Book Title: Agamiya Suktavalyadi
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Jain Pustak Pracharak Samstha

View full book text
Previous | Next

Page 49
________________ श्रीआगमीयसूक्तावली बृहत्कल्पस्य सूक्तानि ॥४७॥ विहारिणो ॥ लज्जं बंभ च तित्थं च, रक्खंतीउ १७० आलोएंतो वच्चति थूभादीणि व कहेति वा धम्म । तवोरता | गच्छे चेव विसुझंती, तहा अणसणादिहिं॥ परिवणाणुरोहण न यावि पंथंमि उवउत्तो॥ (चक्षुर्लोलः) जोवि दहिंधणो हुजा, इथिचिंधो हु केवली । वसते (२४८-१-१४) सोवि गच्छंमी, किमु त्थीवेदसिंधणा? ॥ अलायं घट्टियं | १७१ इहपरलोयनिमित्तं अवि तित्थकरत्तचरमदेहत्तं । झाइ, फुफुगा हसहसायइ । कोवितो वहुती वाही, सबस्थेसु भगवया अणिदाणत्तं पसत्थं तु ॥ (२४८-२-१२) इत्थीवेएऽवि सो ममो॥ (२००-२-१२) | १७२ जा सालंबणसेवा तं बीयपयं वयंति गीयत्था । १६५ खामियवोसवियाई अहिगरणाई तु जे उईरती । | आलंबणरहियं पुण निसेवणं दप्पियं बेति ॥ (२५०-१-४) ते पावा णायब्वा तेसि व परूवणा इणमो ॥ (२२२-२-८) १७३ संगं अणिच्छमाणो इहपरलोए य मुच्चति अवस्सं ॥ १६६ रागहोसाणुगया जीवा कम्मस्स बंधगा होति । (२५०-२-८) रागादिविसेसेण य बंधविसेसोवि अविगीओ ॥ (२३५-१-३)| १७४ छण्हं जीवनिकायाणं, अप्पज्झो उ विराहओ। १६७ जो पिल्लिओ परेणं हेऊ वसणस्स होइ कायाणं । आलोइयपडिक्कतो मूलच्छेज्जं तु कारए ॥ (२५८-१-११) तत्थ न दोसं इच्छसि लोगेण समं तहा तं च ॥ (२३५-२-३) १७५ अप्पच्छित्ते य पच्छित्तं, पच्छित्ते अइमत्तया। १६८ विसस्स विसमेवेह ओसहं अग्गिमग्गिणो। धम्मस्साऽऽसायणा तिब्वा, मग्गस्स य विराहणा ॥ मंतस्स पडिमंतो उ, दुज्जणस्स विवजणं ॥ (२४०-२-१४) उस्सुत्तं च ववहरंतो, कम्मं बंधइ चिक्कणं । संसार य उपशमनालब्धिमान् तेनोपशमितव्यः कलहः, नोपेक्षा च पवढेती मोहणिज्जं च कुव्वती ॥ उम्मग्गदेसणाए विधेया (अन्यथा) स्वशक्तेः नैष्फल्यमुपेक्षानिमित्ता य, मग्गं विप्पडिवायए । परं मोहेण रज्जिते, महामोहं प्रायश्चित्तापात्तिश्च। (२४०-२-१५)। पकुव्वति ॥ (२५८-२) ॥४७॥

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76