Book Title: Agamiya Suktavalyadi
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Jain Pustak Pracharak Samstha

View full book text
Previous | Next

Page 28
________________ श्रीआगमीय - सूक्तावल ॥२६॥ 22222225 श्री सं भा गः ~ 22222 ८ अणिगृहियवलविरिओ तवोविहामि उज्जमइ ॥ २९७ ९० किं पुण अवसेसेहिं दुक्खक्खयकारणा सुविहिहिं । होइ न उज्जमियव्वं सपच्चवायंमि माणुस्से ॥ ८९ जह खलु मइलं वत्थं सुज्झइ उदगारपहिं दव्वेहिं । एवं भाववहाणेण सुज्झए कम्ममट्टविहं ॥ नाणं भविस्सई एवमाझ्या वायणाइयाओ य । सज्झाए आउत्तो गुरुकुलवासो य इय नाणे ॥ ९१ आलंबणे य काले मग्गे जयणाइ चेव परिसुद्धं । भंगेहिं सोलसविहं जं परिमुद्धं पसत्थं तु ॥ ९२ जम्माभिसेयनिक्खमणचरणनाणुप्पया य निव्वाणे । दियलोअभवणमंदरनंदीसरभोमनगरे || ३४० ३७५ अट्ठावयमुर्जिते गयग्गपयए य धम्मचक्के य । पासरहावत्तनगं चमरुप्पायं च वंदामि ॥ ९३ गणियं निमित्त जुत्ती संदिट्ठी अवित इमं नाणं । इय एतमुवनया गुणपंच्चइया हमे अत्था || गुणमाहणं इसिनाम कित्तणं सुरनरिंदपूया य । पोराण वेश्याणि य इय एसा दंसणे होइ ॥ ९४ साहुमहिं साधम्मो सच्चमदत्तविरई य बंभं च । साहु परिग्गहविरई साहु तवो वारसंगो य ॥ ४१९ ९५ वेरग्गमप्यमाओ एगत्ता ( ग्गे) भावणा य परिसंगं । इय चरणमणुगयाओ भणिया इत्तो तवो वुच्छं ॥ ९६ किह में हविजऽवंशो दिवसो ? किंवा पट्ट तवं काउं ? | को इह दब्बे जोगो खित्ते काले समयभावे ? ॥ ९७ भावयितव्यमनित्यत्व १ मशरणत्वं २ तथैकता ३ म्यस्वे ४ । अशुचित्वं ५ संसारः ६ कर्माश्रव ७ संवर ८ विधिश्च ॥ निर्जरण ९ लोकविस्तर १० धर्मस्वाख्याततत्त्वचिन्ता च ११ । बोधेः सुदुर्लभत्वं च १२ भावना द्वादश विशुद्धाः ॥ ४२० अणिच्चे पव्वण रुप्पे भुयगस्स तहा (या) महासमुद्दे य । एप खलु अहिगारा अज्झयणंमी विमुत्तीए ॥ ४२९ ४१८९८ ९९ विऊ नए धम्मपयं अणुत्तरं, विणीयतण्हस्स मुणिस्स झायओ। समाहियस्सऽग्गिसिहा व तेयसा, तवो य पन्ना य जसो य वहइ ॥ ४३० श्री 책회의 의욕 आ मो द्धा र * kdo v 2~~~ आचारांगस्य सूक्तानि ॥२६॥

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76