविगीपत्ति वच्च । नीयावित्ती अचवले, अमाई अकुऊहले ॥ ० २५ भद्दपणेव होयं, पावइ भद्दाणि भओ । (३४३) ॥ (३४५) सविसो हम्म सप्पो, भेरुंडो तत्थ मुच्चर ॥ २६ सव्वं विलवियं गीयं सव्यं नहं विडंवणा । सत्रे आभरणा भारा, सधे कामा दुहावहा ॥ २७ बालाभिरामेसु दुहाघहेसु, न तं सुहं कामगुणेसु रायं ! | सं (४३०) (४३१) वित्तकामांण तबोधणाणं, अं भिक्खुणं सीलगुणे रयाणं (३८६) २८ जाणमाणोऽवि जं धम्मं, कामभोगेसु मुच्छिओ ॥ २९ सव्यं जगं जर तुहं सव्वं वावि धणं भवें । सव्वंपि ते अपजत्तं, नेव ताणाय तं तव ॥ ३० देवदाणवगंधव्वा, जक्खरक्खसकिन्नरा । भयारिं नमसंति, दुक्करं जे करंति तं ॥ ३१ नाणी संजमसहिओ नायव्य भावओ समणो । ३२ अभयं तुज्झ नरवई ! जलबुब्बुअसंनिभे अ माणुस्से । किं हिंसाइ पसजसि जाणंतो अप्पणो दुक्खं ? ३३ सव्वमिणं चइऊणं अवसस्स जया य होइ गंतव्यं । किं भोगे पसजसि ? किंपागफलोवमनिभेसुं ॥ ३४ अम्मताय ! मए भोगा, भुत्ता बिसफलोबमा । पच्छा कडुयविवागा, अणुबंधदुहावहा ॥ ३५४ ३५ इमं सरीरं अणिच्चं, असुरं असुइसंभवं । असासयावासमिणं, दुक्खकेसाण भायणं ॥ ३६ असासए सरीरंमि, रई नोवलभामहं । पच्छा पुरा व चश्यब्वे, फेणबुब्बुयसंनिभे ॥ (४४१) (४४२) (३९०) श्री आ (४०८) ग 3222255 4 who 23232223232 (४५३) मो उत्तराध्यय नस्य सूक्तानि ॥१४॥
SR No.600311
Book TitleAgamiya Suktavalyadi
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherJain Pustak Pracharak Samstha
Publication Year1949
Total Pages76
LanguageSanskrit
ClassificationManuscript & agam_related_other_literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy