Book Title: Agamiya Suktavalyadi
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Jain Pustak Pracharak Samstha

View full book text
Previous | Next

Page 48
________________ श्री आगमीय - सूक्तावली ॥४६॥ 122222255 आ ग मो द्धा र सं ग्र | हे भा 2222222322 १५२ काले उ अणुष्णाए अइवि हु लग्गिज तेहि दोसेहिं । सुद्धोऽबुवादितो लग्गति उ विवज्जयपरेणं ॥ (११७-१-१४) १५३ कालसरीरावेक्खं जगस्सभावं जिणा वियाणित्ता । तह तह दिसंति धम्मं खिजति कम्मं जहा अखिलं ॥ (१२८-१-८) १५४ आचार्य उपाध्यायो वा तस्य स्वगणे सूत्रार्थविषये विस्मृते गच्छान्तरे संक्रमणं । (१२८-२-१) १५५ पडिलेहि दिअतुअट्टण निक्खिवभदाण विजय सज्झाए । आलोग ठवण भत्तट्टभास पडलसेजराईसु ॥ गच्छसीदनस्थानानि ॥ (१४०-२-१०) १५६ जो जेण जंमि ठाणंमि ठाविओ दंसणे व चरणे वा । सो तं चुअंतओ तंमि चेव काउं भवे निरिणो ॥ (१४४-१-८) १५७ सव्वेवि मरणधम्मा संसारी तेण कासि मा सोगं । जं चsप्पणोऽवि होहिति किं तत्थ भयं परगयंमि ? ॥ (१४७-१-१३) १५८ अविओसियंमि लडुगा भिक्ख वियारे य वसहि गामे य । गणसंकमणे भण्णति इपि तत्थेव वचाहि ॥ (१५४-१-८) १५९ दोसा हु अणुवसंते न सुज्झई तस्स सामाइयं ॥ (१५९-१-१५) १६० नाणस्स होइ भागी थिरयरओ दंसणे चरिते य । धन्ना आवकहाए गुरुकुलवासं न मुंचति ॥ (१७२-१-१५) १६१ भी(गी) यावासी रई धम्मे, अणाययणवजणा । निग्गहो य कसायाणं, एयं धीराण सासणं ॥ (१७२-२-३ ) १६२ जइमं साहुसंगिंग न वि मोक्खसि विमोक्खसि । उज्जतो व तवे निच्चं तओऽबाहो न होहिसि ॥ १६३ सच्छंदवत्तिया जेहिं, सग्गुणेहि जढा जढा । अप्पणी ते परेसिं च, निच्चं सुविहिया हिया ॥ जेसिं चायं गणे वासो, सजणाणुमओ मओ । दुहा वाऽऽराहियं तेहिं, निव्विकष्पसुहं सुहं ॥ नवधम्मस्स हि पाएण, धम्मे न रमती मती । वह सोऽवि संजुत्तो, गोरिवाऽविधुरं धुरं ॥ एगागिस हि चित्ता, विचित्ताइं खणे खणे । उप्पजंति वयंते य वसेवं सज्जं जणे ॥ (१७३१) १६४ वसिजा बंभचेरंसि भुजमाणी उ कादि उ । तहावि तं न पूइंति, थेरा अयसभीरुणो ॥ तिव्वाभिग्गहसंजुत्ता, थाणमोणासणे रया । जहा सुज्झति जयओ, एगाणेग श्री सुक्तानि 555 ho 232323232217 ग मो जा र सं. भा बृहत्कल्पस्य गः ॥४६॥

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76