Book Title: Agamiya Suktavalyadi
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Jain Pustak Pracharak Samstha

View full book text
Previous | Next

Page 67
________________ रसवती गुणनिका (१९९-५) श्री प्रत्युपेक्षणाकरणात् कालोऽपि प्रत्युपेक्षणेति । (१९९-७) खंतिसूरा अरहंता । तवसूरा अणगारा । दाणसूरे वेसमणे । जुद्धसूरे वासुदेवे | (२३७-१६) यथा भस्तं भयं सहते तस्मान्न भज्यत इति भावः । ( २४७-२१) यथा शठं प्रति शठत्वं कुर्यात् । ( २५९-२) पूयाहिज्जे लोए । ( ३४२-१४) केलासभवणा एप, गुज्झगा आगया हे महिं । ( ३४२-२० ) भानवश्रोतः परिश्रवा यौन्दी । (४५१-११) • अथ समवायांगलोकोक्तयः पदार्थसार्थमभिदधता सक्रम एवासावभिधातव्य इति न्यायः । ( ५-१६) क्रियासारमेव ज्ञानम् । ( १०९-१२) श्री आगमीय आ लोकोक्तौ ग ॥ ६५ ॥ मो 1 hy w र सं scho Ev ग अथ भगवतीलोकोक्तयः वक्तुमुत्तिष्ठते इति ततस्तद्वयबच्छेदायोक्तमुत्थयेति । (१४-१० ) जे कडे पावे कम्मे नत्थि तस्स अवेइयत्ता मोक्खो । ( ६५ - १ ) अहाकम्मं अहानिकरणं जहा जहा तं भगवया दिहं तहा तहा तं विप्परिण मिस्सतीति । (६५-७) निन्दा हि किल द्वेषसम्भवा । (१००-१३) अवधे गर्हिते संयमो भवति । (१००-१५) जलेसाई दब्बाई परियाइत्ता कालं करेह तसे उवज । (१८८-११) मृतशब्दापेक्षया परलोकीभूतशब्दवत् । (२२१-१२) नूनमनेन भवान्तरे किञ्चिदशुभं प्राणिघातादि वा सेवितमकल्प्यं वा मुनिभ्यो दत्तं येनायं भोग्यव्यल्पायुः संवृत्त इति । 2 स्था० सम० श्री भगवतीनां आ लोकोक्तयः ग मो (२२६-१०) जीवदयादि पूर्व कृतमनेन तेनायं दीर्घायुः संवृत्तः । (२२७ - १० ) आगमबलिया समणा निग्गंथा । (३८३-१६) के पुल्विं गमणयाए के पच्छा गमणयाए ? । (४६५ - १५) प्र हे पुवि वा पच्छावा अवस्सविप्पजहियब्वं । (४६५-२६) महासमुद्दे वा भुयाहिं दुत्तरो । ( ४६६-२६) तिक्खं कमियव्यं । (४६६-२६) गरुयं लंबेयव्यं । (४६६-२७) असिधारगं वतं चरियव्वं । (४६६-२७) धीरस्स निच्छियस्स ववसियस्स नो भा खलु एत्थं किंचिवि दुक्करं । ( ४६७-१०) ग स्वामिना धौतमस्तकस्य हि दासत्वमपगच्छतीति लोकव्यवहारः । (५४३-२० ) मधुघटादिन्यायः । (६२३-१८) 14.42 सं ॥ ६५ ॥

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76