Book Title: Agamiya Suktavalyadi
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Jain Pustak Pracharak Samstha

View full book text
Previous | Next

Page 58
________________ श्री २२FF आगमीयलोकोक्तौ प्रथमालिका) वा यो गतस्तस्य वा हस्ते । कथं नु स राजा यो न रक्षति ? (८५-१०) संदिशन्ति (१०१-२५) कथं नु स वैयाकरणो योऽपशब्दान् तस्य हस्ते संदिशति । (१०२-१६) प्रयुक्त। (८५-१०) रात्रौ दक्षिणाया दिश उत्तरायां दिशि न सा महं नोवि अहंपि तीसे । (१३-१६) | देवाः प्रयान्ति (इति) लोके श्रुतिः। पृथकर्मफलभुजो हि प्राणिनः । (९४-९) घुणक्खरमिव । (१११-२०) मोहनरसो भयेन हियते । (१५३-१७) घरट्टभ्रमणकल्पम् । (११४-२५) | वक्तारो लोके दृष्टाः, यदुत जीवोऽनेन हिं- शिष्टाचरितो मार्गः शिष्टैरनुगन्तव्यः । | सितो-विनाशितः, तथा घटोऽनेन हिंसितो-विनाशितः । (२२१-१०) पूर्व निरामयोऽहमासंसंप्रति सामयोजातः, अथ दशवकालिकलोकोक्तयः सामयो वा निरामय इति । (१३१-१२) दह्यते गिरिर्गलति भाजनमनुदरा कन्या | शास्त्राणि चादिमध्यावसानमङ्गलभाजि अलोमा एडकेति । (२०९-१) भवन्ति । (२-२०) घुणाक्षरन्यायः । (२१०-२७) पए उवसंता तवस्सिणो असञ्चंण वयंति। अचक्खुओ व नेतार, बुद्धिमन्ने उ ते गिरा। (१०-२२) (२१२-२८) क्षेत्रे दानादि सफलम् । (५८-१८) । 'देहे दुःख महाफलं, संचिन्त्य । (२३२-१०) ठिओ अठावई परं । (२५६-२५) गिहिजोग परिवजए जे स भिक्खू । । (२६५-२६) पुढविसमे मुणी हविजा । (२६७-३) पुराणः पतित इति कृत्सित-नामधेयम् । (२७६-२६) अनुस्रोतःसुखो लोकः । (२७९-१७) विष मृत्युः दधि त्रपुपी प्रत्यक्षो ज्वरः । (२७९-२०) आयुर्पतं तन्दुलान्वर्षति पर्जन्यः ।। (२७९-२२) विहारचरिआइसिणं पसत्था । (२८०-२) असंकिलिटेहिं समं वसिज्जा । (२८०-७) अप्पा खलु सयय रफ्खिअब्बो। (२८२-१३) जहा लोगे अमेहिं अणुगतं तभं अभंतरी भणइ एवं सोवि कामभोगपिवा | ओघनियुक्तिदशबैकालिकयोलोकोक्तयः |॥५६॥

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76