________________
बृहत्कल्पस्य सूक्तानि
आगमीयसूक्तावलौ
॥३७॥
१३ धम्मोदएण रूवं करेंति रूवस्सिणोवि जइ धर्म । २२ रयणगिरिसिहरसरिसे जंबूणयपवरवेइयाकलिए ।
गिज्झवओ य सुरूवो पसंसिमो रूवमेवं तु ॥ (१९८-१-१)| मुत्ताजालगपयरगखिखिण्विरसोभितविडंगे ॥ १४ वासोदगस्स व जहा बन्नादी होंति भायणबिसेसा । । वेरुलियपयरविहमखंभसहस्सोचसोभियमुदारे । ___सब्वेसिपि सभासं जिणभासा परिणमे एवं ॥ (१९८-१-१४)। साहूण वसहिदाणा लभती पयारिसे भवणे ॥ (२४५-२-१) १५ जम्मणनिक्खमणेसु य तित्थयराणं महाणुभावाणं । २३ एयद्दोसविमुक्कं कडजोगिं नायसीलमायारं ।।
इत्थ किर जिणवराणं आगाढं दंसणं होइ॥ (२०२-२-७)। गुरूभत्तिमं विणीयं वेयावच्चं तु कारिजा॥ (२४९-२-८) १६ को नाम सारहीणं स होइ जो भद्दवाइणो दमए । २४ जीवो पमायबहुलो पडिवक्खं दुक्करं ठवेडं जे।
दुट्टे यि उ जो आसे दमेहतं आसियं विति ॥ (२०९-२५)| केत्तियमित्त वोज्झिति पच्छित्तं दुग्गयरिणीव ॥ (२५८-१-८) १७ होंति हुपमायखलिया पुव्यभासा य दुच्चया भंते । २०९-२-८/२५ एगाणियस्स दोसा साणे इत्थी तहेव पडिणीए । भिक्ख१८ जेण उ आयाणेहिं न विणा कलुसाण होइ उप्पत्ती। तो । ऽविसोहि महब्वय तम्हा सबिइज्जयं गमणं ॥ (२६५-२-९)
तज्जयस्मि ववसिमो कलुसजयं चैव इच्छतो॥ (२११-२-९)| २६ दातुरुन्नतचित्तस्य, गुणयुक्तस्य चार्थिनः । १९ एगत्तभावणाए न कामभोगे गणे सरीरे वा ।
दुर्लभः खलु संयोगः, सुबीज क्षेत्रयोरिव ॥ (२७३-१-१२) __सज्जर वेरग्गगओ फासेइ अणुत्तरं करणं ॥ (२१९-१-१०)|२७ जाईकुलरूवधणबलसंपन्ना इड्डिमंतनिक्खंता । २० खामिंतस्स गुणा खलु निस्सल्लय विणयदीवणा मग्गे।। जयणाजुत्ता य जई समेच्च तित्थं पभावंति ॥ २१९-२-६
लाघवियं एगत्तं अप्पडिबंधो अ जिणकप्पे ॥ (२२१-१-५)| २८ सोऊण जो गिलाणं उम्मग्गं गच्छ पडिवहं वावि । २१ अनियताउ वसहीओ भमरकुलाणं च गोकुलाणं च। | मग्गाओ वा मग्गं संकमई आणमाईणि ॥ २८८-१-३
समणाणं सउणाणं सारदआणं च मेहाणं ॥ (२२५-२-४) | २९ सोऊण जो गिलाणं पंथे गामे य भिक्खवेलाए।
॥३७॥