Book Title: Agamiya Suktavalyadi
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Jain Pustak Pracharak Samstha

View full book text
Previous | Next

Page 75
________________ श्री आगमीय आलुया । (१६७-२-१२) लोकोक्तौ ग नाणुजोया साहू । (१७६-१-४) को दाणि हंसेण किणेज्ज कागे । ॥ ७३ ॥ (१६७-२-४) नालस्सेण समं सुकूखं न विज्जा सह निया न वेरग्गं ममत्तेणं नारंभेण दया sw (१७९-२-८) न सुत्तमत्थं अतिरिच्च जाति (१९७-१-१) अत्थो जहा गच्छति पजवेसु सुत्तंऽपि अत्थाणुचरं पमाणं । (१९७-१-५) खेत्ततरिय व किं विसमदोसं । ( १९८-१-१५) णय बंधt दिट्टि दिट्ठीं । (२१४-२-१५) कायव्वो पुरिसकारो समाहिसंघाणट्टाए । (२१६-१-६) बलसरिलो चैव होइ परिणामो । (२३४-१-१५) लक्खणमिच्छति गिही । ( २३५-२-९) समणस्सवि पंचगं भंडे । (२६७-१-२) अकारणा नस्थिह कजे सिद्धी । तृतीयखंडे: पूइंति पूइयं इत्थियाओ पापण ताओ लहुसत्ता । ( ६-१-७ ) अध्येण बहुं इच्छइ । (१९-१) विसुद्ध आलंबणो समणो । ( १९-१) दम्मति दारुणाविद्दु दंडेण जहावराहेण । ( २२-१-९) दीहो हु रायहत्थो । (३३-२-१) दत्त्वा दानमनीश्वरः । (३५-१-२) सुणमाणावि न सुणीमो सम्झायाणनियमाउत्ता (५९-२-७) सावजं सोऊण वि नहु लग्भा इक्विड जाणो । ( ५९-२-७) अतवो न होइ जोगो । ( १०५-२-२ ) विविविभरसो हि कामः । णिस्संचया उ समणा । ( ११५-२-३ ) भरिओ लोगो अवायाणं । (११६-२-१३ ) कज्जं सज्जं तु साहए मतिमं । ( ११७-१-४) विसकुंभा ते महपिहाणा (१२३-१-१३) नेव य संका विसे किरिया । (१२३-२-३) दुक्ख खु विमुचिरं गुरुणो (१३३-१-१३) चरितठवणा प्रतिसेवमानेन चारित्रं तदे स्थापितम् । (१३९ - २-२ ) लज्जामयश्च पुरुषस्त्रियोरलङ्कारः । (१६७-२-१५) भुंजामु ताव भोए दीहो कालो तवगुणाणं । (१७२-१-१) स्त्रीणां च लज्जा विभूषणा । (१९६-२-११) घृतेन वर्धते मेधा । ( २०९-२ ) जिला वस्त्रवता सभा । (२०९-२ ) बृहत्क ल्पस्य आ लोकोक्तयः श्री RF5Wps the ग मा र सं ग्र भा गः ॥ ७३ ॥

Loading...

Page Navigation
1 ... 73 74 75 76