Book Title: Agamiya Suktavalyadi
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Jain Pustak Pracharak Samstha
View full book text
________________
श्री आगमीय - सूक्तावली
॥४६॥
122222255
आ
ग
मो
द्धा
र
सं
ग्र
| हे
भा
2222222322
१५२ काले उ अणुष्णाए अइवि हु लग्गिज तेहि दोसेहिं । सुद्धोऽबुवादितो लग्गति उ विवज्जयपरेणं ॥ (११७-१-१४) १५३ कालसरीरावेक्खं जगस्सभावं जिणा वियाणित्ता । तह तह दिसंति धम्मं खिजति कम्मं जहा अखिलं ॥
(१२८-१-८)
१५४ आचार्य उपाध्यायो वा तस्य स्वगणे सूत्रार्थविषये विस्मृते गच्छान्तरे संक्रमणं ।
(१२८-२-१)
१५५ पडिलेहि दिअतुअट्टण निक्खिवभदाण विजय सज्झाए । आलोग ठवण भत्तट्टभास पडलसेजराईसु ॥ गच्छसीदनस्थानानि ॥ (१४०-२-१०)
१५६ जो जेण जंमि ठाणंमि ठाविओ दंसणे व चरणे वा ।
सो तं चुअंतओ तंमि चेव काउं भवे निरिणो ॥ (१४४-१-८) १५७ सव्वेवि मरणधम्मा संसारी तेण कासि मा सोगं ।
जं चsप्पणोऽवि होहिति किं तत्थ भयं परगयंमि ? ॥ (१४७-१-१३) १५८ अविओसियंमि लडुगा भिक्ख वियारे य वसहि गामे य । गणसंकमणे भण्णति इपि तत्थेव वचाहि ॥ (१५४-१-८)
१५९ दोसा हु अणुवसंते न सुज्झई तस्स सामाइयं ॥ (१५९-१-१५) १६० नाणस्स होइ भागी थिरयरओ दंसणे चरिते य ।
धन्ना आवकहाए गुरुकुलवासं न मुंचति ॥ (१७२-१-१५) १६१ भी(गी) यावासी रई धम्मे, अणाययणवजणा ।
निग्गहो य कसायाणं, एयं धीराण सासणं ॥ (१७२-२-३ ) १६२ जइमं साहुसंगिंग न वि मोक्खसि विमोक्खसि ।
उज्जतो व तवे निच्चं तओऽबाहो न होहिसि ॥ १६३ सच्छंदवत्तिया जेहिं, सग्गुणेहि जढा जढा । अप्पणी ते परेसिं च, निच्चं सुविहिया हिया ॥ जेसिं चायं गणे वासो, सजणाणुमओ मओ । दुहा वाऽऽराहियं तेहिं, निव्विकष्पसुहं सुहं ॥ नवधम्मस्स हि पाएण, धम्मे न रमती मती । वह सोऽवि संजुत्तो, गोरिवाऽविधुरं धुरं ॥ एगागिस हि चित्ता, विचित्ताइं खणे खणे । उप्पजंति वयंते य वसेवं सज्जं जणे ॥ (१७३१)
१६४ वसिजा बंभचेरंसि भुजमाणी उ कादि उ । तहावि तं न पूइंति, थेरा अयसभीरुणो ॥ तिव्वाभिग्गहसंजुत्ता, थाणमोणासणे रया । जहा सुज्झति जयओ, एगाणेग
श्री सुक्तानि
555 ho 232323232217
ग
मो
जा
र
सं.
भा
बृहत्कल्पस्य
गः
॥४६॥

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76