Book Title: Agamiya Suktavalyadi
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Jain Pustak Pracharak Samstha

View full book text
Previous | Next

Page 54
________________ श्री आगमीयलोकोक्तौ 35_5_EEP ॥५२॥ BRRRREFEREN__b_cheHE V अधागमीयलोकोक्तयः निन्द्यनुयो अथ नन्दीलोकोक्तयः तस्किमपीदं भवद्भिः कृतं यद्भवन्त एव | मणसा देवाणं पायाए पस्थिवाणं । श्री/गद्वारावकुर्वन्ति नान्यः कश्चिदिति । (२१८-१०) (६३-१४) अहिंसाव्यवस्थितः तपस्वी । (४७-१) श्यकानां लोके च पूर्वोक्तावस्थासु सर्वत्र प्रस्थक ओसीसए सप्पो जोयणसए विज्जो कि पात्रमायान्ति सम्पदः । (८१-१४) लोकोक्तयः व्यवहारो दृश्यतेऽतो व्यवहारनयोऽप्येव करेहिति?। (६४-११) हस्ती हस्तिना प्रेर्यते । (१५०-२). मेव प्रतिपद्यत इति भावः । (२२३-२४) पिउं ते जीएणं पगपि तिलं न खामि ।। मा शानं प्रत्ययसारम् । (१६०-९) (९०-६) लोकेऽप्येव व्यवहतिदृश्यते, यथा कश्चि द्वा हन्यतामेष दण्डेनाश्वः । (१६३-१८) दाह-मदीयदासेन खरः क्रीतः, तत्र जो करे सो पसंसिजइ सब्बो(यो) कस्यापि दूरे शब्दः । (१७२-४) लोगवहारोत्ति । (११८-७) दूरे शब्दः दासोऽपि मदीयः खरोऽपि मदीयः, श्रूयते । (, ९) दासस्य मदीयत्वात् तत्क्रीतः खरोऽपि राया करेइ दंडं । (१२७-१७) नवयं प्रत्यासन्ना अपि त्वदीयं वचः शृणुमदीय इत्यर्थः । (२३६-२) जितो भवान् (कपायैः) वर्धते भयम् मा पचनस्य प्रतिकूलमवस्थानात् । आकण्टपूरिता अपि हि लोकरूत्या भृता (तेभ्यः ) । (१५७-१६) (१७२-१४) उच्यन्ते । (२३६-१९) अग्निकुमारा वदनैः खलु अग्निं प्रक्षिप्तअथानुयोगद्वारलोकोक्तयः वन्तः, तत एव निबन्धनाल्लोके 'अग्निमुखा अभाषक एवाय द्रष्टव्योऽसारवचनत्वात् अथावश्यकलोकोक्तयः वै देवाः' इति प्रसिद्धम् । (१६९-६) ८ (१४३-१) तथा च लोके वक्तारो भवन्ति-अमुत्र में श्रावका देवान अतिशयभक्त्या याचि-18 प्रस्थकादिश्यं पुजीकृतस्तिष्ठति । (१५२-१६ | गत मनः इति । (१३-९) नवन्तः. देवा अपि तेषां प्रचुरत्वात् महता H५२॥ _Rahe E_v & ERBER &

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76