________________
श्री
आगमीयसूक्तावला ॥१३॥
उत्तराध्यय
नस्य सूक्तानि
चत्तारि कामखंधाणि, तत्थ से उववजइ ॥
१६ अहे वयइ कोहेणं, माणेणं अहमा गई। १० मित्तवं नाइवं होइ, उच्चागोत्ते य घण्णवं ।
माया गइपडिग्धाओ, लोहाओ दुहओ भयं (३१८) अपायके महापन्ने, अभिजायजसोबले ॥ (१८७) १७ एवं खलु जाया ! शिनगंथे पाधयणे सच्चे अणुत्तरे केव११ मुक्खमग्गं पवन्नेसु, साहसु बंभयारिसु ।
लिए एवं जहा पडिक्कमणे जाव सव्वदुक्खाण अंतं करेति, अहिवत्थं निवारितो, न दोसं वत्तमरिहसि ॥ (३००)।
किंतु अहीच एगंतदिट्ठीए खुरो इव एगंतधाराए लोहमया वा १२ एकोऽहं न च मे कश्चिन्नाहमन्यस्य कस्यचित् ।
जवा चावेयव्वा वालुयाकवले इव निस्साए। (३२८) न तं पश्यामि यस्याहं, नासी दृश्योऽस्ति यो मम ॥ (३०७)।
२८ धण्णे सि तुमं देवाणुप्पिया! एवं सपुण्णोऽसि णं, कयत्थे, १३ यद् द्रुमे महति पक्षिगणा विचित्राः, कृत्वाऽऽश्रयं
___ कयलक्खणे, सुलद्धे णं तव देवाणुप्पिया! माणुस्सण हि निशि यान्ति पुनः प्रभाते । तद्वजगत्यसकृदेव कुटुम्ब |
जम्मे जीवियफले।
(३२९) जीदाः, सर्वे समेत्य पुनरेव दिशो भजन्ते ॥ १४ आत्मार्थ सीदमानं स्वजनपरिजनो रीति हाहारवार्ता, EHIM
al |१९ तए णं से अधारणिजमितिकट्ठ करयलपरिग्गहियं जाव
१ भार्या चात्मोपभोगं गृहविभवसुखं स्वं च यस्याश्च कार्यम्। अंजलिं कट्ट णमोऽत्थु णं अरहंताणं भगवंताणं जाव संपक्रन्दत्यम्योऽन्यमन्यस्त्विह हि बहुजनो लोकयात्रा निमित्तं, ताणं, नमोऽत्थु णं थेराणं भगवंताणं मम धम्मायरियाणं यो वाऽन्यस्तत्र किश्चिन्मृगयति हि गुणं रोदितीष्टः स धम्मोवएसयाणं पुविपि य णं मए थेराणं अंतिते सव्ये तस्मै॥
(३०९) पाणाइवाए पच्चक्खाए जावजीघाए जाच सव्वे अकर१५ एकोऽहं न च मे कश्चित्, स्वपरो वाऽपि विद्यते। । णिज्जे जोगे पच्चक्खाए, इयाणिपि तेसिंचेवणं भगवंताणं
यदेको जायते जन्तुम्रियतेऽप्येक एव हि ॥ (३५०) | अंतिते जाच सव्वं पाणातिवायं जाव सव्वं अकरणिज्जं
॥१॥