Book Title: Agamiya Suktavalyadi
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Jain Pustak Pracharak Samstha
View full book text
________________
श्री
आगमीयलोकोक्तौ
जायं च अकारणओ तमकारणओ चिय
(८५३-१६) हत्थस्स । (१२९३-१) पडेजा । (५७८-८)
जावन्तो धयणपहा तावन्तो वा नया । 'जीवति पारदः' 'जीवति विषम्' 'जीवत्य- की विशेषावश्य संघो जो नाणचरणसंघाओ। (५९१-९)
(९२२-१४) । भ्रकम् 'जीवति लोहम् । (१३२१-१४) तब जीवितं पिबामि (६०५-१८) यथा बीरो महावीर इति । (९३३-८)
कौघ
असंजमजीवियमविरयाणं । (१३२२-१६) प्रथमकोपे च यदुच्यते तत् क्रियमाणं यथा भीमो भीमसेन इति । (९३३-१०)
नियुक्त्योन खलु परिणती सुखयति । (६१२-१०)
अथ ओपनियुक्तिलोकोक्तयः ।। नाकारणंति कजं । (९४१-६)
मो लोकोक्तयः अनुवर्तनीयं गुरूणां वचनम् । (६१२-१०) सर्वनयात्मकं हि भगवद्वचनम् । (९४२-३) महिहियं चरणं चारित्तरक्खणट्ठा जेणियरे | जिणिउ घेप्पंति रयणाई । (६२०-११) ग्रामो दग्धः, पटो दग्धः । (९४९-१६) तिन्नि अणुओगा । (८-२६) अमोहं देवाणं देसणं । (६२१-२५) बहुजणनाओऽवसिओ होही अगेज्ज्ञप- अल्पं गोब्राह्मणं नन्दति । (१८-८) पुट्ठावि न दुद्धया वंझा । (६२८-१०) क्खोत्ति । (९९३-९)
मज्झबला साहू । (७१-१३) पेयालिय गुण-दोसो जोग्गो जोग्गस्स भावाओ किं वओ गुरुयं । (१०१८-४) ते स पिता भवति? येन रोदिषीति । भासेजा । (६३८-९) शक्यमेव ह्यनुष्ठान विधीयते नाशक्यम् ।
(७२-१९) 'जातं तद् दधि' । (७४४-१२)
(१०६७-९) जोगमि वट्टमाणे अमुगं वेलं गमिस्सा'जीवितं विषम्' मृतं कुसुम्भकम् ।। लोकव्यवहारे सांप्रतमल्पस्तन्दुला, प्रचुरो मो । (७३-१२)
(७४४-१३) गोधूमः, संपन्नो यवः' इत्यादावनेकमप्येक- वेश्यासमीपे बसतां लोको भणति-अहो सारिसासरिसं सव्वं । (७५७-१) मुच्यते । (११७९-४)
तपोवनमिति । (८१-८)
॥५५॥ लोके मरणं गतःप्राप्तः कालगत इत्युच्यते। । न हि दिजद आहरणं पलियत्तियकन्न । कम्मं निव्वाहि होउ । (९८-३)

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76