Book Title: Agamiya Suktavalyadi
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Jain Pustak Pracharak Samstha
View full book text
________________
आगमीयसूक्तावली
बृहत्कल्पव्यवहारयोः सूक्तानि
॥४८॥
(२६१-१-२
तृतीयोद्देशके
१७६ जति दोसो त छिंदति असति दोसंमि णिज्जरं कुणति । | वन्तः आयुक्ता उपयुक्ता हिण्डंति-वाचनां च मुक्त्वा
कुसलतिमिच्छरसायणमुवणीयमिदं पडिकमणं ॥ (२५९-१-४) नास्त्यन्या परस्परं संकथा, चत्वारोऽनुपारिहारिकाः । १७७ एवं ठियंमि मेरं अट्रियकप्पे य जो पमादेति ।।
एकच कल्पस्थितस्तेषां पञ्चानामप्येक एव संभोगः, सो वट्टति पासत्थे ठाणमि तगं विवज्जेजा ॥ (२६०-१-९)/ यस्तु कल्पस्थितः स स्वयं न हिण्डते तस्य योग्यं भक्तसरिकप्पे सरिछंदे तुल्लचरित्ते विसिट्टतरण वा ।
पानमनुपारिहारिका आनयन्ति (२६३-२-३५) साहहि संथवं कुज्जा नाणीहिं चरित्तगुत्तेहिं ॥ मध्यम- |
अथ व्यवहारसूक्तानि तीर्थकृतां महाविदेहेषु च तीर्थषु नास्ति परिहार
कल्पस्थिति १७८ यावद्भिः पारिहारिकगण ऊनस्तावत्साधन उपसंप- १ जाया पितिवसा नारी, दत्ता नारी पतीवसा । दर्थमागतानां मध्याद्गृहीत्वा गणः पूर्यते, ये शेषाः
| बिहवा पुत्तवसानारी, नस्थि नारी सयंवसा॥ (३०४-१-४) ते पारिहारिकतपस्तुलनां कुर्वन्तस्तिष्ठन्ति, ते च २ जायं पिय रक्खंती मात पिय सासु देवरा दिण्णं ।
पारिहारिकैः साधं तिष्ठन्तोऽपि अविरुद्धाः ॥ (२६३-१-९) पिति भाय पुत्त विहवं गुरु गणिणी य एव अजंपि ॥ या एगाणि १८० यदि नव जनाः पूर्णाः ततः पृथग् गणो भवति, अथापूर्णा- | या य पुरिसा सकवाडं घर परं तु नो पविसे ॥ (३०४-१-९) स्ततः प्रतीक्षाप्यन्ते यावदन्ये उपसंपदर्थमागच्छंति। ३ आयारे वर्सेतो आयारपरूवणे असंकेओ।
(२६३-१-१३)| आयारपरिभट्रो सुद्धचरणदेसणे भइओ (३१४-१-१४) १८१ अनुपरिहारिकाः पारिहारिकाणां भिक्षादौ पर्यटतां ४ संघो गुणाण पाओ संघो य विमोयगो य कम्माणं ।
गोपाला इव गवां पृष्ठतः स्थिता नित्यमुक्ताः प्रयत्न- रागहोसविमुको होइ समो सब्बजीवाणं । . (३१५-२-५)
॥४८॥

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76