________________
श्री
आगमीय
लोकोक्तौ
॥ ५३ ॥
आ
ग
मो
यत्तेन याचनाभिता आहुः- अहो याचका अहो याचका इति, तत एव हि याचका रूढाः । (१६९-१६)
अग्निं गृहित्वा स्वगृहेषु स्थापितवन्तः, तेन कारणेन आहिताग्नय इति ।
द्धा
र
सं
(१६९-१७)
भोगा अवमाणमूलति । (१७३ - १०) जाव तरुणओ वाहि ताव तिमिच्छामित्ति । (२२४-८) अनेन निमित्तेन-अनेन कारणेन मयेदं प्रारब्धम्, अनेन कार्येणेत्यर्थः ततश्च भवहे त्यनाबाधकार्यम् । (२८०-१४)
ग्र
भा
लोकेऽपि गत्यागतिलक्षणं रूवी य घडो चूतो दुमोत्ति नीलोप्पलं च लोगंमि । गः जीवो सचेयणोत्ति य विगप्प नियमादओ ८ भणिया ॥ १ ॥ (२८१-२२)
लोगो कामियकामियओ । ( २९४ - १२)
उज्जोयं करिस्सामि अंधकारतरं कथं । (३०२-१५) पुरिसो वा पुध्वं कामभोगे विप्पजहति, कामभोगा वा पुर्व पुरिसं विप्पजहति । (३५७-१५) अलं वा परबुद्धिमान्यप्रदर्शनेन ।
(३७७-३)
अणुकंपाए नइसरिसा रायाणो । (३७८-१८) पासत्थाई अकल्लाणमित्ता । ( ३८५-१२) साडियं रक्खेजासि । ( ३९४-२ ) न शक्यं त्वरमाणे प्राप्तुमर्थान् सुदुर्लभान् । भार्यां च रूपसम्पन्नां शत्रूणां च पराजयम् ॥ (३९९-११) डंभरहिं लोगो खजइति । (४१३-१) सचं सुव्वइ एयं मेहनइसमा हवंति रायाणो । भरियाई भरेंति दढं रिक्तं
जत्तेण वजे ॥ १ ॥ (४१३-१५) जले नटुं जले चेव लब्भइ । (४१४-११) निव्वहिव्वा य पण्णन्ति ( ४१४-३) वीरभोजा पुहवी । (४३४-५) वस्तुतस्तुल्यबलयो विचारः श्रेयान् । (४५१-२०)
श्री | आ ग
आवश्यकस्य
मो लोकोक्तयः
र
सं
फलं अस्थि मणविसुद्धीए । ( ५२५-२१) जा पुण्यफलो जिनगुणसङ्कल्पः । (५२६-११) कलिणा कली घस्सउ । (५७७-२२) णाणायट्ठा दिक्खा । (६२८-१९) जस्स न कप्पई दिक्खा । (६२८-२० ) माउट्ठे बुज्झ गुज्झया ? | (६३३-४) जर मए गए देइ तो देह । ( ६९४-६) जो सूरो वीरो विकतो सो पुण रजं दिजा। (७०३ - ८) कओ मुहो ते वाओ वाइ । ( ७१२-२) वंदामि निमित्तिगखमणंति । ( ७१२ - ५)
प्र
हे
भा
गः
॥५३॥