Book Title: Agamiya Suktavalyadi
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Jain Pustak Pracharak Samstha
View full book text
________________
56
आचारां
श्री
श्री
गस्य
लोकोक्तयः
आगमीयलोकोक्तौ
।। ६३ ॥
जंजाणिजा उच्चालइयं तं जाणिज्जा दूरा- उट्ठिप नो पमाथए । (२०४-१०) नममाणा वेगे नीवियं विप्परिणामंति । लइयं । १६९-४) पमत्ते बहिया पास । (२०८-५)
(२५१-१७) मेहावी मारं तरह । (१६९-६) अप्पमत्तो परिवए । (२०८-५)
पुट्ठावेगे नियट्टति जीवियस्सेव कारणा। सब्बओ पमत्तस्स भयं । (१७२-३) जुद्धारिहं खलु दुल्लहं । (२११-६)
(२५१-१७) जे पगं नामे से बहुं नामे । (१७२-३) निविण्णचारी अरप पयासु । (२११-१० निक्खंतंपि तेसिं दुन्निक्खतं भवद ।। | जे बहुं नामे से एग नामे । (१७२-४) एस से परमारामो जाओ लोगंमि बालवयणिजा हु ते नरा । (२५१-१८) नावखंति जीविय । (१७२-५) इत्थीओ । (२१८-१)
ओए समियदंसणे । (२५४-१६) दिट्रेहिं निब्वेयं गच्छिज्जा । (१८०-११) पुवं फासा पच्छा दंडा । (२१८-४) अबहिल्लेसे परिब्वए । (२५७-४) नाणागमो मच्चुमुहस्स अत्थि । न हंता नवि घायए । (२२५-११) संक्खाय पेसलं धम्म दिट्ठिमं परिनिब्बुडे । (१८३-८) ते पडुच्च पडिसंखाए । (२२६-३)
(२५७-५)| सं दुरणुचरो मग्गो वीराणं अनियट्टगामीणं। नियाणओ ते न लभंति मुक्खं ।
सुत्तत्थजाणएणं समाहिमरणं तु कायव्यं । (१९२-१५) (२३२-२५)
(२६२-७) जस्स नत्थि पुरा पच्छा मझे तस्स बहुदुक्खा हु जन्तवो । (२३८-६) जामा तिन्नि उदाहिया । (२६८-१६) कुओ सिया । (१९४-४)
सत्ता कामेसु माणवा । (२३८-६) जे णिव्वुया पावेहिं कम्मेहिं अणियाणा मोहेण गम्भ मरणाइ पइ । (१९९-१७) (ण य) ओहं तरए जणगा जेण विप्पजढा। ते वियाहिया । २३८-१७) विइया मंदस्स बालया । (२००-२१)
(२३९-१७) जीवियं नाभिकंखिज्जा । (२८९-१८) दुष्करं च परगुणोत्कीर्तनम् । (२०२-१४) | चिच्या सव्वं विसुत्तियं । (२४२-२१) । मरणं नोवि पत्थए । (२८९-१८)
॥६३॥

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76