Book Title: Agamiya Suktavalyadi
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Jain Pustak Pracharak Samstha
View full book text
________________
श्री
२२FF
आगमीयलोकोक्तौ
प्रथमालिका) वा यो गतस्तस्य वा हस्ते । कथं नु स राजा यो न रक्षति ? (८५-१०) संदिशन्ति (१०१-२५)
कथं नु स वैयाकरणो योऽपशब्दान् तस्य हस्ते संदिशति । (१०२-१६) प्रयुक्त। (८५-१०) रात्रौ दक्षिणाया दिश उत्तरायां दिशि न सा महं नोवि अहंपि तीसे । (१३-१६) | देवाः प्रयान्ति (इति) लोके श्रुतिः। पृथकर्मफलभुजो हि प्राणिनः । (९४-९)
घुणक्खरमिव । (१११-२०) मोहनरसो भयेन हियते । (१५३-१७) घरट्टभ्रमणकल्पम् । (११४-२५) | वक्तारो लोके दृष्टाः, यदुत जीवोऽनेन हिं- शिष्टाचरितो मार्गः शिष्टैरनुगन्तव्यः । | सितो-विनाशितः, तथा घटोऽनेन हिंसितो-विनाशितः । (२२१-१०)
पूर्व निरामयोऽहमासंसंप्रति सामयोजातः, अथ दशवकालिकलोकोक्तयः
सामयो वा निरामय इति । (१३१-१२)
दह्यते गिरिर्गलति भाजनमनुदरा कन्या | शास्त्राणि चादिमध्यावसानमङ्गलभाजि अलोमा एडकेति । (२०९-१) भवन्ति । (२-२०)
घुणाक्षरन्यायः । (२१०-२७) पए उवसंता तवस्सिणो असञ्चंण वयंति। अचक्खुओ व नेतार, बुद्धिमन्ने उ ते गिरा। (१०-२२)
(२१२-२८) क्षेत्रे दानादि सफलम् । (५८-१८) । 'देहे दुःख महाफलं, संचिन्त्य ।
(२३२-१०) ठिओ अठावई परं । (२५६-२५) गिहिजोग परिवजए जे स भिक्खू । ।
(२६५-२६) पुढविसमे मुणी हविजा । (२६७-३) पुराणः पतित इति कृत्सित-नामधेयम् ।
(२७६-२६) अनुस्रोतःसुखो लोकः । (२७९-१७) विष मृत्युः दधि त्रपुपी प्रत्यक्षो ज्वरः ।
(२७९-२०) आयुर्पतं तन्दुलान्वर्षति पर्जन्यः ।।
(२७९-२२) विहारचरिआइसिणं पसत्था । (२८०-२) असंकिलिटेहिं समं वसिज्जा । (२८०-७) अप्पा खलु सयय रफ्खिअब्बो। (२८२-१३) जहा लोगे अमेहिं अणुगतं तभं अभंतरी भणइ एवं सोवि कामभोगपिवा
| ओघनियुक्तिदशबैकालिकयोलोकोक्तयः
|॥५६॥

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76