Book Title: Agamiya Suktavalyadi
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Jain Pustak Pracharak Samstha
View full book text
________________
श्री
आगमीय - लोकोक्तौ
।। ५८ ।।
आ
नत्थि किंचि अजाइयं । (११६-२० ) गृहवासो बहुसावद्यः । (११७-३) भी मं अणिजिउं कहं मम सहाए खाहिसि । ( ११८-१०) परस्स लाभो न गिव्हियव्वो । (११९-७) अदीणो ठावर पण्णं । ( ११९-१४) वेएज निजरापेही । (१२३-६) द्धाजलं कारण धारप । (१२३-६)
र
ग
मो
scho
न तेसिं पीहए मुणी । (१२४-९) जं मए गहियं तं सुगहियं । (१७९ - १ ) काका नीयते । (१८४-२१)
स पुत्र्वमेवं ण लभेज्ज पच्छा । (२२४-५ ) हे बिसीदति सिढिले आउयंमि । (२२४-६) भा खिप्पं न सक्केइ विवेगमेडं । (२२४-२४) गः आयाणरक्खी चरमप्पमत्तो। (२२४-२५) रक्खेज कोहं विणएज माणं । (२२६-११) मायं ण सेवेज पहिज लोहं । (२२६-११)
कंखे गुणे जाव सरीरमेव । ( २२७-१९ ) मृतं कुसुम्भकमरञ्जकं, मृतमन्नमव्यञ्जनम् । ( २२९ - १७) स्वकृतकर्मफलभुजो हि जन्तवः ।
(२४४-१३)
ण संतसंति मरणंते, सीलवंता बहुसुआ । ( २५३ - ८)
जावंत विजा पुरिसा सब्बे ते दुक्खसंभवा । (२६२-१३) अप्पणा सच्चमेसेजा । (२६४-६) मिति भूपहिं कप्पर । (२६४-६ ) अत्तट्ठा सचमेसेजा । (२६४ - १२) ण कंखे पुव्वसंथवं । (२६४-१७) अप्पमत्तो परिव्वर । (२६८-३) पुव्वकम्म खट्टाए इमं देहमुदाहरे । (२६८-१३)
कालकंखी परिव्वर । (२६८-२३)
कडं लध्धूण भक्लए । ( २६८ - २३ ) निरवेक्खो परिव्वए । ( २६९-६) गामे अनियओ चरे । (२६९-२१) एगोsस्थ लभते लाभं । (२७८-१४) दुल्लहा तस्स उम्मजा अद्धार सुचिरादवि । ( २८०-१६)
कम्मसच्चा हु पाणिणो । ( २८१-९) अहीणा जंति देवयं । ( २८२ - १ ) जिचमाणो न संविदे । (२८२ - १२) कुसग्गमित्ता इमे कामा । (२८३-१३) इह कामानियस्स अत्तट्ठे अवरज्झति ।
*
श्री
आ
ग
| मो
द्धा
Who Ev
र
(२८४-४) सुच्चा नेयाअं मग्गं जं भुजो परिभस्तति । हे (२८४-४) भा अहम्मिट्ठे नरसूववज्जइ । (२८५-३) धम्मिट्ठे देवेसु उववजइ । ( २८५-४) अवालं सेवर मुणी । (२८५-५)
गः
उत्तराध्य
यनस्य
लोकोक्तयः
।। ५८ ।।

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76