Book Title: Agamiya Suktavalyadi
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Jain Pustak Pracharak Samstha
View full book text
________________
श्री आगमीय -
सूक्तावली
॥४१॥
555
आ
दा
गः
७९ साहूणं बसहीए रति महिला न कप्पए एंती । (१६७-२-१) ८० जागरह नरा णिच्चं जागरमाणस्स बढए बुद्धी । जो सुवति न सो धण्णो जो जग्गति सो सया धण्णो (१६७-२-४) सीयंति सुवंताणं अत्था पुरिसाण लोगसारत्था । 'तम्हा जागरमाणा विधुणध पोराणयं कम्मं ॥ सुवति सुवंतस्स सुतं संकितखलियं भवे पमत्तस्स । जागरमाणस्स सुतं थिरपरिचितमप्पमत्तस्स ॥ जागरिया धम्मणं, अहम्मणं च सुत्तया सेया । (१६७-२) सुबइ य अयगरभूओ सुयं च से नासई अमयभूयं । होहि गोण-भूओ नटुंमि सुए अमयभूप ॥ (१६८-१-३) ८१ जं देउलादी उनिवेसणस्सा, मज्झमि गुत्तं सुपुरोहडं च । अट्टगम्मं णय दुमज्झे, अदूरगेहं तहियं वसंति ॥ जुवाणगा जे सविगारगा य, पुत्तादओ तुज्झ इहं वसंति । मा तेऽवि अहं इह संवयंतु, इच्छंति सत्ते य वसंति तत्थ ॥
(१८१-२-८) ८२ अध्यंतरं च वज्झं हरति रयं तेण होइ रयहरणं । ( २०३-१-३) ८३ संजममहातडागस्स णाणवेरग्गसुपडिपुण्णस्स ।
सुद्धपरिणामजुत्तो तस्स उ अणइक्कमो पाली । (२०६-२-५) ८४ तेलोकदेवमहिया तित्थयरा नीरया गया सिद्धिं । थेरावि
गया केई चरणगुणपभावया धीरा ॥ बंभी य सुंदरी या अनावि जाउ लोग जिट्ठाओ । ताओ चिय कालगया किं पुण सेसाउ अजाओ || नहु होइ सोइयव्वो जो कालगतो दढो चरितंमि । सो होइ सोइयब्वो जो संजमदुब्बलो विहरे || लडूण माणुसत्तं संजमसारं च दुल्लभं जीवा । आणाइ पमाएणं दोग्गइभयवडणा होंति । (२१०-१-२) ८५ संतविभवा जइ तवं करेंति अवउज्झिऊण इड्डीओ। सीयंतथिरीकरणं तित्थविवड्डी य वण्णो य । (२१२-२-११) ८६ सोऊण ऊ गिलाणि पंथे गामे य भिक्खवेलाए ।
जर तुरियं नागच्छइ लग्गइ गुरुए चउम्मासे ॥ (२१४-१-२) ८७ गो निम्मद्दवता निरवेक्खो निद्दयो निरंतरया ।
भूताणं तुवघाओ कसिणे चम्मंमि छद्दोसा ॥ ( २२३-२-२ ) ८८ बिरतो पुण जो जाणं कुणति गीयत्थो व अप्यणो वा । तत्थवि अज्झत्थसमा संजायति णिज्जरा न चओ (२३३-१-५)
आ
Who 2323232323
भा
बृहत्कल्पस्य सूक्तानि
॥४१॥

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76