Book Title: Agamiya Suktavalyadi
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Jain Pustak Pracharak Samstha
View full book text
________________
श्रीआगमीय - सूक्तावली
॥५१॥
5 who 1283222382
आ
ग
द्धा
एकस्यापि ध्वनेर्वाच्यं सदा तन्नोपद्यते ।
( १४१-१)
अणहए तवे चैव, बोदाने अकिरिया सिद्धी । क्रियाभेदेन भिन्नत्वादेवंभूतोऽभिमन्यते ॥ ( ठा० ३९३ - ४ ) १४ किमियं रायगिहंति य उज्जोए अंधयार समए य । ६ दुक्खाउए उदिने आहारे कम्मवन्नलेस्सा य । पासंतिवासिपुच्छा रातिंदिय देवलोगा य ॥ ( २४८-१४ ) समवेयणसमकिरिया समाउए चेव बोद्धव्वा ॥ ( भ० ४१-४) १५ महवेदगे य बत्थे कद्दमखंजणमए य अहिगरणी । आहाराईसु समा कम्मे बन्ने तहेव लेसाए । तणहत्थे य कवले करण महावेदणा जीवा ॥ (२५२-१५) aिrrrr किरियाए आउयज्ववत्तिचभंगी ॥ (४३-२) १६ तमुकाए कप्पपणए अगणी पुढवी य अगणिपुढवीसु । मो कडचिया उवचिया उदीरिया वेदिया य निजिन्ना । आऊतेऊवणस्सर कप्पुवरिमकण्हराईसु ॥ भ० २७९-२) आदितिए चडभेदा तियभेदा पच्छिमा तिनि ॥ ( ५३-१० ) १७ संविनिष्ठेव सर्वाऽपि विषयाणां व्यवस्थितिः । संवेदनं ९ तइएण उदीरेंति उवसामेति य पुणोवि बीएणं ।' च नामादिविकलं नानुभूयते ॥ तथाहि घटोऽयमिति नामै - वेति निज्जरंति य पढमचउत्थेहिं सन्येऽथि ॥ ( ५९-११) तत् पृथुबुघ्नादि चाकृतिः । मृद्रव्यं भवनं भावो, घटे १० कइ पयडी कह बंध करहि व ठाणेहि बंधई पयडी । दृष्टं चतुष्टयम् ॥ तत्रापि नाम नाकारमाकारो नाम नो कइ वेदे य पयडी अणुभागो कद्दविहो कस्स ? ( ६३ - १ ) विना ती विना नाम नान्योऽन्यमुत्तरावपि संस्थितौ ॥ ११ पुढविट्ठति ओगाहण सरीर संघयणमेव संठाणे । मयूराण्डरसे यद्वद्वर्णा नीलादयः स्थिताः । लिस्सा दिट्ठी गाणे जोगुवओगे य दस ठाणा ॥ (६८-४) सर्वेऽप्यन्योऽन्यमुन्मिश्रास्तद्वन्नामादयो घटे || (जं० १३-१) १२ वेयण? कसायर मरणे३ वेउब्विय४ सेयए५ य आहारे६ ।
॥
इत्यागमीय संग्रह श्लोकाः इत्यागमीयसूक्तावलि१सुभाषितसंग्रह श्लोकाः ३
के लिए चैव७ भवे जीवमणुस्साण सत्तेव ॥ (१२९-२३) १३ सवणे णाणे य विष्णाणे, पच्चक्खाणे य संजमे ।
15555 sho 88888888831
श्री
आ
ग
द्धा
र
सं
भा
आगमीय -
संग्रह -
श्लोकाः
॥५१॥

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76