Book Title: Agamiya Suktavalyadi
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Jain Pustak Pracharak Samstha

View full book text
Previous | Next

Page 56
________________ आगमीयलोकोक्तौ ॥ ५४॥ | पुण्णेण रज लम्भइ । (७१३-२) कत्तिओ धम्ममासो। (८०३-२५) मुण्डितशिरसो दिनशुद्धिपर्यालोचनम् ।। | लोकेऽपि सतामाकाशादीनां पर्यायविशे. जावजीवाए कत्तिओ । (८०४-२) (४६-१) पाऽऽधानापेक्षया करणस्य रूढत्वात् । | श्री आवश्यकसवारंभपवित्ता कहं लोगं पत्तियाविति ।। शान्तिकरणप्रवृत्तस्य वेतालोत्थानम् । (२३७-५) आ विशेषाव (७८-८) आकाशं कुरु, पृष्टं कुरु, पादौ कुरु । |श्यकयोजाणतो सुहं परिहरति । (८४७-७) चिन्तया वत्स! ते जातं शरीरकमिदं (२३७-६) अर्द्ध कुकुट्याः मो लोकोक्तयः पच्यते, अर्द्ध प्रसवाय कृशम् । (१३३-११) जो जहा वट्टए कालोतं तहा सेव वानरा। कल्प्य ते । (८५१-१) न य रूढी सच्चिया सव्वा । (१४१-१) (४१०-२०) ___अथ विशेषावश्यकलोकोक्तयः लोकेऽपि हि यो विशेषः सोऽप्यपेक्षया तथा च वक्तारो भवन्ति 'अमुकेन नक्षत्रण सामान्यम् यत्सामान्य तदप्यपेक्षया अमुकेन प्रहेण चेत्थमित्थं च गच्छता बहुविग्घाई सेयाई । (१७-६) विशेष इति व्यवहियते । (१६९-१८) विनाशितः कालः' । (४३६-४) न हि शुक्ल शुक्लीक्रियते, नापि स्निग्धं संशयादयोऽज्ञानम् निर्णयस्त्वबाधितो अरण्ये रोझानां लवणदानार्थम् । स्नेह्यते (१८-३) ज्ञानम् । (१८८-१५) वण-पिण्डी-पादलेपादिके लोकव्यवहारे वक्खाणओ विसेसोन हि संदेहादलक्ख- पाएण पुवसेवा परिमउई साहणम्मि ॥५४॥ उपयुज्येत? । २९-१०) णया । (२०५-२) गुरुतरिया । (५३४-१) लोके सर्वत्र तुल्यनामधेयाः बाह्यः पृथु- वक्तारो भवन्ति-'कटुकस्य, तीक्ष्णादेर्वा दासत्तं देइ अणं। (५७०-२) बुनोदराऽऽकारोऽर्थोऽपि घट उच्यते । । वस्तुनः संबन्धी अयं गन्धः' इति । । दिति कसाया भवमणतं । (५७०-२)

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76