Book Title: Agamiya Suktavalyadi
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Jain Pustak Pracharak Samstha
View full book text
________________
श्रीआगमीयलोकोक्तौ
नियुक्त्यु
यनानां
साए परिज्माणगतो परिज्झतो भण्णा ।। निवेद्यते । (१२२-२४)
अथोत्तराध्ययनलोकोक्तयः दशवैकादुःखसहायश्च स उच्यते यो दुःखप्रती
|लिकपिण्डकथं तु राजा यो न रक्षति कथ तु कारसमर्थः । (१२२-२४)
लोऽपि हस्तिन्यश्वे च द्वयोरपि राक्षो श्री | वैयाकरणः शब्द न ब्रुयात् । (द० चू० ३४) लोके चटुकारिण एते जन्मान्तरेऽप्यदत्त-:
दृष्टिः । (३२-१९)
घृष्यतां कलिना कलिः दाना आहाराद्यर्थ श्वान इवात्मानं
। (५०-२०) |
त्तराध्यअथ पिण्डनियुक्तिलोकोक्तयः दर्शयन्तीत्यवर्णवादः । (१३१-९)
न चिट्ठे गुरुणंतिए । (५४-२१) न खल्वकामी मण्डनप्रियो भवति ।। सच तेषां सर्वेषामपि प्रायो भगिनीपतिः। ।
कियञ्चिरमयमजङ्गमोऽस्माभिरनुपाल
लोकोक्तयः (११-२६)
(१३५-२)
नीयः । (६३-१) भवति च तत्कार्यत्वात्तच्छन्देन व्यपदेशो पापाजीविनः पापेन-विद्यादिना परद्रोह- कर्मकृतं लोकवैचित्र्यम् । (७५-४) | यथा द्रम्मो भक्षितोऽनेनेत्यादौ । (३७-४) करणरूपेण नीवनशीला मायिनः-शठा , यत्कर्म कारयिष्यति तत्कारिष्यामः । । मनोशाहारभोजन मिन्नदंष्ट्रतया । इति लोके जुगुप्सा । (१४२-५)
(४४-१९) लोके एवं श्रुतिः-यदि कुमारी ऋतुमती नेह वसति प्रोषितः (७९-६) |जो उ असझं साहइ किलिस्सइन तं भवेत् तर्हि यावन्तस्तस्या रुधिरबिन्दवो । असमाणो चरे भिक्खू । (१०७-१४) |च साहेई । (८६-११)
निपतन्ति तावतो वारान् तन्माता नरकं न य वित्तासए परं । (१०८-२७) | न य महव्वा उ गुणा । (८६-२१) याति । (१४५-७)
अक्कोसेज परो भिक्खं । (१११-१६) | दुल्लभयं खु सुयमुहं । (१२२-१०) जं संकियमावन्नो । (१४५-७)
हओ ण संजले भिक्खू । (११४-४)
॥५७॥ यो दुःखसहायो भवति तस्मै दुःखं पत्थं पुण रोगहरं । (१७९-२०) नत्थि जीवस्स नासुत्ति । (११४-११) ।

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76