Book Title: Agamiya Suktavalyadi
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Jain Pustak Pracharak Samstha
View full book text
________________
श्री
आगमीय आलुया । (१६७-२-१२) लोकोक्तौ ग नाणुजोया साहू । (१७६-१-४) को दाणि हंसेण किणेज्ज कागे ।
॥ ७३ ॥
(१६७-२-४) नालस्सेण समं सुकूखं न विज्जा सह निया न वेरग्गं ममत्तेणं नारंभेण दया
sw
(१७९-२-८) न सुत्तमत्थं अतिरिच्च जाति (१९७-१-१) अत्थो जहा गच्छति पजवेसु सुत्तंऽपि अत्थाणुचरं पमाणं । (१९७-१-५) खेत्ततरिय व किं विसमदोसं ।
( १९८-१-१५) णय बंधt दिट्टि दिट्ठीं । (२१४-२-१५) कायव्वो पुरिसकारो समाहिसंघाणट्टाए । (२१६-१-६)
बलसरिलो चैव होइ परिणामो ।
(२३४-१-१५)
लक्खणमिच्छति गिही । ( २३५-२-९) समणस्सवि पंचगं भंडे । (२६७-१-२) अकारणा नस्थिह कजे सिद्धी । तृतीयखंडे:
पूइंति पूइयं इत्थियाओ पापण ताओ लहुसत्ता । ( ६-१-७ ) अध्येण बहुं इच्छइ । (१९-१) विसुद्ध आलंबणो समणो । ( १९-१) दम्मति दारुणाविद्दु दंडेण जहावराहेण । ( २२-१-९) दीहो हु रायहत्थो । (३३-२-१) दत्त्वा दानमनीश्वरः । (३५-१-२) सुणमाणावि न सुणीमो सम्झायाणनियमाउत्ता (५९-२-७)
सावजं सोऊण वि नहु लग्भा इक्विड जाणो । ( ५९-२-७)
अतवो न होइ जोगो । ( १०५-२-२ )
विविविभरसो हि कामः । णिस्संचया उ समणा । ( ११५-२-३ ) भरिओ लोगो अवायाणं । (११६-२-१३ ) कज्जं सज्जं तु साहए मतिमं ।
( ११७-१-४) विसकुंभा ते महपिहाणा (१२३-१-१३) नेव य संका विसे किरिया । (१२३-२-३) दुक्ख खु विमुचिरं गुरुणो (१३३-१-१३) चरितठवणा प्रतिसेवमानेन चारित्रं तदे स्थापितम् । (१३९ - २-२ ) लज्जामयश्च पुरुषस्त्रियोरलङ्कारः । (१६७-२-१५)
भुंजामु ताव भोए दीहो कालो तवगुणाणं । (१७२-१-१) स्त्रीणां च लज्जा विभूषणा । (१९६-२-११) घृतेन वर्धते मेधा । ( २०९-२ ) जिला वस्त्रवता सभा । (२०९-२ )
बृहत्क
ल्पस्य
आ लोकोक्तयः
श्री
RF5Wps the
ग
मा
र
सं
ग्र
भा
गः
॥ ७३ ॥

Page Navigation
1 ... 73 74 75 76